2024-08-13
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
रायटर्स् तथा द न्यू अरब इत्येतयोः १२ दिनाङ्के प्राप्तानां समाचारानुसारं प्यालेस्टिनी इस्लामिक रेजिस्टेंस मूवमेण्ट् (हमास) इत्यनेन सह सम्बद्धं सैन्यसङ्गठनं कस्सन ब्रिगेड् इत्यनेन तस्मिन् एव दिने उक्तं यत् गाजा पट्टिकायां असम्बद्धयोः घटनायोः तस्य सशस्त्राः जनाः मारिताः .
इजरायल्-देशेन उत्तर-गाजा-देशे बम-प्रहारस्य अनन्तरं घनः धूमः लहरति स्रोतः : दृश्य-चीन-देशः
समाचारानुसारं १२ अगस्तदिनाङ्के स्थानीयसमये कस्सम ब्रिगेड्स्-प्रवक्ता अबू उबैदा सामाजिकमञ्चे टेलिग्राम-इत्यत्र एकं वक्तव्यं प्रकाशितवान् यत्, “इजरायल-बन्धकानां रक्षणस्य उत्तरदायी द्वे रक्षकौ पृथक् घटनायां इजरायल-बन्दीम् मारितवन्तौ , अन्यौ द्वौ घातितौ। सः अवदत् यत् कस्सन-ब्रिगेड् द्वयोः आहतयोः जनानां चिकित्सां कुर्वन् अस्ति, तथा च अवदत् यत् गाजा-पट्ट्यां प्यालेस्टिनी-जनानाम् विरुद्धं यत् "नरसंहारः" इति सः कथयति तस्य उत्तरदायी इजरायल-सर्वकारः अस्ति, तस्य परिणामेण इजरायल्-देशस्य उपरि आक्रमणस्य उत्तरदायी इति जीवति।
वक्तव्ये उक्तं यत् द्वयोः घटनायोः पूर्णविवरणानां अन्वेषणार्थं समितिः स्थापिता अस्ति तथा च अन्वेषणस्य परिणामाः समये एव घोषिताः भविष्यन्ति। प्रतिवेदनानुसारं प्रथमवारं कस्साम-ब्रिगेड् इत्यनेन उक्तं यत् तस्य सशस्त्रैः इजरायल-निरोधितानां वधः कृतः इति।
इजरायल रक्षासेनायाः प्रवक्ता अविचे अदेलै इत्यनेन सामाजिकमञ्चे X इत्यत्र अरबीभाषायां प्रकाशितं यत्, "हमासः लिखितरूपेण प्रतिवेदनं प्रकाशितवान् यत् असम्बद्धयोः घटनायोः हमासस्य आतङ्कवादिनः मारितवन्तः एकः इजरायली (पुरुषः) बन्दी मारितः, द्वौ महिलाबन्दी च क्षतिग्रस्ताः।” सः अवदत् यत्, "सम्प्रति कोऽपि गुप्तचरदस्तावेजाः (इजरायलपक्षतः) नास्ति ये हमासस्य दावानां पुष्टिं वा खण्डनं वा कर्तुं शक्नुवन्ति। वयम् अस्य वक्तव्यस्य विश्वसनीयतां निरन्तरं सत्यापयिष्यामः, अस्माकं समीपे यत् सूचना अस्ति तत् संप्रेषयिष्यामः।
गतवर्षस्य अक्टोबर्-मासस्य ७ दिनाङ्के हमास-सशस्त्राः गाजा-पट्टिकातः इजरायल्-देशस्य सैन्य-नागरिक-लक्ष्येषु आक्रमणं कृतवन्तः, तदनन्तरं इजरायल्-देशेन गाजा-पट्टिकायाः विरुद्धं बृहत्-प्रमाणेन सैन्य-कार्यक्रमः आरब्धः प्यालेस्टिनी गाजापट्टे स्वास्थ्यविभागेन १२ दिनाङ्के एकं वक्तव्यं प्रकाशितं यत् गतवर्षस्य अक्टोबर् मासे प्यालेस्टिनी-इजरायल-सङ्घर्षस्य नूतनचक्रस्य आरम्भात् गाजा-पट्ट्यां इजरायलस्य सैन्यकार्यक्रमेषु ३९,८९७ प्यालेस्टिनीजनाः मृताः, ९२,१५२ जनाः घातिताः च।