2024-08-13
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
पूर्वं ज्ञातं यत् एप्पल् नूतनपीढीयाः प्रवेशस्तरीयमाडलस्य iPhone SE4 इत्यस्य विकासं कुर्वन् अस्ति, परन्तु अधुना नूतना वार्ता अस्ति यत् iPhone SE4 इत्येतत् न केवलं प्रदर्शने शक्तिशाली अस्ति AI कार्याणि अपि समर्थयति ।
मार्क गुर्मन् इत्यनेन स्वस्य साप्ताहिकसमाचारपत्रे प्रकाशितसूचनानुसारं iPhone SE 4 इत्यस्य विमोचनं २०२५ तमस्य वर्षस्य आरम्भे भविष्यति, एप्पल् इन्टेलिजेन्स् क्षमतया च सुसज्जितम् इति अपेक्षा अस्ति
अद्यतनकाले उजागरितानां वार्तानां अनुसारं एप्पल् इत्यनेन अद्यैव एप्पल् इन्टेलिजेन्स इत्यस्य बीटा संस्करणं प्रकाशितम् अस्ति यत् एतत् विशेषता सम्प्रति iPhone 15 Pro तथा Pro Max उपयोक्तृभ्यः एव सीमितम् अस्ति, परन्तु नवीनतमप्रतिवेदनानुसारं अग्रिमपीढीयाः iPhone SE (4th generation) भवितुं शक्नोति become the first एप्पल् इंटेलिजेन्स् समर्थयति इति न्यूनमूल्येन फ़ोनः।
इदं ज्ञातं यत् अस्मिन् समये iPhone SE 4 मोबाईल-फोनः अत्यन्तं निश्छलः अस्ति सर्वप्रथमं, प्रदर्शनस्य दृष्ट्या, वर्तमान-प्रवेश-स्तरीय-प्रमुख-माडल-स्तरं अतिक्रम्य उपयोक्तृभ्यः अधिकं शक्तिशालीं स्मार्ट-अनुभवं प्रदास्यति रूपस्य दृष्ट्या, iPhone SE 4 इदं प्रमुखपरिवर्तनानां अपि आरम्भं करिष्यति यत् इदं iPhone 14 इत्यस्य सदृशं शरीरस्य डिजाइनं स्वीकुर्यात् तथा च प्रथमवारं OLED प्रदर्शनेन सुसज्जितं भविष्यति यत् तस्य दृश्यप्रभावं प्रतिस्पर्धां च अधिकं वर्धयिष्यति।
अतः एप्पल् इत्यस्य आगामिनि iPhone SE 4 इत्यनेन हार्डवेयर-प्रदर्शनस्य, एआइ-कार्यस्य, रूप-निर्माणस्य च दृष्ट्या महती प्रगतिः कृता, यत् अतीव प्रतीक्षायोग्यम् अस्ति