2024-08-13
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
ब्रिटिश "मेट्रोपोलिटन" इति प्रतिवेदनानुसारं अमेरिकादेशे एकस्य विद्यालयस्य कर्मचारी १५ लक्षं अमेरिकीडॉलरात् अधिकं मूल्यस्य कुक्कुटपक्षं चोरयित्वा नववर्षकारावासस्य दण्डं प्राप्स्यति।
ज्ञातं यत् हार्वे विद्यालयजिल्हे खाद्यसेवापरिवेक्षिका ६८ वर्षीयः वेरा लिडेल् एकवर्षस्य कालखण्डे निर्दिष्टस्य आपूर्तिकर्तातः १०,००० तः अधिकानि कुक्कुटपक्षस्य पेटीम् आज्ञापयित्वा ततः पक्षान् क विद्यालयस्य ट्रकः स्वस्य कृते स्वामित्वं कुर्वन्तु। इलिनोय-राज्यस्य कुक् काउण्टी-नगरस्य अभियोजकाः अवदन् यत् कोरोना-महामारी-काले दूरस्थरूपेण कक्षायां गच्छन्तीनां छात्राणां कृते एतत् भोजनं गृहं नेतुम् उद्दिष्टम् आसीत्।
समाचारानुसारं कुक् काउण्टी अभियोजककार्यालयेन उक्तं यत् लिडेल् २०२० तमस्य वर्षस्य जुलैमासे योजनां कर्तुं आरब्धवान्, २०२२ तमस्य वर्षस्य फरवरीमासे यावत् च अभवत् । शिकागो-नगरस्य दक्षिण-उपनगरे स्थितस्य विद्यालयस्य एकः परिचालन-प्रबन्धकः लेखापरीक्षायाः समये आविष्कृतवान् यत् विद्यालयस्य खाद्य-व्ययः बजट्-अपेक्षया ३,००,००० डॉलर-रूप्यकाणि अस्ति, यतः विद्यालयवर्षे कतिपयानि मासानि अवशिष्टानि सन्ति तथा च छात्राः सर्वथा पक्षं न प्राप्तवन्तः इति कथ्यते। लिडेल् दशवर्षेभ्यः अस्मिन् मण्डले खाद्यसेवानां प्रभारी अस्ति । गतवर्षस्य जनवरीमासे तस्याः विरुद्धं चोरी-आपराधिक-उद्यमस्य संचालनस्य आरोपः कृतः, अन्ते च नववर्षकारावासस्य दण्डः प्राप्तः ।
महामारीकाले छात्राणां भोजनस्य अपहरणस्य एषः एव प्रकरणः नास्ति । २०२० तमस्य वर्षस्य मार्चमासे इङ्ग्लैण्ड्देशस्य एसेक्स-नगरस्य एकस्मात् विद्यालयात् एकेन चोरेण जमेन भोजनं चोरितं यत् एतत् भोजनं मूलतः वैद्य-नर्स-बालानां कृते निर्मितम् आसीत् यत् चिकित्साकर्मचारिणः मनसि शान्तिपूर्वकं अग्रपङ्क्तौ महामारी-विरुद्धं युद्धं कर्तुं शक्नुवन्ति इति... तस्मिन् समये ब्रिटिशविनियमाः चिकित्साकर्मचारिणां बालकाः अफलाइनपाठ्यक्रमेषु उपस्थिताः भवितुम् अर्हन्ति । चोराः भोजनालयस्य शीतलकात् जमेन भोजनं अपहृत्य पाकशालायां सर्वाणि शुष्काणि भोजनानि अपहृतवन्तः, येन विद्यालयः अल्पकालं यावत् बालकानां, कर्मचारिणां च भोजनं दातुं असमर्थः अभवत् तदतिरिक्तं २०१९ तमे वर्षे इङ्ग्लैण्ड्देशस्य लङ्काशायर-नगरस्य प्राथमिकविद्यालयात् चतुर्मासाभ्यन्तरे एकेन चोरेण १,००० दुग्धस्य कार्टूनाः अपहृताः । (China Youth Network द्वारा संकलितं, प्रतिवेदनं च)