2024-08-13
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
युक्रेन-सेना : रूसी-क्षेत्रस्य प्रायः १,००० वर्गकिलोमीटर्-परिमितं नियन्त्रयति
सीसीटीवी न्यूज इत्यस्य अनुसारं अगस्तमासस्य १२ दिनाङ्के स्थानीयसमये युक्रेनदेशस्य राष्ट्रपतिः जेलेन्स्की सामाजिकमाध्यमेन उक्तवान् यत् सः तस्मिन् दिने सर्वोच्चकमाण्डस्य सभां कृतवान्। समागमे युक्रेनदेशस्य सशस्त्रसेनायाः मुख्यसेनापतिः सेर्स्की इत्यनेन अग्रपङ्क्तिरक्षाकार्यक्रमस्य कुर्स्ककार्यक्रमस्य च विषये प्रतिवेदनं कृतम्।
सेल्स्की इत्यनेन उक्तं यत् युक्रेन-सेना कुर्स्क-क्षेत्रे आक्रामक-कार्यक्रमं निरन्तरं कुर्वती अस्ति, सर्वाणि यूनिट्-संस्थाः प्रासंगिकानि कार्याणि कुर्वन्ति, अद्यापि युद्धं प्रचलति।तथा च सम्पूर्णे अग्रपङ्क्तौ स्थितिः युक्रेन-सेनायाः नियन्त्रणे अस्ति।
चित्र/सीसीटीवी समाचार
तदतिरिक्तं तस्मिन् दिने रूसस्य रक्षामन्त्रालयेन युद्धप्रतिवेदने उक्तं यत् रूसीसेना अग्रपङ्क्तौ बहुदिशि युक्रेनसेनायाः उपरि आक्रमणं निरन्तरं कुर्वती अस्ति, तस्याः तोपविरोधी रडारं, गोलाबारूदनिक्षेपाः, इलेक्ट्रॉनिकयुद्धाधारस्थानकानि अन्यलक्ष्याणि च प्रहारं कृतवती .
सेर्स्की अवदत्, .शिरःपूर्वयुक्रेनदेशस्य सशस्त्रसेनाभिः रूसदेशस्य प्रायः १,००० वर्गकिलोमीटर् क्षेत्रं नियन्त्रितम् आसीत् ।
ज़ेलेन्स्की प्रथमवारं १० दिनाङ्के स्वीकृतवान् यत् युक्रेनदेशस्य रूसीसीमाराज्ये कुर्स्क्-नगरे युक्रेन-सेना सैन्यकार्यक्रमं करोति इति । ज़ेलेन्स्की इत्यनेन मित्रराष्ट्रेभ्यः अपि आह्वानं कृतं यत् ते रूसदेशे लक्ष्येषु आक्रमणं कर्तुं युक्रेन-सेनायाः पाश्चात्यशस्त्राणां प्रयोगे प्रतिबन्धान् हर्तुं निर्णयं कुर्वन्तु।