2024-08-13
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
स्रोतः:प्रतिभूति समय
अगस्तमासस्य १२ दिनाङ्के पूर्वसमये सायं ८ वादने अमेरिकीराष्ट्रपतिः ट्रम्पः टेस्ला-सङ्घस्य मुख्यकार्यकारी च एलोन् मस्क् च सामाजिकमञ्चे X इत्यत्र वार्तालापं कृतवन्तौ ।
अस्मिन् बहु-प्रेक्षिते वार्तालापे X-मञ्चेन सह तान्त्रिक-समस्यानां कारणेन प्रवेशं प्राप्तुं प्रयतमाने बहवः उपयोक्तारः कष्टानि अभवन् । मस्कः अवदत्- "द पोस्ट् द पोस्ट् द कन्वर्सेशन लाटर।"
तदतिरिक्तं, X मञ्चद्वारा मस्क इत्यनेन सह ट्रम्पस्य आगामिसाक्षात्कारस्य पूर्वसंध्यायां यूरोपीयसङ्घः मस्कं प्रति चेतावनीपत्रं प्रेषितवान्, यत् "हानिकारकसामग्री" इत्यस्य प्रसारं निवारयितुं X मञ्चेन यूरोपीयसङ्घस्य डिजिटलसेवाकानूनस्य (DSA) अनुपालनं कर्तव्यम् इति स्मरणं कृतम् ." यूरोपीयसङ्घस्य आन्तरिकबाजार आयुक्तः थियरी ब्रेटनः दर्शितवान् यत् कानूनेन सामाजिकमाध्यममञ्चैः लाइवप्रसारणादिषु प्रमुखेषु कार्यक्रमेषु हानिकारकसामग्रीणां प्रवर्धनं न भवतु इति उपायाः करणीयाः, यस्य नागरिकभाषणे जनसुरक्षायां च प्रतिकूलप्रभावः भवितुम् अर्हति। मस्कः एक्स प्लेटफॉर्मस्य मुख्यकार्यकारी लिण्डा याकारिनो च द्वौ अपि अस्य कदमस्य विरोधं प्रकटितवन्तौ, यत् एतत् स्वतन्त्रभाषणस्य उल्लङ्घनम् इति दृष्ट्वा यूरोपीयकानूनस्य विस्तारस्य प्रयासः अमेरिकीराजनैतिकक्रियाकलापं यावत् तस्मिन् एव काले ट्रम्पस्य अभियानदलेन अपि यूरोपीयसङ्घस्य चेतावनीविरोधः प्रकटितः, यूरोपीयसङ्घः अमेरिकीराष्ट्रपतिनिर्वाचने हस्तक्षेपं न कर्तव्यमिति बोधयन्
ट्रम्पस्य पुनरागमनं प्लेटफॉर्म X इत्यत्र पदार्पणं विलम्बितम्
ट्रम्प-मस्कयोः मध्ये अन्तरक्रियायाः कारणात् बहु ध्यानं आकृष्टम् अस्ति तस्मात् पूर्वं मस्कः रविवासरे X-पोस्ट्-मध्ये एतस्य आयोजनस्य टीकाकरणं कृतवान् यत् "एषः विषये कोऽपि प्रतिबन्धः नास्ति इति अस्क्रिप्टेड् साक्षात्कारः अस्ति, अतः एतत् अतीव रोचकं भवितुम् अर्हति रात्रौ ८वादने निर्धारितं तकनीकीविफलतायाः कारणेन शीघ्रमेव बाधितं जातम्। मस्कः आकस्मिकतांत्रिकसमस्यानां अपेक्षां न कृतवान् सः अवदत् यत् "X मञ्चेन सोमवासरे पूर्वं ८० लक्षं एकत्रितश्रोतृभिः सह प्रणालीपरीक्षणं कृतम् यत् किमपि तकनीकीदोषं निवारयितुं तथा च X लाइव प्रसारणकार्यं आयोजनं सम्भालितुं शक्नोति इति सुनिश्चितं भवति।
उपयोक्तृभिः समस्यायाः सूचनायाः अनन्तरं मस्कः तत्क्षणमेव अवदत् यत् "X बृहत्-प्रमाणेन DDOS-जाल-आक्रमणेन आहतः इव दृश्यते, तस्य निवारणाय वयं बहु परिश्रमं कुर्मः । ट्रम्प-सहितस्य लाइव-साक्षात्कारः रात्रौ ८:३० वादने ET वादने आरभ्यते, तथा च we ट्रम्पेन सह साक्षात्कारः केवलं अल्पेन लाइव प्रेक्षकैः सह निरन्तरं भविष्यति तथा च वार्तालापस्य प्रतिलेखाः पश्चात् प्रकाशिताः भविष्यन्ति।”
(मस्कः अवदत् यत् एक्सः साइबर आक्रमणस्य अधीनः अस्ति। स्रोतः: मस्कः एक्स सामाजिकमाध्यमाः)
संक्षिप्तविलम्बानन्तरं मस्कस्य ट्रम्पेन सह वार्तालापः पुनः सायं ८:३० वादने आरब्धः ।
अद्यतनयोजनानां विषये वदन् ट्रम्पः अवदत् यत् सः पेन्सिल्वेनिया-देशस्य बटलर्-नगरं प्रति प्रत्यागन्तुं योजनां करोति, यत्र पूर्वं सः बन्दुकधारिभिः आक्रमितः आसीत्, अक्टोबर्-मासे ट्रम्पः अवदत् यत् - "बटलर्-नगरे अग्रिमः भाषणः 'यथा अहं उक्तवान्... ' इति आरब्धम्। एतानि अन्तिमानि वचनानि आसन् यत् ट्रम्पः गोलिकापातात् पूर्वं उक्तवान्।
यदा आर्थिकविषयेषु विषयः आगच्छति तदा ट्रम्पः अवदत् यत् अमेरिकनमतदातारः अर्थव्यवस्थायाः महङ्गाये च सर्वाधिकं चिन्तिताः सन्ति। तथा च तस्य प्रशासनेन अमेरिकनजनानाम् कृते इतिहासे सर्वाधिकं करकटनं प्रदत्तम् इति दावान् अकरोत् । जूनमासस्य अन्ते ट्रम्पः अवदत् यत् सः निगमकरस्य दरं वर्तमानस्य २१% तः १५% यावत् अधिकं न्यूनीकर्तुं समर्थयति। परन्तु उत्तरदायी संघीयबजटसमित्याः विश्लेषणस्य अनुसारं ट्रम्पस्य करकटाहः १९१८ तमे वर्षात् अर्थव्यवस्थायाः (GDP) प्रतिशतरूपेण अष्टमः बृहत्तमः करकटौतिः अस्ति, अमेरिकी-इतिहासस्य बृहत्तमः कर-कटौतिः च नास्ति
मस्कस्य विषये वदन् ट्रम्पः अवदत् यत् मस्कस्य विद्युत्काराः “विलक्षणाः” सन्ति । वार्तालापस्य समाप्तिः न अभवत् ।
अवगम्यते यत् एतत् अपि प्रथमवारं यत् ट्रम्पः X-मञ्चे पुनः आगत्य एकवर्षात् अधिके समये लाइव-अन्तर्क्रियायां भागं गृहीतवान्। ट्रम्पः अन्तिमे समये २०२३ तमस्य वर्षस्य अगस्तमासस्य २४ दिनाङ्के X इत्यत्र सक्रियः आसीत् यदा जॉर्जिया-देशस्य निर्वाचनविध्वंसप्रकरणे स्वस्य विवादस्य अनन्तरं अटलाण्टा-नगरस्य कारागारात् मगशॉट्-चित्रं स्थापितवान् ।
सोमवासरे पूर्वं मस्क इत्यनेन सह लाइव्-वार्तालापात् पूर्वं ट्रम्पः एकवर्षे प्रथमवारं एक्स-मञ्चे पोस्ट् कृत्वा नेटिजन्स्-जनानाम् उपरि पृष्टवान् यत्, "किं भवतः जीवनं तदा श्रेष्ठम् अस्ति यदा अहं राष्ट्रपतिः आसम्? message इत्यनेन सोमवासरे रात्रौ मञ्चे मस्क इत्यनेन सह कृतस्य वार्तालापस्य प्रचारः कृतः।
(स्रोतः X)
ज्ञातव्यं यत् संक्षिप्तपुनरागमनकाले ट्रम्पः स्वस्य प्रतिद्वन्द्वी डेमोक्रेटिकपक्षस्य राष्ट्रपतिपदस्य उम्मीदवारस्य कमला हैरिस् इत्यस्याः मञ्चे "आक्रमणं" कर्तुं न विस्मरति स्म ट्रम्पः एकस्य भिडियोस्य समाप्तिम् अकरोत् यत् "सैन्फ्रांसिस्को-नगरस्य कार्यकर्त्री कमला हैरिस् इत्यस्याः कृते न" इति ।
मस्क इत्यनेन सह वार्तालापस्य समये ट्रम्पः कमला हैरिस् इत्यस्मै अपि विस्फोटं कृतवान् यत् सः डेमोक्रेटिकपक्षस्य राष्ट्रपतिपदस्य नामाङ्कनं जित्वा किमपि दीर्घं साक्षात्कारं न दत्तवान् इति। "यदा भवन्तः कस्यचित् विषये चिन्तयन्ति यः जीवनयापनार्थं एतत् करोति, प्रश्नानाम् उत्तरं दातुं न शक्नोति वा साक्षात्कारं प्राप्तुं भीतः अस्ति तदा अतीव दुःखदं भवति" इति सः अवदत्।
यदा एतत् वार्तालापं प्रकटितम्, तस्मिन् एव काले हैरिस्-अभियानेन ईमेल-माध्यमेन समर्थकानां कृते धनसङ्ग्रहस्य आह्वानं जारीकृतम्, यस्य विषयः आसीत् "अद्य रात्रौ लाइव-प्रसारणं भवद्भिः ज्ञातानां दुष्टतमानां जनानां मध्ये द्वौ" इति ते ईमेलपत्रे लिखितवन्तः यत् "ट्रम्पस्य पुनः निर्वाचनस्य साहाय्यार्थं कोटिकोटिरूप्यकाणां दानं कर्तुं मस्कस्य प्रतिज्ञा पर्याप्तं नास्ति। सः स्वेन क्रीतस्य मञ्चस्य उपयोगं करोति - विश्वस्य बृहत्तमेषु सामाजिकमाध्यमस्थलेषु अन्यतमम् - ट्रम्पस्य कोटिकोटिप्रयोक्तृणां कृते प्राप्तुं उन्मत्तः द्वेषपूर्णः च कार्यसूची” इति ।
यूरोपीयसङ्घः मस्कं प्रति चेतावनीम् अयच्छत्
ततः पूर्वं सोमवासरे यूरोपीयसङ्घः एक्स-स्वामिनं एलोन् मस्कं प्रति चेतावनीपत्रं प्रेषितवान् यत् पूर्वराष्ट्रपति ट्रम्पस्य साक्षात्कारं कर्तुं पूर्वं सामाजिकमञ्चे "हानिकारकसामग्री" प्रचारं कर्तुं निषिद्धं कृत्वा यूरोपीयसङ्घस्य नियमानाम् स्मरणं कृतवान्।
पूर्वराष्ट्रपति ट्रम्पस्य साक्षात्कारे प्लेटफॉर्म् इत्यस्मै प्रेषिते चेतावनीपत्रे। ब्रेटनः बोधितवान् यत् बृहत्तरदर्शकैः सह अधिका उत्तरदायित्वं आगच्छति, विशेषतः बृहत्कार्यक्रमेषु यत्र हानिकारकसामग्री प्रवर्धयितुं शक्यते । सः मस्कं स्मरणं कृतवान् यत् एक्स-मञ्चस्य यूरोपीयसङ्घस्य डिजिटलसेवा-अधिनियमस्य (DSA) अनुपालनस्य आवश्यकता वर्तते, यत् बृहत्-सामाजिक-माध्यम-मञ्चेषु अवैध-सामग्रीम्, मिथ्या-सूचनाः च नियन्त्रयितुं निर्मितम् अस्ति
ब्रेटनः इदमपि दर्शितवान् यत् लाइवप्रसारणसहितं सम्बन्धितक्रियाकलापयोः सम्बोधनं न भवति इति हानिकारकसामग्री X मञ्चस्य जोखिमं वर्धयितुं शक्नोति तथा च नागरिकसंवादे जनसुरक्षायां च नकारात्मकं प्रभावं जनयितुं शक्नोति। सः यूके-देशे अद्यतनहिंसकदङ्गानां अपि उल्लेखं कृतवान् यत् एतादृशघटनानां प्रति प्लेटफॉर्म एक्सस्य प्रतिक्रिया डीएसए-अनुपालनस्य विषये प्रचलितानां अन्वेषणानाम् प्रभावं कर्तुं शक्नोति इति सूचितवान्
मस्कः प्रतिवदति स्म यत् सः मूलतः "ट्रोपिक् थण्डर्" इति चलच्चित्रस्य मेमे इत्यनेन प्रतिक्रियां दातुं इच्छति स्म, परन्तु सः एतावत् अशिष्टं गैरजिम्मेदारं च किमपि न करिष्यति इति । प्लेटफॉर्म एक्स् इत्यस्य मुख्यकार्यकारी लिण्डा याकारिनो इत्यनेन तस्य पत्रस्य आपत्तिः कृता, यूरोपीयकायदानानां विस्तारः अमेरिकीराजनैतिकक्रियाकलापं प्रति अभूतपूर्वः प्रयासः इति उक्तम् । सा अपि दर्शितवती यत् एषः उपायः यूरोपीयनागरिकाणां निर्णयं न्यूनीकरोति, ते संवादं श्रुत्वा स्वयमेव निष्कर्षं कर्तुं न शक्नुवन्ति इति मन्यते च
ट्रम्पस्य प्रचारदलेन अपि यूरोपीयसङ्घस्य चेतावनीयां आक्षेपः कृतः यत् यूरोपीयसङ्घः स्वव्यापारं मन्यते, अमेरिकीराष्ट्रपतिनिर्वाचने हस्तक्षेपं कर्तुं न प्रयतेत इति। तेषां मतं यत् राष्ट्रपति ट्रम्पस्य विजयस्य अर्थः भविष्यति यत् अमेरिकायाः शोषणं न भविष्यति यतोहि सः अमेरिकादेशं प्रथमस्थाने स्थापयितुं शुल्कस्य, पुनर्वार्तालापितव्यापारसौदानां च बुद्धिपूर्वकं उपयोगं करिष्यति। ते अपि अवदन् यत् यूरोपीयसङ्घः स्वतन्त्रवाक्यानां शत्रुः अस्ति, अमेरिकादेशेन स्वस्य निर्वाचनप्रचारं कथं कर्तव्यमिति निर्देशयितुं तस्य शक्तिः नास्ति।