2024-08-13
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
इजरायलविरुद्धं इरान्-हिजबुल-देशयोः प्रतिकारं कर्तुं प्रवृत्तौ इति चिन्ता वर्धमानस्य मध्ये इजरायल्-देशः स्वसैन्यस्य उच्चसतर्कतायां स्थातुं आदेशं दत्तवान् । आगमनवेग।
वालस्ट्रीट् जर्नल् इति पत्रिकायाः समाचारः अस्ति यत् इजरायल् इत्यनेन प्रथमवारं अस्मिन् मासे स्वसैन्यं उच्चसचेतनायां स्थापितं यतः इरान् हिजबुल च आक्रमणं कर्तुं सज्जाः सन्ति इति अवलोक्य इति विषये परिचितः व्यक्तिः अवदत्। यद्यपि इजरायल्-देशः न जानाति यत् आक्रमणं यथार्थतया आसन्नम् अस्ति वा, तथापि सः सावधानीपूर्वकं प्रचलति ।
इजरायलसैन्यस्य अनुसारं इजरायलस्य मुख्याधिकारी हलेवी इत्यनेन १२ दिनाङ्के प्रासंगिकयोजनायाः अनुमोदनं कृत्वा आक्रामकं रक्षात्मकं च सज्जता प्रचलति इति च अवदत्।
इजरायलस्य रक्षामन्त्री गलान्टे उक्तवान् यत्, "वयं सजगतायाः सज्जतायाः च चरणे स्मः। तेहरान-बेरुत-देशयोः धमकीः वास्तविकतां प्राप्तुं शक्नुवन्ति। सर्वेभ्यः स्पष्टतया व्याख्यातुं महत्त्वपूर्णं यत् सज्जता, सज्जता, सतर्कता च भयं भयं च समानं न भवति ।" भीत।"
अमेरिकी-अधिकारिणा उक्तं यत् अमेरिका-देशेन इरान्-देशस्य सैन्य-मुद्रा-परिवर्तनस्य विषये संगृहीत-गुप्तचर-सूचनाः साझाः कृता, परन्तु सैन्य-नियोजनानां गतिशीलतायाः पुष्टिं कुर्वन्ती गुप्तचर-सूचना सम्भाव्य-आक्रमणस्य समयं निर्धारयितुं पर्याप्तं नास्ति इति बोधयति |.
अमेरिकीराष्ट्रीयसुरक्षापरिषदः प्रवक्ता किर्बी १२ दिनाङ्के अवदत् यत्, "इजरायलीजनाः यत् अपेक्षितुं शक्नुवन्ति तस्य दृष्ट्या अस्माकं मूल्याङ्कनं सप्ताहान्ते तेषां निर्गतस्य मूल्याङ्कनस्य सङ्गतम् अस्ति यत् सः "ईरानस्य तस्य प्रॉक्सी च संकटग्रस्तः भवितुम् अर्हति" इति अस्मिन् सप्ताहे।" कार्यवाही कुर्वन्तु" इति।
अमेरिकी रक्षासचिवः ऑस्टिनः ११ दिनाङ्के दूरभाषेण गैलेन्टे इत्यस्मै अवदत् यत् अद्यतनतनावानां दृष्ट्या अमेरिकीनियोजनेन मध्यपूर्वे अमेरिकीसैन्यस्य सैन्यस्थितिः सुदृढा भवति तथा च अमेरिकीदेशस्य “इजरायलस्य रक्षणार्थं सर्वाणि सम्भवं उपायानि कर्तुं प्रतिबद्धता” प्रतिबिम्बयति
तदतिरिक्तं एक्सिओस्-सञ्चारकः रविड् इत्यनेन १२ दिनाङ्के सामाजिकमाध्यमेषु सूत्राणां उद्धृत्य उक्तं यत् अमेरिकीविदेशसचिवः ब्लिङ्केन् १३ तमे दिनाङ्के मध्यपूर्वं गन्तुं योजनां करोति यत् अस्मिन् क्षेत्रे उच्चतनावस्य प्रतिक्रियारूपेण।
रविड् इत्यस्य मते ब्लिन्केन् कतार, मिस्र, इजरायल्, इरान् अपि देशेषु स्थगितुं योजनां करोति । "(ईरान) यात्रा अद्यापि न पुष्टा यतोहि ब्लिङ्केन् अन्येषां इव इरान् आक्रमणं करिष्यति वा इति द्रष्टुं प्रतीक्षते" इति सः अवदत्।