2024-08-13
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
११ दिनाङ्कस्य प्रातःकाले भारतेन काश्मीरे भारतस्य उग्रवादिनः च मध्ये घोरं गोलीकाण्डस्य आदानप्रदानेन द्वौ अपि भारतीयसैनिकौ मृतौ इति प्रवृत्तः अस्मिन् प्रदेशे रक्ताग्नियोः प्रचलति नाटकं क्रमेण वैश्विकं ध्यानं आकर्षयति । परन्तु तस्य पृष्ठतः कथा प्रतीयमानस्य बन्दुकस्य गोलीकाण्डस्य, गरजस्य च अपेक्षया दूरतरं जटिला अस्ति ।
जम्मूक्षेत्रस्य आनन्दनगरे कार्याणि कुर्वन्तौ भारतीयसैनिकौ आतङ्कवादिभिः आक्रमणं कृतवन्तौ इति सूचना अस्ति। एषा एकान्तघटना नास्ति अन्तिमेषु मासेषु भारतीयसैन्यपुलिसस्य उग्रवादिनः च मध्ये द्वन्द्वाः वर्धन्ते, विशेषतः जम्मूक्षेत्रे यत्र मुख्यतया हिन्दुजनाः निवसन्ति।
घटनायाः अनन्तरं तत्र स्थिता भारतीयसेना (चिनारसेनायाः १५ तमे सेना) सामाजिकमाध्यममञ्चस्य X मार्गेण सन्देशं प्रसारितवती, यस्मिन् दुःखदघटनायाः पुष्टिः कृता, तथा च द्वन्द्वे नागरिकद्वयं घातितं इति सूचना च दत्ता एषः स्थानीयप्रतीतः संघर्षः वस्तुतः क्षेत्रे दीर्घकालीनतनावानां प्रतिबिम्बं करोति ।
१९४७ तमे वर्षे भारतस्य पाकिस्तानस्य च विभाजनात् आरभ्य कश्मीरस्य उपरि भारतस्य पाकिस्तानस्य च सार्वभौमत्वस्य दावान् न परिवर्तितः फलतः इतिहासे द्वयोः देशयोः अनेकाः युद्धाः अभवन् । यद्यपि २००३ तमे वर्षे द्वयोः पक्षयोः युद्धविरामसम्झौता अभवत् तथापि वास्तविकनियन्त्रणरेखायाः परितः घर्षणाः, संघर्षाः च कदापि पूर्णतया न स्थगिताः । यदा कदापि बन्दुकस्य गोलिकाप्रहारः भवति तदा अस्मिन् क्षेत्रे स्थितिः तनावपूर्णा भविष्यति, भारत-पाकिस्तानयोः सम्बन्धे अपि तस्य गहनः प्रभावः भविष्यति ।