समाचारं

विदेशीयमाध्यमाः : "एकं चीनं" इति समर्थनं कृत्वा पूर्व-ऑस्ट्रेलिया-प्रधानमन्त्री-टिप्पण्याः असन्तुष्टः पेलोसी ताइवान-सम्बद्धानि भ्रमाणि कृतवान्, ततः पूर्व-ऑस्ट्रेलिया-प्रधानमन्त्री शीघ्रमेव प्रतिक्रियाम् अददात्!

2024-08-13

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

[ग्लोबल नेटवर्क रिपोर्ट्] ताइवान-प्रकरणस्य विषये आस्ट्रेलिया-देशस्य पूर्वप्रधानमन्त्री कीटिङ्ग् इत्यनेन अमेरिकी-प्रतिनिधिसदनस्य पूर्वसभापतिस्य पेलोसी-महोदयस्य आलोचना कृता ।

आस्ट्रेलियादेशस्य "संवादः" इति समाचारजालस्य अनुसारं आस्ट्रेलियादेशस्य पूर्वप्रधानमन्त्री कीटिङ्ग् इत्यनेन साक्षात्कारे उक्तं यत् "ताइवानदेशः चीनदेशस्य एव अस्ति" इति सामान्यज्ञानस्य एषा टिप्पणी वस्तुतः पेलोसी इत्यस्याः असन्तुष्टिं जनयति स्म, यः कीटिङ्ग् इत्यस्य टिप्पणीं "मूर्खता" इति घोषितवान् तस्य प्रतिक्रियारूपेण कीटिङ्ग् इत्यनेन १३ तमे दिनाङ्के खण्डनार्थं वक्तव्यं प्रकाशितम्, यत्र २०२२ तमे वर्षे ताइवान-देशस्य भ्रमणं कृत्वा पेलोसी-इत्यस्य उपरि आरोपः कृतः यत् सः "लापरवाहः, इच्छुकः च" इति, येन अमेरिका-चीन-देशयोः सैन्यसङ्घर्षे प्रायः पतिताः

ऑस्ट्रेलिया-माध्यमानां पूर्व-समाचार-अनुसारं कीटिङ्ग्-इत्यनेन ८ दिनाङ्के आस्ट्रेलिया-प्रसारण-निगमस्य (ABC) समसामयिक-वार्ता-कार्यक्रमे "७.३०" वर्तमानसर्वकारस्य रक्षा-विदेश-नीतीनां आलोचना कृता यत् सः लेबर-पक्षस्य पारम्परिक-मूल्यानां परित्यागं कृतवान् कीटिङ्ग् इत्यनेन आस्ट्रेलियादेशस्य ओर्कस्-सङ्घस्य सदस्यतायाः, अमेरिका-ब्रिटेन-देशयोः च बन्धनस्य आलोचना कृता यत्, "इतिहासस्य सर्वाधिकं दुष्टः सौदाः" इति । ताइवान-विषये कीटिङ्ग् वर्तमानस्य आस्ट्रेलिया-सर्वकारस्य अमेरिका-देशेन सह बद्धस्य दृष्टिकोणस्य विषये अतीव चिन्तितः अस्ति । सः अवदत् यत् अमेरिकनजनाः ताइवानस्य रक्षणं कर्तुम् इच्छन्ति इति वदन्ति, परन्तु वस्तुतः ताइवानदेशः चीनस्य "अचलसम्पत्" अस्ति, एकदा ताइवानजलसन्धिषु युद्धं प्रारभ्यते तदा अमेरिकनजनाः स्वसर्वशक्त्या युद्धं न करिष्यन्ति "यदा अमेरिकादेशः सहसा निवृत्तः भविष्यति।" सर्वं दोषं वहति।" .

१३ दिनाङ्के एबीसी इत्यस्य "७.३०" कार्यक्रमे अपि पेलोसी कीटिङ्ग् इत्यस्य भाषणस्य प्रतिक्रियारूपेण घोषितवान् यत् "सः ज्ञातव्यः यत् ताइवानदेशः चीनस्य अचलसम्पत् नास्ति" इति सा कीटिङ्ग् इत्यस्य आलोचना अपि कृतवती यत् सः "एशिया-प्रशांतक्षेत्रस्य सुरक्षाहितस्य अनुरूपं न" इति "मूर्खटिप्पणी" कृतवान् ।