समाचारं

अमेरिकादेशस्य अन्येषां च जी-७-देशानां राजदूताः भागं न गृहीतवन्तः इति चीनदेशः अवदत्

2024-08-13

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

जापानदेशे अमेरिकादेशस्य अन्येषां च जी-७-देशानां राजदूताः नागासाकी-परमाणु-बम-विस्फोटस्य ७९ वर्षाणि पूर्णानि इति शान्ति-प्रार्थना-समारोहे न उपस्थिताः आसन् विदेशमन्त्रालयेन तस्य प्रतिक्रिया।

जापानस्य टीवी असाही इत्यस्य संवाददाता : ९ दिनाङ्के जापानदेशस्य नागासाकीनगरे परमाणुबमविस्फोटस्य ७९ तमे वर्षगांठस्य स्मरणार्थं शान्तिप्रार्थनासमारोहः आयोजितः यतः जापानदेशे इजरायलराजदूतः उपस्थितः न आसीत्, तस्मात् अमेरिकादेशस्य राजदूताः अन्ये च जापानदेशं प्रति जी-७-देशाः स्मारककार्यक्रमे न उपस्थिताः । अस्मिन् विषये चीनस्य का टिप्पणी अस्ति ? समाचारानुसारं नागासाकीनगरे चीनदेशस्य महावाणिज्यदूतावासेन समारोहे भागं ग्रहीतुं कर्मचारिणः प्रेषिताः। चीनदेशः एतस्य पुष्टिं कर्तुं शक्नोति वा ?

विदेशमन्त्रालयस्य प्रवक्ता लिन जियानस्य आँकडानक्शस्य स्रोतः : विदेशमन्त्रालयस्य वेबसाइट्

लिन् जियानः - द्वितीयविश्वयुद्धकाले जापानदेशस्य हिरोशिमा-नगरे नागासाकी-नगरे च परमाणुशस्त्राणि विस्फोटितानि आसन्, परमाणुविस्फोटैः स्थानीयजनानाम् उपरि यत् पीडा अभवत्, तस्य विषये वयं सहानुभूतिम् अनुभवामः। अवश्यं हिरोशिमा-नागासाकी-नगरयोः परमाणुबमविस्फोटानां स्वकीया विशिष्टा ऐतिहासिकपृष्ठभूमिः अस्ति । जापानीसैन्यवादेन आरब्धस्य आक्रामकयुद्धेन न केवलं एशियादेशस्य प्रतिवेशिनां कृते गम्भीराः आपदाः आगताः, अपितु जापानीजनानाम् अपि गम्भीराः हानिः अपि अभवत् महत्त्वपूर्णं तु इतिहासात् पाठं गृहीत्वा इतिहासात् पाठं ज्ञात्वा युद्धदुःखदघटनानां पुनरावृत्तिः न भवेत् ।

विदेशेषु चीनदेशस्य कूटनीतिक-वाणिज्यदूतावासाः स्वस्य कार्यसूचनानुसारं प्रासंगिककार्यक्रमेषु भागं गृह्णन्ति। वर्षेषु अस्मिन् कार्यक्रमे चीनदेशस्य उपस्थितिः भवन्तः अवगन्तुं अर्हन्ति।

स्रोतः |