2024-08-13
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
अधुना रूस-युक्रेन-देशयोः स्थितिः सहसा परिवर्तिता, युद्धक्षेत्रं च सहसा रूस-बेलारूस्-देशयोः क्षेत्रे प्रविष्टम् अस्ति । सन्दर्भस्रोतानां अनुसारम्रूसी उपग्रहसमाचारसंस्थायाः १२ दिनाङ्के ज्ञापितं यत् बेलारूसस्य रक्षामन्त्रालयः...सामाजिकमञ्चेषुविमोचनस्य अनुसारं ."सेना-२०२४" मञ्चस्य उद्घाटनसमारोहस्य अनन्तरं,बेलारूसस्य रक्षामन्त्री विक्टर क्लेनिन्लेफ्टिनेंट जनरल् तत्क्षणमेव मिलितवान्रूसस्य रक्षामन्त्री आन्द्रेई बेलोसोव्, रक्षामन्त्रीद्वयं वर्तमानसैन्यराजनैतिकस्थितेः विषये चर्चां कृतवन्तौ।
बेलारूसी-राज्यस्य दूरदर्शनेन यूक्रेन-देशस्य ड्रोन्-विमानस्य भग्नावशेषस्य दृश्यं प्रकाशितम् यत् पूर्वदिने १० दिनाङ्के श्वेतवायुक्षेत्रे आक्रमणं कृत्वा निपातितम् आसीत् बेलारूसस्य राष्ट्रपतिः लुकाशेन्को इत्यनेन उक्तं यत् ९ दिनाङ्के स्थानीयसमये १८:०० वादने बेलारूसस्य वायुसेना तथा...वायुरक्षाबलम्युद्धसज्जतायाः प्रथमस्तरं प्रविश्य युक्रेनदेशस्य सशस्त्रसेनाभिः बेलारूसगणराज्यस्य वायुक्षेत्रस्य उल्लङ्घनं कृतम् ।
युक्रेन-बेलारूस्-देशयोः मध्ये वर्धमानस्य तनावस्य मध्ये लुकाशेन्को इत्यनेन युक्रेन-सीमायां सैन्य-उपस्थितिः सुदृढां कर्तुं आदेशः दत्तः । बेलारूसस्य रक्षामन्त्रालयेन टङ्क-एककान् सीमां प्रति स्थानान्तरयति इति कथ्यते । विभागेन टेलिग्राम सामाजिकमञ्चे एकं भिडियो स्थापितं यस्मिन् टङ्कं रेलपरिवहनवाहने भारितम् अस्ति।
समाचारानुसारं क्लेनिन् इत्यनेन सह...बेलोसोवस्य पूर्वं अपिसैन्य-तकनीकी-सहकार्यस्य रूसी-सङ्घीयसेवायाः निदेशकेन दिमित्री शुगायेवेन सह मिलित्वा सैन्य-तकनीकी-सहकार्यस्य सम्भावनायाः विषये चर्चां कृत्वा सैन्य-आपूर्ति-समयः निर्धारितः।
रक्षामन्त्रिणां मध्ये समागमस्य अतिरिक्तं रूसीसङ्घस्य सुरक्षापरिषदः सचिवः शोइगुः, बेलारूसस्य सुरक्षापरिषदः राज्यसचिवः च वोल्फोविच् अपि एकां समागमं कृतवान् रूसी उपग्रहसमाचारसंस्थायाः १२ दिनाङ्के ज्ञापितं यत् रूसः बेलारूस् च युक्रेन-सङ्घर्षे सहमतौ स्तः, रणनीतिकरूपेण सहकार्यं कर्तुं स्वस्य दृढनिश्चयं च पुनः उक्तवन्तौ।
बेलारूसस्य रक्षामन्त्री विक्टर् क्लेनिन् रूसस्य रक्षामन्त्री आन्द्रेई बेलोसोव् (दक्षिणे) इत्यनेन सह मिलति।स्रोतः - बेलारूसस्य रक्षामन्त्रालयः
१२ तमे स्थानीयसमये युक्रेनदेशस्य सशस्त्रसेनायाः मुख्यसेनापतिः सेर्स्की सर्वोच्चकमाण्डस्य सभायां अवदत् यत् युक्रेनदेशस्य सशस्त्रसेनाः सम्प्रति रूसस्य प्रायः १,००० वर्गकिलोमीटर् क्षेत्रं नियन्त्रयन्ति, युक्रेनदेशस्य सेना च आक्रामककार्यक्रमं निरन्तरं कुर्वती अस्ति रूसस्य कुर्स्क-क्षेत्रे सम्पूर्णे अग्रपङ्क्तौ स्थितिः युक्रेन-सेनायाः नियन्त्रणे अस्ति ।
रूसदेशःरूसी-युक्रेन-युद्धस्थितेः कृते कुर्स्क-प्रान्तस्य महत्त्वपूर्णं सामरिकं महत्त्वम् अस्ति । एतत् राज्यं रूसी-युक्रेन-सीमायां, ईशान-युक्रेन-देशस्य समीपे स्थितम् अस्ति, तथा च द्वयोः देशयोः मध्ये सैन्य-संयोजनस्य, आपूर्ति-रेखायाः च सुरक्षां प्रत्यक्षतया प्रभावितं करोति रूसदेशेन अस्मिन् क्षेत्रे बहुसंख्याकाः सैनिकाः उपकरणानि च नियोजितानि, ये युक्रेनदेशस्य प्रतिआक्रमणानां प्रतिरोधाय रूसस्य रक्षागहनतायाः भागरूपेण कार्यं कर्तुं शक्नुवन्ति।
रूसस्य रक्षामन्त्रालयेन १२ दिनाङ्के युद्धप्रतिवेदने उक्तं यत् रूसीसेना अमेरिकानिर्मितं "अब्राम्स्"टङ्काः अन्ये च बख्तरयुक्ताः वाहनाः युक्रेन-सेनायाः तोप-विरोधी रडारं, गोला-बारूद-आगारं, इलेक्ट्रॉनिक-युद्ध-आधार-स्थानकं च अन्येषु लक्ष्येषु च आहतवन्तः । रूसी-वायु-रक्षा-व्यवस्था युक्रेन-सेनायाः अवरुद्धवतीविमानबम्बः, रॉकेट्, ड्रोन् इत्यादीनि लक्ष्याणि।
तस्मिन् दिने रूसस्य राष्ट्रपतिः व्लादिमीर् पुटिन् कुर्स्क-प्रान्तस्य स्थितिविषये सभां कृतवान् । पुटिन् इत्यनेन “अस्मिन् क्षणे सर्वाधिकं तात्कालिकं महत्त्वपूर्णं च कार्यं युक्रेन-सेनायाः रूस-क्षेत्रात् तत्क्षणमेव बहिः निष्कासनं” इति बोधितम् ।
पुटिन् अवदत् यत्, "युक्रेनदेशः कुर्स्कक्षेत्रस्य विरुद्धं आक्रमणं कृत्वा वार्तायां अधिकं उत्तोलनं प्राप्तुं प्रयतते" इति । सः अपि अवदत् यत्, “यद्यपि युक्रेन-सेना कुर्स्क-ओब्लास्ट्-मध्ये उत्तेजक-क्रियाः आरब्धा, तथापि रूसी-सेना सम्पूर्णे युद्ध-संपर्क-रेखायाः क्रमेण अग्रे गच्छति स्म सेना तत्र यथायोग्यं प्रतिक्रिया भविष्यति, रूसीसेना च स्वस्य सर्वाणि लक्ष्याणि साधयिष्यति।"
मे २४ दिनाङ्के पुटिन् बेलारूसस्य राजधानी मिन्स्क्-नगरे बेलारूस्-देशस्य राष्ट्रपतिना लुकाशेन्को-इत्यनेन सह वार्ताम् अकरोत् । स्रोतः - सिन्हुआ न्यूज एजेन्सी
रूसस्य कुर्स्क-राज्यस्य कार्यवाहकः गवर्नर् स्मिर्नोवः तस्मिन् एव दिने पुटिन् इत्यस्मै अवदत् यत् सम्प्रति अस्मिन् राज्ये कुलम् २८ बस्तयः युक्रेन-सेनायाः नियन्त्रणे सन्ति, सीमाक्षेत्रेभ्यः कुलम् १२१,००० जनाः निष्कासिताः सन्ति युक्रेन-सेनायाः आक्रमणेन राज्ये १२ नागरिकाः मृताः, १० बालकाः सहितं १२१ जनाः घातिताः च अभवन् ।
स्मिर्नोवः अवदत् यत् कुर्स्क्-नगरे सम्प्रति स्पष्टा "अग्ररेखा" नास्ति इति कारणतः कुर्स्क-प्रदेशे ४० किलोमीटर्-पर्यन्तं टङ्क-विरोधी खातयः खनिताः सन्ति, तस्य विशिष्टं स्थानं निर्धारयितुं कठिनम् अस्ति सम्प्रति युक्रेन-सेनायाः अधिक-आक्रमणानां परिहाराय रूस-सेना अस्मिन् क्षेत्रे गस्त-प्रवेशं वर्धितवती, कुर्स्क-नगरं प्रति सुदृढीकरणं च निरन्तरं प्रेषयति
वालस्ट्रीट् जर्नल् इति पत्रिकायाः व्हाइट हाउसस्रोतानां उद्धृत्य उक्तं यत् बाइडेन् प्रशासनं चिन्तितः अस्ति यत् युक्रेनदेशः कुर्स्क्-नगरे आक्रमणस्य कृते रूसदेशात् "क्रूरप्रतिकारस्य" सामनां कर्तुं शक्नोति इति।
प्रतिवेदनविश्लेषणेन उक्तं यत् युक्रेनदेशस्य कुर्स्क्-नगरे आक्रमणस्य परमं लक्ष्यम् अद्यापि अस्पष्टम् अस्ति यतोहि युक्रेन-सेनायाः कार्मिक-शस्त्राणि गम्भीररूपेण न्यूनानि सन्ति, पूर्वदिशि च युक्रेन-सेनायाः रूसस्य अग्रिम-अवरोधं कर्तुं कष्टं भवति वृत्तपत्रेण साक्षात्कारं कृतवन्तः सैन्यविशेषज्ञाः मन्यन्ते यत् सामरिकदृष्ट्या रूसीसीमाक्षेत्रे युक्रेनदेशस्य कार्याणि निरर्थकानि सन्ति तस्य कारणं भवेत् यत् अस्मिन् वर्षे नवम्बरमासे अमेरिकीराष्ट्रपतिनिर्वाचनात् पूर्वं युक्रेनदेशः अमेरिकादेशस्य ध्यानं आकर्षयिष्यति इति।