2024-08-13
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
"अयं लेखः ब्लॉकचेन् प्रौद्योगिक्याः माध्यमेन प्रतिलिपिधर्मप्रमाणितः अस्ति। अनुकूलनं, पुनर्मुद्रणं, साहित्यचोरी वा किमपि प्रकारस्य निषिद्धम् अस्ति। उल्लङ्घकाः कानूनीरूपेण उत्तरदायी भविष्यन्ति।
यथा वयं सर्वे जानीमः, मध्यपूर्वः सर्वदा अग्निप्रकोपस्य अधीनः अस्ति । मध्यपूर्वस्य अन्ये देशाः चिरकालात् पश्यन्ति यत् इजरायलस्य धैर्यं स्वसीमाम् अवाप्तवान् तथापि यतः इजरायलस्य बहु साहाय्यम् अस्ति तथा च स्वकीयं सैन्यबलं दुर्बलं नास्ति पूर्वम्, अतः मध्यपूर्वस्य अन्ये देशाः केवलं अतीव क्रुद्धाः क्रुद्धाः च सन्ति किमपि कर्तुं न शक्यते।
अमेरिकादेशस्य साहाय्येन इजरायल्-देशः मध्यपूर्वस्य अनेकेषां युद्धानां उपरि अवलम्ब्य मध्यपूर्वे आधिपत्यं कृतवान् इजरायल्-देशः असंख्ययुद्धानि प्रेरितवान्, सीरिया-देशस्य प्रदेशे च पुनः पुनः आक्रमणं कृतवान्, येन सीरिया-सर्वकारस्य शान्ति-प्रवर्धनस्य कृते विवर्ताः अभवन् एकः प्रवर्तकः इति नाम्ना अमेरिकादेशः किञ्चित् अधिकं इन्धनं योजयित्वा इजरायल्-देशे स्थितस्य स्वस्य दूतावासं जेरुसलेम-नगरं स्थापयति स्म, येन द्वन्द्वः वर्धितः । इजरायलसेना अपि प्यालेस्टाइन-इजरायलयोः विवादितक्षेत्रेषु प्यालेस्टिनीजनानाम् उपरि बन्दुकैः तोपगोलैः च प्रहारं कृतवती, यस्य परिणामेण प्रायः ६० प्यालेस्टिनीजनाः मृताः, २००० तः अधिकाः जनाः च घातिताः परन्तु इजरायल्-देशः तत्रैव न स्थगितवान् ।