2024-08-13
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
युक्रेन-देशेन रूस-क्षेत्रे आक्रमणं कृत्वा आश्चर्यस्य कारणतः, कुर्स्क-प्रान्तस्य दुर्बल-रक्षणस्य च कारणेन युक्रेन-सेना केवलं कतिपयेषु दिनेषु निश्चिता प्रगतिः अभवत् ।
परन्तु रूसदेशः अतीव शीघ्रं प्रतिक्रियाम् अददात्, शीघ्रमेव स्वस्थानं सुदृढं कृतवान्, स्वस्थानं स्थिरं कृत्वा प्रतिआक्रमणानां श्रृङ्खलां आरब्धवान् ।
रूसस्य मुख्यभूमिं प्रति युक्रेनदेशस्य जोखिमपूर्णः आक्रमणः तस्य वर्तमानदुःखं प्रतिबिम्बयति। दीर्घकालीनयुद्धे युक्रेन-सेना क्षीणा जाता, तस्याः संसाधनं च अधिकाधिकं दुर्लभं भवति । एतत् निराशाजनकं कदमः वार्तामेजस्य उपरि अधिकं उत्तोलनं प्राप्तुं भवति। परन्तु एषा रणनीतिः अत्यन्तं भयङ्करः अस्ति, तस्य प्रतिकूलप्रभावः अपि भवितुम् अर्हति ।
विशेषतः युक्रेन-सेनायाः कार्याणि प्रतिबन्धयितुं असफलतायाः अत्यन्तं गम्भीराः परिणामाः भविष्यन्ति ।
रूसी संघीयसुरक्षासेवायाः मुख्यालयः
रूसः आश्चर्यजनकं अन्तः कथां प्रकाशयति
रूसी उपग्रहसमाचारसंस्थायाः अनुसारं रूसीसङ्घीयसुरक्षासेवायाः कथनमस्ति यत् एकः कैदी प्रकटितवान् यत् यदि स्थानीयरूसीनिवासिनः प्रतिरोधं कुर्वन्ति तर्हि तेभ्यः सर्वेभ्यः स्थले एव गोलिकाप्रहारस्य आदेशः भविष्यति।
युक्रेनदेशस्य सैनिकाः लुण्ठनं कृत्वा सर्वं गृहीतवन्तः इति अपि बन्दी उक्तवान् ।
कैदिनः रूसीमुख्यभूमिं प्रति आक्रमणस्य योजनां अभिप्रायं च उक्तवन्तः प्रथमं लक्ष्यं कुर्स्क्, तदनन्तरं बेल्गोरोड् इति । शान्तिवार्तायाः विनिमयरूपेण अधिकं रूसीक्षेत्रं ग्रहीतुं लक्ष्यम् अस्ति ।
यदि एते आरोपाः सत्याः सन्ति तर्हि ते युद्धनियमानां गम्भीरं उल्लङ्घनं स्यात् । अन्तर्राष्ट्रीयमानवतावादीकायदे स्पष्टतया निर्धारितं यत् युद्धरतपक्षेभ्यः नागरिकानां युद्धकर्तृणां च भेदः करणीयः, नागरिकजीवनस्य सम्पत्तिस्य च रक्षणं करणीयम् ।
बद्धैः यत् प्रकटितं तस्य प्रामाणिकता अद्यापि सत्यापितुं न शक्यते यदि सत्यं भवति, अथवा यदि रूसदेशः बन्दीनां वचनं मन्यते तर्हि स्थितिः महत्त्वपूर्णतया वर्धते।
एकतः रूसस्य मुखं पुनः प्राप्तुं रूसीभ्यः व्याख्यानं दातुं च आवश्यकता वर्तते अपरतः अधिकं लाभप्रदः पक्षः इति नाम्ना रूसः युद्धक्षेत्रस्य स्थितिं वार्तामेजस्य दृढं स्थानं परिवर्तयितुं न अनुमन्यते।
युक्रेनस्य राष्ट्रपतिः जेलेन्स्की
युक्रेनदेशे बहु विचाराः सन्ति
सम्प्रति युक्रेनदेशस्य उद्देश्यं केवलं वार्ताविषये रूसदेशे दबावं स्थापयितुं नास्ति, यतोहि युक्रेनदेशस्य क्रीडायाः नियमाः पूर्णतया परिवर्तयितुं क्षमता नास्तिपरिवारस्य चोरीं कृत्वा किञ्चित् प्रगतिः अभवत्, परन्तु यदि भवान् "परिवारं परिवर्तयितुम्" इच्छति तर्हि आधारः अस्ति यत् भवान् वर्तमानपरिणामान् निर्वाहयितुं शक्नोति, यत् युक्रेन-सेनायाः कृते अतीव कठिनम् अस्ति
युक्रेनदेशः अस्य कार्यस्य माध्यमेन एव रूसीभ्यः वक्तुम् इच्छति यत् यद्यपि मुख्यं युद्धक्षेत्रं युक्रेनदेशे अस्ति तथापि यावत् युद्धं निरन्तरं भवति तावत् रूसीजनाः दीर्घकालं यावत् अस्वस्थतायाः वातावरणे भविष्यन्ति, अतः... रूसी अधिकारिभ्यः प्रतिवेदनं दातुं।
तदतिरिक्तं युक्रेनदेशे अन्ये विचाराः भवेयुः, यथा वर्तमान-अमेरिका-सर्वकारेण यथाशीघ्रं सहायतां दातुं आग्रहः, विषयः बृहत्तरः भवतु येन ट्रम्पः, यः निर्वाचितः भवितुम् अर्हति, सः युद्धं रोधयितुं न शक्नोति इत्यादि।
यथा एतानि लक्ष्याणि प्राप्तुं शक्यन्ते वा इति विषये तदनन्तरं परिस्थितेः विकासे निर्भरं भवति अन्यथा रूसीनां मध्ये समग्ररूपेण यूक्रेनविरोधिभावनाम् उत्तेजितुं शक्नोति तस्मादपि प्रतिकूलस्थितिः .
पुटिन् रिपोर्ट् शृणोति
युक्रेन केवलं जोखिमं स्वीकुर्वितुं शक्नोति
इदानीं युक्रेनदेशस्य कृते अन्यः कोऽपि उपायः नास्ति यदि सः पदे पदे युद्धं करोति तर्हि यावत् रूसं शिरः-संमुखीकरणे पराजयितुं अवसरः अस्ति तावत् युक्रेन-देशः जोखिमं न स्वीकुर्यात् |.
अतः यदा युक्रेनदेशेन एतत् जोखिमपूर्णं विकल्पं कृतम् तदा तया किञ्चित्पर्यन्तं प्रतिबिम्बितम् यत् युक्रेनदेशः अत्यन्तं प्रतिकूलस्थितौ अस्ति, अतः अत्यन्तं जोखिमपूर्णं मार्गं चयनं कर्तव्यम् आसीत् यत् किमपि अप्रत्याशितलाभः भवितुम् अर्हति वा इति प्रयत्नः कर्तुं शक्नोति इति।
परन्तु कठोरशक्तेः निरपेक्षान्तरस्य सम्मुखे जोखिमपूर्णक्रियाणां एकमात्रः प्रभावः अप्रत्याशितः एव भवति यदा रूसः प्रतिक्रियां ददाति तदा तस्य निरन्तरता कठिना भविष्यति।
अपि च रूसदेशः स्वस्य स्थानीयरक्षां सुदृढं कर्तुं बाध्यः अस्ति तथा च युक्रेनदेशं पुनः एतादृशान् अवसरान् न दास्यति, यस्य अर्थः अस्ति यत् एतादृशी युक्तिः एकवारमेव प्रयुक्ता भवितुम् अर्हति तदनन्तरं स्थितिः अतीतं प्रति आगमिष्यति, यत् युक्रेन-सेनायाः कृते अपि अधिकं प्रतिकूलं भविष्यति।