समाचारं

इदानीम्‌! सुप्रसिद्धाः क्रीडकाः, निवृत्त्यर्थं आवेदनं कुर्वन्तु

2024-08-13

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

अधुना एव (१३ तमे), @BWF विश्वबैडमिण्टनसङ्घः Weibo इत्यत्र पोस्ट् कृतवान्:चीनदेशस्य बैडमिण्टनक्रीडकः हे बिङ्गजियाओ आधिकारिकतया बैडमिण्टनविश्वसङ्घस्य समक्षं स्वस्य सेवानिवृत्ति-आवेदनं प्रदत्तवान्, सः अन्तर्राष्ट्रीयस्तरस्य आयोजनेषु भागं न गृह्णीयात्

अगस्तमासस्य ५ दिनाङ्के अपराह्णे बीजिंगसमये पेरिस् ओलम्पिकक्रीडाबैडमिण्टन महिला एकलस्वर्णपदकस्य निर्णयः चीनदेशस्य क्रीडकैः भवतिसः बिंगजियाओविश्वस्य प्रथमक्रमाङ्कस्य कोरियादेशस्य खिलाडिना सह ०-२ इति स्कोरेन पराजितःअन झीयिंग, रजतपदकं च प्राप्तवान् । यतः पुरुषाणां एकलस्पर्धायां गुओयुतः कोऽपि सेमीफाइनल्-पर्यन्तं न गतः, तस्मात् हे बिङ्गजियाओ-महोदयेन प्राप्तं रजतपदकं अपि आसीत्अस्मिन् ओलम्पिकक्रीडायां एकलस्पर्धायां चीनदेशस्य बैडमिण्टनदलस्य एकमात्रं पदकं।

फोटो नन्दू संवाददाता ली झान्जुन द्वारा

क्रीडायाः अनन्तरं पुरस्कारसमारोहे,सः बिङ्गजियाओ स्पेन्-देशस्य ओलम्पिक-समितेः बिल्लां धारयन् मञ्चं गतः ।, चिन्ताजनकम् ।

सः बिङ्गजियाओ व्याख्यायते"अन्तिमवारं मया ओलम्पिक-क्रीडायां भागं गृहीतस्य तुलने अहं अधिकं आनन्दं प्राप्तवान्, अधिकं च संलग्नः अभवम्। अद्य मञ्चे स्पेन्-ओलम्पिक-समित्याः बिल्लां धारितवान् यतः मम प्रतिद्वन्द्वी सेमीफाइनल्-क्रीडायां चोटितः अभवत्, अहं च अतीव दुःखी अभवम् about it.