2024-08-13
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
अद्यतनविपण्यस्य उतार-चढावेषु अर्धचालकक्षेत्रं पुनः उन्नतं जातम्, येन निवेशकानां दृढं ध्यानं आकृष्टम् अस्ति ।
१३ अगस्तदिनाङ्के प्रारम्भिकव्यापारे झोङ्गजिङ्ग टेक्नोलॉजी (००३०२६.एसजेड्) इत्यनेन स्वस्य दैनिकसीमापर्यन्तं गत्वा नूतनं उच्चतमं स्तरं प्राप्तम्, तदनन्तरं ज़िन्जी एनर्जी (६०५१११.एसएच), लिङ्केज टेक्नोलॉजी (३०१३६९.एसजेड्), जीजी माइक्रोइलेक्ट्रॉनिक्स (३००६२३) इत्यादीनि स्टॉक्स् अभवन् SZ), इत्यादि .
वैश्विक-आर्थिक-पुनरुत्थानस्य सन्दर्भे अर्धचालक-उद्योगः चिरकालात् नष्टस्य वसन्तस्य आरम्भं कुर्वन् इव दृश्यते । अनेकाः अर्धचालककम्पनयः विभक्तिबिन्दुं प्राप्नुवन्ति स्यात्, यथा वैल, झोङ्गजिङ्ग टेक्नोलॉजी, न्यू क्लीन् एनर्जी इत्यादीनां कम्पनीनां सर्वेषां वर्षस्य प्रथमार्धस्य प्रारम्भिकप्रदर्शनघोषणानां प्रकटीकरणं कृतम्, येन एतत् पुष्टिः कृता यत् उद्योगः क्रमेण गर्तात् बहिः आगत्य अस्य दिशि गच्छति पुनर्प्राप्तेः सकारात्मका प्रवृत्तिः।
तेषु झेजियांग-नगरे स्थिता झोङ्गजिंग-प्रौद्योगिकी व्यावसायिकविस्तारं सुदृढं करोति, उत्पादस्य गुणवत्तां सुदृढां करोति, अनुसन्धानविकासयोः निवेशं च निरन्तरं वर्धयति युआन् वर्षस्य प्रथमार्धे, हानिं वर्षे वर्षे लाभे परिणमयति। कम्पनीयाः कार्यप्रदर्शनसुधारस्य अपेक्षाः महत्त्वपूर्णतया सुदृढाः अभवन् ।
उद्योगः पुनर्प्राप्तेः स्वागतं करोति तथा च प्रदर्शनं विभक्तिबिन्दुं प्राप्नोति
२०२४ तमे वर्षे अर्धचालक-उद्योगे बहवः नूतनाः परिवर्तनाः भविष्यन्ति ।
अर्धचालक उद्योगसङ्घस्य (SIA) आँकडानि दर्शयन्ति यत् २०२४ तमस्य वर्षस्य द्वितीयत्रिमासे वैश्विक अर्धचालक-उद्योगस्य विक्रयः सञ्चितरूपेण १४९.९ अरब अमेरिकी-डॉलर् यावत् अभवत्, वर्षे वर्षे १८.३% वृद्धिः, मास-मासस्य ६.५% वृद्धिः च अभवत् । . एसआईए इत्यनेन उक्तं यत् वैश्विक अर्धचालकविपण्यं २०२४ तमे वर्षे प्रतिमासं वर्षे वर्षे वृद्धिं प्राप्स्यति।
अन्तर्राष्ट्रीय अर्धचालकउद्योगसङ्घेन (SEMI) प्रकाशितेन प्रतिवेदनेन ज्ञायते यत् वैश्विक अर्धचालकसाधनविक्रयः वर्षे वर्षे ३.४% वर्धमानः २०२४ तमे वर्षे १०९ अरब अमेरिकीडॉलर् यावत् भविष्यति, २०२२ तमे वर्षे १०७.४ अरब अमेरिकीडॉलर् अतिक्रान्तवान्, अभिलेख उच्चतमं च स्थापितवान् तस्मिन् एव काले सेमी २०२५ तमे वर्षे अधिकाधिकं वृद्धिं दर्शयिष्यति इति अपेक्षा अस्ति, यत्र १७% इत्यस्य पर्याप्तवृद्धिः १२८ अरब अमेरिकीडॉलर् यावत् भविष्यति इति अपेक्षा अस्ति ।
अस्याः पृष्ठभूमितः घरेलु-ए-शेयर-सूचीकृत-अर्धचालक-कम्पनीनां प्रदर्शनेन अपि पुनर्प्राप्तिः अभवत्, विशेषतः मेमोरी-चिप्-कम्पनीनां कम्पनीयाः पूर्वानुमानवृद्धेः कारणानि यथा, अनेके चिप्-कम्पनीभिः "अधःप्रवाहमागधस्य पुनर्प्राप्तिः" "उद्योगे पुनर्स्थापनात्मकवृद्धिः" इत्यादीनां कारकानाम् उल्लेखः कृतः अस्ति
अर्धचालक-उद्योग-शृङ्खलायाः उपरिभागे स्थितस्य झोङ्गजिङ्ग्-प्रौद्योगिक्याः पुनर्प्राप्तेः स्पष्टलक्षणाः सन्ति । कम्पनी २०२४ तमस्य वर्षस्य प्रथमार्धे एककोटियुआनतः १३ मिलियनयुआनपर्यन्तं एककोटियुआन्तः १३ मिलियनयुआनपर्यन्तं शुद्धलाभं प्राप्तुं अपेक्षते, येन हानिः वर्षे वर्षे लाभे परिणमति, यत् समानकालस्य तुलने महत्त्वपूर्णं सुधारः अस्ति २०२३ तमे वर्षे ।
Zhongjing Technology इत्यनेन स्वस्य कार्यप्रदर्शनस्य पूर्वानुमानं दर्शितं यत् कम्पनी व्यावसायिकविकासाय महत् महत्त्वं ददाति तथा च ग्राहकानाम् आवश्यकतानां पूर्तये वितरणक्षमतायां निरन्तरं सुधारं करोति, तत्सहितं उत्पादस्य गुणवत्तायां सुधारं करोति तथा च अनुसन्धानस्य विकासस्य च दृष्ट्या बाजारप्रतिस्पर्धां अधिकं वर्धयति; कम्पनी निवेशं वर्धयति तथा च अनुकूलनं करोति Production technology and continuous development of new products.
मूलतः अर्धचालक-उद्योगस्य प्रति उन्मुखं भवति, अधुना शोधसंस्थाभ्यः महत् ध्यानं प्राप्तम् अस्ति । सांख्यिकी दर्शयति यत् जुलाईमासात् आरभ्य ए-शेयर-अर्धचालकसूचीकृतानां ५५ कम्पनीनां संस्थानां गहनं शोधं प्राप्तम् अस्ति । अर्धचालकसिलिकॉन् वेफरस्य अग्रणीरूपेण झोङ्गजिंग् प्रौद्योगिक्याः सद्यः एव मोर्गन स्टैन्ले फण्ड्, ग्रेट् वाल सिक्योरिटीज, बैंक आफ् कम्युनिकेशन्स् श्रोडर्स् इत्यादिभ्यः घरेलुविदेशीयसंस्थाभ्यः शोधं स्वीकृतम् अस्ति
संस्थाः सामान्यतया कम्पनीयाः कार्यप्रदर्शनसुधारस्य स्थायित्वस्य विषये चिन्तिताः सन्ति झोंगजिंग प्रौद्योगिक्याः कथनमस्ति यत् वर्षस्य प्रथमार्धे कम्पनीयाः उत्पादनं परिचालनं च सकारात्मकं जातम्, वर्षस्य उत्तरार्धे अपि रणनीतिकग्राहकानाम् संवर्धनं निरन्तरं करिष्यति उच्चगुणवत्तायुक्तग्राहकानाम् उपरि, सम्भाव्यग्राहकानाम् उपयोगं कुर्वन्तु, विपण्यविकासप्रयत्नाः निरन्तरं वर्धयन्ति, तथा च कम्पनीयाः प्रदर्शने सुधारं कुर्वन्ति।
विभिन्नव्यापारेषु निरन्तरं वृद्धिः
आधिकारिकजालस्थलस्य अनुसारं, Zhongjing Technology एकः राष्ट्रियः उच्चप्रौद्योगिकी उद्यमः अस्ति यः अर्धचालक एकस्फटिकीयसिलिकॉनसामग्रीणां तथा तेषां उत्पादानाम् अनुसन्धानं विकासं च, उत्पादनं च विक्रयणं च करोति कम्पनीयाः स्वतन्त्रबौद्धिकसम्पत्त्याः अधिकारैः सह मूलप्रौद्योगिकीः प्रक्रियाः च सन्ति उन्नत उत्पादनपरीक्षणसाधनं प्रबन्धनव्यवस्था च सह।
कम्पनीयाः प्रकटीकरणानुसारं झोङ्गजिंग प्रौद्योगिक्याः अधुना मैग्नेट्रॉन् क्जोच्राल्स्की (MCZ) क्रिस्टल् पुलिंग् प्रौद्योगिकी, पुनः फीड् क्जोच्राल्स्की प्रौद्योगिकी, हीरातारस्य बहुतारकटनप्रौद्योगिकी, उच्चसटीकतायुक्ता भारी डोपिंग् प्रौद्योगिकी, उच्चदक्षतायुक्ता भारी डोप्ड् आर्सेनिक एकस्फटिकः च निपुणतां प्राप्तवती अस्ति अस्य अर्धचालकसिलिकॉनसामग्रीणां निर्माणे प्रसंस्करणे च अनेकानि मूलप्रौद्योगिकीनि सन्ति, यत्र सिलिकॉन् वृद्धिप्रौद्योगिकी तथा उच्च-सटीकता-पॉलिश-सिलिकॉन-वेफर-प्रक्रियाकरणप्रौद्योगिकी अपि अस्ति -आवृत्ति तथा उच्च-वोल्टेज डायोड।
स्वतन्त्रसंशोधनविकासस्य तथा प्रौद्योगिकीनवाचारस्य माध्यमेन झोङ्गजिंग प्रौद्योगिक्याः उत्पादनदक्षतायां सुधारं कृत्वा श्रमव्ययस्य न्यूनीकरणं कृत्वा स्वस्य उत्पादानाम् बाजारप्रतिस्पर्धायां महत्त्वपूर्णं सुधारं कृतवान्, येन कम्पनीयाः उद्योगस्य अग्रणीस्थानं सुदृढं जातम्।
Zhongjing प्रौद्योगिकी अर्धचालक सिलिकॉन सामग्री उद्योगे बहुवर्षेभ्यः गभीररूपेण संलग्नः अस्ति, सदैव बाजारस्य दिशानां ग्राहकानाम् आवश्यकतानां च तालमेलं पालयित्वा, उद्योगस्य अवसरान् सक्रियरूपेण जब्तवती अस्ति। अन्तिमेषु वर्षेषु कम्पनी मार्केटविकासं सुदृढं कर्तुं, व्यावसायिककवरेजं विस्तारयितुं, औद्योगिकपरिमाणं वर्धयितुं, संसाधनविनियोगं अनुकूलितुं, विकासस्य गतिं च निरन्तरं सञ्चयति
वर्षाणां विकासस्य अनन्तरं झोङ्गजिंग प्रौद्योगिक्याः घरेलु एकस्फटिकसिलिकॉनदण्डाः, ग्राउण्ड् सिलिकॉन् वेफर्स्, अर्धचालकशक्तिचिप्स् तथा च असततयन्त्राणां कृते उपकरणेषु अग्रणीं विपण्यस्थानं प्राप्तवती अस्ति उच्चगुणवत्तायुक्तैः उत्पादैः उत्तमसेवाभिः च उद्योगे उत्तमं प्रतिष्ठां स्थापितं तथा च अनेकेषां अधःप्रवाहग्राहकैः सह निरन्तरं स्थिरं च सहकारीसम्बन्धं स्थापितं ग्राहकस्य चिपचिपाहटं प्रबलं भवति, येन कम्पनीयाः भविष्यस्य नवीनस्य कृते सम्भाव्यग्राहकवर्गः, बाजारस्य अवसराः च सृज्यन्ते व्यापारविस्तारः।
कम्पनीयाः प्रकटीकरणस्य अनुसारं २०२३ तमे वर्षे झोङ्गजिंग प्रौद्योगिक्याः अर्धचालकस्य एकस्फटिकीयसिलिकॉनवेफराः, एकस्फटिकीयसिलिकॉनदण्डाः, अर्धचालकशक्तिचिपाः तथा अन्ये उत्पादाः क्रमशः १६१ मिलियनयुआन्, ७३.१५७४ मिलियनयुआन्, १११ मिलियनयुआन् च परिचालनआयम् आनयिष्यन्ति with गतवर्षस्य तस्मिन् एव काले तेषां वृद्धिः क्रमशः ४.५३%, १०.६८%, २.०७% च अभवत् । विभिन्नव्यापाराणां विकासः तुल्यकालिकरूपेण सन्तुलितः भवति, वृद्धिः च तुल्यकालिकरूपेण स्थिरः भवति ।
उच्चस्तरीयक्षेत्रेषु विस्तारं कुर्वन् भविष्यं आशाजनकम् अस्ति
उल्लेखनीयं यत् Zhongjing प्रौद्योगिक्याः एकस्फटिकीयसिलिकॉन तथा सिलिकॉन वेफर मोल्डिंग इत्यादिषु क्षेत्रेषु स्वस्य तकनीकीलाभानां आधारेण उत्पादानाम् गहनप्रसंस्करणार्थं स्वस्य प्रौद्योगिकीविकासं उत्पादविस्तारं च निरन्तरं वर्धयति, उच्चस्तरीयविच्छिन्नयन्त्रेषु च स्वस्य प्रयत्नाः वर्धिताः सन्ति तथा च एकीकृतपरिपथ उपविभागाः नूतनानां उत्पादानाम्, नवीनप्रौद्योगिकीनां, नवीनप्रक्रियाणां च अनुकूलनं सुधारणं च।
रिपोर्ट्-अनुसारं Zhongjing Technology इत्यस्य निवेशपरियोजना "Monocrystalline Silicon Wafer Project for High-end Discrete Devices and Very Large Scale Integrated Circuits" सुचारुतया प्रगतिशीलः अस्ति तथा च वर्तमानकाले उत्पादनं वर्धयितुं तथा च नवीनग्राहकानाम् प्रमाणीकरणस्य च महत्त्वपूर्णकालस्य मध्ये अस्ति
झोङ्गजिंग प्रौद्योगिक्याः कथनमस्ति यत् भविष्ये पालिशितसिलिकॉनवेफर-उत्पादाः कम्पनीयाः महत्त्वपूर्ण-मुख्य-उत्पादानाम् एकः भविष्यति, कम्पनी विद्यमान-उत्पादन-क्षमता, बाजार-माङ्ग-आदि-आधारित-वास्तविक-सञ्चालन-स्थितीनां, व्यवस्थित-योजना-व्यवस्थानां च संयोजनं करिष्यति, निवेशं च निरन्तरं प्रवर्धयिष्यति परियोजनानि क्षमता विमोचन।
ज्ञातव्यं यत् अर्धचालकसामग्रीणां महत्त्वपूर्णघटकत्वेन सिलिकॉन् वेफरस्य विपण्यपरिमाणः अपि तीव्रवृद्धिं निर्वाहयति । अस्याः पृष्ठभूमितः, Zhongjing प्रौद्योगिकी उच्चस्तरीयक्षेत्रेषु विस्तारं निरन्तरं कुर्वन् अस्ति निवेशपरियोजनाभिः उत्पादितानां उच्चस्तरीयविच्छिन्नयन्त्राणां कृते एकस्फटिकीयसिलिकॉनवेफरस्य अनुप्रयोगस्य विस्तृतश्रेणी अस्ति तथा च उपभोक्तृविद्युत्, गृहउपकरणानाम्, संचारसुरक्षायां, उपयोक्तुं शक्यते। हरितप्रकाशादिक्षेत्राणि ।
अस्मिन् परियोजनायां, Zhongjing प्रौद्योगिक्याः प्रधानता अस्ति एकलस्फटिकसिलिकॉनवेफर-उत्पादानाम् एकश्रृङ्खला अस्ति उत्पादानाम् अति-कम-प्रतिरोधकता, न्यून-आक्सीजन-सामग्री, उच्च-ज्यामितीय-सपाटता च सन्ति, अतः तेषां अनुप्रयोगस्य व्याप्तिः औद्योगिकक्षेत्रेषु विस्तारितुं शक्यते, यथा सफाई ऊर्जा, नवीन ऊर्जा वाहनम् इत्यादयः।
तदनन्तरं, Zhongjing प्रौद्योगिकी उच्च-अन्त-असतत-उपकरणानाम् एकीकृत-परिपथानां च कृते अर्धचालक-एकस्फटिक-सिलिकॉन-पॉलिशिंग-वेफरस्य उत्पादनं अनुसन्धानं च विकासं च निरन्तरं प्रवर्धयिष्यति, कम्पनीयाः मूल-प्रतिस्पर्धां अधिकं प्रयोक्ष्यति, कम्पनीयाः प्रौद्योगिकी-नवाचार-क्षमतां वर्धयिष्यति, उत्पाद-अनुप्रयोग-क्षेत्राणां विस्तारं करिष्यति, तथा कम्पनीयाः प्रतिस्पर्धात्मकं लाभं विपण्यस्थानं च निरन्तरं सुदृढं कुर्वन्ति।
डिस्क-प्रदर्शनात् न्याय्यं चेत्, जून-मासात् आरभ्य झोङ्गजिङ्ग्-प्रौद्योगिकी ६४% वर्धिता, सम्पूर्णे क्षेत्रे शीर्ष-लाभकर्तृषु स्थानं प्राप्नोति । जुलै-मासस्य ३०, ३१ दिनाङ्केषु, अगस्त-मासस्य २, ९ दिनाङ्के च झोङ्गजिङ्ग्-प्रौद्योगिक्याः बहुविध-दैनिक-सीमाः प्राप्ताः, तस्याः स्टॉक-मूल्य-प्रदर्शनेन अपि तस्य मौलिक-सुधारस्य विपण्यस्य मान्यता दर्शिता
अगस्तमासस्य १३ दिनाङ्के प्रारम्भिकव्यापारे झोङ्गजिङ्ग्-प्रौद्योगिकी शीघ्रमेव स्वस्य दैनिकसीमाम् अवाप्तवती, ततः नूतनं दिवसान्तर्गत-उच्चतां प्राप्तवती । परन्तु अस्य स्टॉकस्य दैनिकसीमा १०:१९ वादने उद्घाटिता, ततः परं उच्चस्तरस्य उतार-चढावः भवति । प्रेससमये झोङ्गजिङ्ग् प्रौद्योगिक्याः ८.९९% वृद्धिः अभवत् । तदनन्तरं Zhongjing Technology इत्यत्र वृद्धेः कियत् स्थानं वर्तते?