2024-08-13
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
कुआइ टेक्नोलॉजी इत्यनेन अगस्तमासस्य १३ दिनाङ्के ज्ञापितं यत् अद्य ब्लोगरः डिजिटल चैट् स्टेशन इत्यनेन वनप्लस् १३ इत्यस्य विन्याससूचना प्रकाशिता, यत् स्नैपड्रैगन ८जेन् ४+२के इत्यादीनां गहनवक्रस्क्रीनानां संयोजनस्य उपयोगं करोति तथा च IP68/69 डस्टप्रूफ् तथा वाटरप्रूफ् इत्यनेन सुसज्जितम् अस्ति।
स्क्रीनस्य दृष्ट्या OnePlus 13 BOE 2K रिजोल्यूशन 8T LTPO गभीरेण किञ्चित् वक्रेन च स्क्रीनेन सुसज्जितं भविष्यति नूतनेन नेत्रसंरक्षणसमाधानेन सह मिलित्वा समृद्धवर्णान् ऊर्जाबञ्चनं च सुनिश्चितं कर्तुं शक्नोति, येन उत्तमः दृश्यानुभवः आनयति।
IP68/69 धूलरोधकः जलरोधकः च इति अर्थः अस्ति यत् OnePlus 13 इत्यस्य प्रभावः 30 निमेषपर्यन्तं निश्चितगहनतायाः जले निमज्जितुं शक्यते यत् एतत् प्रभावीरूपेण आन्तरिकं धूलिप्रवेशं निवारयितुं शक्नोति तथा च आकस्मिकक्षतितः फ़ोनस्य रक्षणं कर्तुं शक्नोति।
वनप्लस् १३ इत्यस्य अनलॉकिंग्-विधिः एकबिन्दु-अल्ट्रासोनिक-अङ्गुलिचिह्नम् अस्ति, यत् अङ्गुलिचिह्न-परिचय-प्रौद्योगिकी अस्ति, या ध्वनितरङ्गानाम् उपयोगेन अङ्गुली-छिद्रं स्कैन कृत्वा त्रि-आयामी-प्रतिरूपं निर्माति, यत् अनलॉकिंग्-वेगं सफलता-दरं च सुधारयितुं शक्नोति
तदतिरिक्तं पूर्वं एकः ब्लोगरः प्रकटितवान् यत् OnePlus 13 6000mAh तः अधिकस्य बृहत्-क्षमतायाः सिलिकॉन-एनोड् उच्च-घनत्वस्य बैटरी-सहितं भविष्यति, तथा च स्वविकसित-हिमशैल-बैटरी-प्रौद्योगिक्याः उपयोगः अपेक्षितः अस्ति बैटरी-जीवनं प्रतीक्षितुम् अर्हति .
तदतिरिक्तं वनप्लस् १३ इत्यस्य पृष्ठभागस्य कॅमेरा परिवारशैल्याः वृत्ताकारमॉड्यूलः अस्ति, यस्मिन् मुख्यकॅमेरा-लेन्सत्रयेण सुसज्जितं भविष्यति, एतत् LYT808 मुख्यकॅमेरा + IMX882 अल्ट्रा-वाइड्-एङ्गल् लेन्सस्य, IMX882 3X पेरिस्कोपस्य च संयोजनं भविष्यति इति अपेक्षा अस्ति लेन्स, उत्तमं छायाचित्रणम् अनुभवं आनयन् .
मूल्यस्य दृष्ट्या OnePlus 13 इत्यस्य 12GB+256GB संस्करणस्य आरम्भः 4,299 युआन् इत्यस्मात् भविष्यति, 16GB+512GB संस्करणस्य मूल्यं 4,799 युआन् इति भवति, यत् OnePlus 12 इत्यस्य मूल्येन सह सङ्गतम् अस्ति