2024-08-13
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
चीनसमाचारसेवा, १३ अगस्त (Wei Chenxi) सीएनएन-अनुसारं १२ तमे स्थानीयसमये सायं अमेरिकीराष्ट्रपतिः रिपब्लिकनपक्षस्य राष्ट्रपतिपदस्य उम्मीदवारः च ट्रम्पः सुप्रसिद्धः अमेरिकनउद्यमी च मस्कः सामाजिकमाध्यमेषु पोस्ट् कृतवन्तौ X (पूर्वं) इत्यत्र साक्षात्कारवार्तालापं आरभत ट्विटर)।
साक्षात्कारात् पूर्वं ऑनलाइन आक्रमणस्य शङ्का अस्ति?
अगस्तमासस्य १२ दिनाङ्के स्थानीयसमये रात्रौ ८:४२ वादने मस्कः सामाजिकमाध्यमेषु X इत्यत्र ट्रम्पेन सह लाइव् ऑनलाइन-वार्तालापं कृतवान् ।सः लाइव-प्रसारणस्य आरम्भसमये विलम्बं कृत्वा क्षमायाचनां कृतवान् तथा च पुनः अवदत् यत् लाइव-प्रसारणं साइबर-आक्रमणात् विलम्बितम् अस्ति। मूलतः तस्मिन् दिने सायं ८ वादने आरम्भः भवितुम् अर्हति स्म ।
"X इत्यस्य विशालः DDOS आक्रमणः जातः इति दृश्यते तथा च तस्य निरोधस्य प्रयत्नाः प्रचलन्ति" इति मस्कः एकस्मिन् पोस्ट् मध्ये लिखितवान्, आयोजनस्य निर्धारितप्रारम्भसमयात् प्रायः अर्धघण्टायाः अनन्तरम् मस्कः अपि अवदत् यत्, "दुष्टतमं परिदृश्यं यत् आयोजनं निरन्तरं भवति, परन्तु लाइव् श्रोतृणां संख्या न्यूनीकरिष्यते, पश्चात् वार्तालापः मुक्तः भविष्यति" इति ।
मस्कः अवदत् यत् DDOS आक्रमणे वेबसाइट् प्रति यत् अधिकं यातायातम् प्रेषयितुं शक्यते तस्मात् अधिकं यातायातस्य प्रेषणं भवति, X इत्यस्य सर्वराः अपि अभिभूताः आसन्।
मस्कः अपि अवदत् यत् एतेन बृहत्प्रमाणेन साइबर-आक्रमणेन ज्ञातं यत् "बहवः जनाः ट्रम्पस्य भाषणं श्रोतुं विरोधं कुर्वन्ति" इति ।
ट्रम्पः हत्यायाः प्रतिक्रियाम् अददात्-
“न प्रियम्” २.
यदा मस्कः पृष्टवान् यत् "भवतः कृते गोलीकाण्डः कथं अनुभूतः" तदा ट्रम्पः प्रतिवदति स्म यत् "न सुखदम्" इति ।