समाचारं

इजरायल-सैन्यं वदति यत् प्यालेस्टिनी-राष्ट्रपतिः रूस-देशस्य भ्रमणं करोति इति कारणेन "उच्च-सजगता" अस्ति

2024-08-13

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

चीनसमाचारसेवा, बीजिंग, अगस्त १३.व्यापकवार्ता : इजरायलरक्षाबलस्य प्रवक्ता १२ दिनाङ्के अवदत् यत् इजरायलसेना इरान् अथवा लेबनानहिजबुलस्य सम्भाव्यप्रहारं निवारयितुं "उच्चसचेतना" अस्ति।

टाइम्स् आफ् इजरायल् इति वृत्तपत्रे उक्तं यत् मध्यपूर्वे तनावस्य वर्धनस्य सन्दर्भे आईडीएफ-प्रवक्ता हगारी १२ दिनाङ्के पत्रकारसम्मेलने अवदत् यत् इजरायल् इराणस्य वक्तव्यं गम्भीरतापूर्वकं गृह्णाति अतः उच्चतमस्तरस्य रक्षायाः आक्रमणस्य च कृते सज्जः अस्ति।

हगारी इत्यनेन उक्तं यत् अन्तिमेषु दिनेषु इजरायलसैन्यं मध्यपूर्वस्य विकासेषु विशेषतः लेबनानदेशे हिज्बुल-इरान्-देशयोः आन्दोलनेषु निकटतया ध्यानं ददाति। इजरायलस्य वायुसेना लेबनानदेशस्य विरुद्धं गस्तं वर्धितवती यत् धमकी लक्ष्यं ज्ञातुं, अवरुद्धं च कर्तुं शक्नोति। इजरायलसैन्यस्य जनसामान्यस्य सुरक्षामार्गदर्शिकासु सम्प्रति परिवर्तनं नास्ति इति अपि सः अवदत् । यदि भविष्ये किमपि परिवर्तनं भवति तर्हि जनसमूहः शीघ्रमेव अद्यतनः भविष्यति।

रायटर्-पत्रिकायाः ​​अनुसारं अमेरिका-देशः पुनः मध्यपूर्वे स्वस्य सैन्यनियोजनं वर्धितवान्, यत् अस्मिन् वर्षे एप्रिलमासे इरान्-देशेन इजरायल्-देशे आक्रमणं कर्तुं पूर्वं यत् परिनियोजनं कृतम् आसीत् तत् अतिक्रान्तम्। व्हाइट हाउस् राष्ट्रियसुरक्षापरिषदः सामरिकसञ्चारसमन्वयकः जॉन् किर्बी १२ दिनाङ्के अवदत् यत् अमेरिकादेशः इरान् अथवा तस्य मध्यपूर्वस्य प्रॉक्सीभिः "अस्मिन् सप्ताहे आरब्धस्य प्रमुखस्य आक्रमणस्य कृते सज्जः अस्ति" इति। सः अवदत् यत् सः इजरायल्-देशेन अन्यस्य आक्रमणस्य विरुद्धं स्वस्य रक्षणं कर्तव्यं इति द्रष्टुम् न इच्छति, परन्तु यदि इजरायल्-देशे आक्रमणं भवति तर्हि अमेरिका-देशः इजरायल्-देशस्य आत्मरक्षणाय साहाय्यं करिष्यति इति।

U.S.Axios इति वार्ताजालस्थले १२ दिनाङ्के प्रकाशितं यत् इजरायल-अमेरिका-अधिकारिणः प्रकटितवन्तः यत् इराणस्य क्षेपणास्त्र-ड्रोन्-सैनिकैः अस्मिन् वर्षे एप्रिल-मासे इजरायल्-आक्रमणात् पूर्वं कृतानां सज्जता-उपायानां सदृशाः उपायाः कृताः |. परन्तु आक्रमणं कदा अभवत् इति अद्यापि स्पष्टं न भवति।