2024-08-13
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
[ग्लोबल नेटवर्क रिपोर्ट्] अमेरिकी "पोलिटिकल् न्यूज नेटवर्क", "कैपिटल हिल्" इत्यादीनां यूरोपीयसंस्करणस्य रिपोर्ट्-अनुसारं यदा अमेरिकन-उद्यमी मस्कः पूर्व-अमेरिका-राष्ट्रपति-ट्रम्पस्य साक्षात्कारं कृतवान् तदा यूरोपीय-आयोगस्य आन्तरिक-बाजार-आयुक्तः ब्रेटनः विषये भाषणं कृतवान् the 12th. मस्कः "हानिकारकसामग्री" इत्यस्य प्रसारस्य विरुद्धं यूरोपीयसङ्घस्य नियमानाम् स्मरणं कृत्वा पत्रं प्रेषितवान् । तस्य प्रतिक्रियारूपेण एक्स कम्पनीयाः मुख्यकार्यकारी लिण्डा याकारिनो, ट्रम्प-अभियानदलः च उभौ प्रतिक्रियां दत्तवन्तौ ।
"कैपिटल हिल्" इति प्रतिवेदनानुसारं ब्रेटनः १२ दिनाङ्के सामाजिकमाध्यमेषु X इत्यत्र पोस्ट् कृतवान् यत् "यावन्तः दर्शकाः सन्ति तावन्तः उत्तरदायित्वं अधिकं भवति" इति । "प्रमुखवैश्विकदर्शकैः सह एकस्मिन् कार्यक्रमे सम्भाव्यहानिकारकसामग्रीणां प्रवर्धनस्य जोखिमात् मया एतत् पत्रं मस्कं प्रति प्रेषितम्" इति सः अवदत् ।
समाचारानुसारं ब्रेटनस्य पत्रेण मस्कं स्मरणं जातं यत् X-मञ्चेन यूरोपीयसङ्घस्य डिजिटलसेवा-अधिनियमस्य प्रावधानानाम् अनुपालनं कर्तव्यम्, यस्मिन् बृहत्-सामाजिक-माध्यम-मञ्चेषु अवैध-सामग्री, मिथ्या-सूचना च समाविष्टा अस्ति ब्रेटन इत्यनेन पत्रे अपि उक्तं यत् एतत् सुनिश्चितं कर्तुं आवश्यकं यत् X "सजीवप्रसारणैः अन्यैः सम्बद्धैः क्रियाकलापैः सह सम्बद्धा हानिकारकसामग्रीणां प्रवर्धनं न भवति" इति।
"कैपिटल हिल्" इत्यत्र उक्तं यत् ब्रेटनस्य चेतावनीपत्रं मस्कस्य ट्रम्प इत्यनेन सह साक्षात्कारात् पूर्वं १२ तमे स्थानीयसमये जारीकृतम्। प्रतिवेदनानुसारं एक्स कम्पनीयाः मुख्याधिकारी लिण्डा याकारिनो इत्यनेन एकस्मिन् पोस्ट् मध्ये प्रतिक्रिया दत्ता यत् एतत् "यूरोपे मूलतः प्रयोज्यकानूनानां विस्तारस्य प्रयासः संयुक्तराज्ये राजनैतिकक्रियाकलापयोः कृते" इति तस्मिन् दिने ट्रम्प-अभियानेन ब्रेटनस्य चेतावनीपत्रस्य आलोचना कृता यत् यूरोपीयसङ्घः "स्वस्य व्यवसायस्य विषये मनः कर्तव्यः, अमेरिकीराष्ट्रपतिनिर्वाचने हस्तक्षेपं कर्तुं न प्रयतेत" इति
तदनन्तरं मस्कः ब्रेटनस्य उपरि उक्तपत्रस्य प्रतिक्रियां स्थापितवान् इति प्रतिवेदने अपि उक्तम् । सः एकं अश्लील-लेस्ड् इमेज् पोस्ट् कृत्वा तस्य कैप्शनं कृतवान्, “ईमानदारीपूर्वकं, अहं वास्तवमेव अस्मिन् Tropic Thunder meme इत्यनेन प्रतिक्रियां दातुम् इच्छामि स्म, परन्तु अहम् एतावत् अशिष्टं अनादरपूर्णं च कार्यं कदापि न करिष्यामि!