समाचारं

नवीनतम प्रगति! युक्रेन-सेना रूस-देशस्य प्रायः १,००० वर्गकिलोमीटर्-क्षेत्रं नियन्त्रितवती इति दावान् अकरोत्, गृहीता युक्रेन-सेना आक्रमणस्य विवरणं कथयति स्म, पुटिन्-इत्यनेन च स्वस्य स्थितिः प्रकटिता

2024-08-13

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

रूस-युक्रेन-देशयोः मध्ये द्वन्द्वः अद्यापि वर्तते । उज्बेकिस्तानदेशेन उक्तं यत् उज्बेकिस्तानसेनायाः नियन्त्रणं प्रायः १,००० वर्गकिलोमीटर् अस्ति ।रूसीक्षेत्रं कृत्वा कुर्स्क् इत्यत्र आक्रमणं कुर्वन्ति। रूसदेशेन निवासिनः निष्कासिताः, सजगता च कृता, पक्षद्वयेन राज्ये घोरं अग्निप्रहारस्य आदानप्रदानं कृतम् । सामान्यबीजिंग-नगरेण उक्तं यत् रूसीसेनायाः आक्रमणं न न्यूनीकृतं किन्तु वर्धितम्, अद्यापि अग्रपङ्क्तौ व्यवस्थितरूपेण अग्रेसरति, शत्रुः रूसीक्षेत्रात् बहिः निष्कासितः भविष्यति इति बोधयन्।

युक्रेन-सेना कथयति यत् रूस-देशस्य प्रायः १,००० वर्गकिलोमीटर्-भूमिं नियन्त्रयति


रूसी-आँकडानां अनुसारं युक्रेन-सेनायाः सीमापार-कार्यक्रमाःकुर्स्क्-प्रान्तस्य १२ नागरिकाः मृताः, १२१ जनाः घातिताः च, येषु १० बालकाः अपि सन्ति ।


युक्रेन-सेना दक्षिण-रूस-देशस्य कुर्स्क-ओब्लास्ट्-मध्ये अग्रे गच्छति स्म, २२५ तमे स्वतन्त्र-आक्रमण-दलस्य कब्जा अपि अभवत्डालिनो ग्रामः, एकस्मात् भवनात् रूसीध्वजं अवतारयन् । अन्यत् युक्रेन-देशस्य एककं आगच्छतिरूसदेशस्य अन्तः प्रायः ३ किलोमीटर् दूरे गुयेवो ग्रामः, युक्रेनदेशस्य ध्वजं उत्थापितवान् ।


युक्रेन-सेना सीमान्त-नगरं सुजा-नगरं परितः स्थापयितुं प्रयतमाना आसीत् इति ज्ञातम् । उपग्रहचित्रेषु स्थानीयप्राकृतिकवायुमापनस्थानकानां क्षतिः दृश्यते स्म ।सुजा प्राकृतिकवायुस्थापनस्थानकम् अस्ति, साइबेरिया, युक्रेन, स्लोवाकिया च संयोजयति, ततः चेकगणराज्यं, आस्ट्रिया च देशं प्रति प्रेषयति ।



रूस-युक्रेन-देशयोः शत्रुयुद्धबन्दिनः गृहीताः इति दावितम् ।युक्रेनसेनायाः ८० तमे स्वतन्त्रवायुप्रहारदलस्य ५ जनानां दलं गृहीतवान् इति रूसदेशः दावान् करोतियुक्रेनदेशः दावान् करोति यत् रूसीसैनिकाः अन्तिमेषु दिनेषु आत्मसमर्पणं कृतवन्तः


रूसस्य रक्षामन्त्रालयेन एकं भिडियो प्रकाशितं यत् रूसीसेना कुर्स्कस्य समर्थनाय अतिरिक्तं भारी उपकरणं प्रेषितवती, तथा च रूसीक्षेत्रे २२ किलोमीटर् गभीरे कोरेनेवो इत्यादिषु स्थानेषु पक्षद्वयं युद्धं कुर्वतः अस्ति।रूसी-अधिकारिणः मन्यन्ते यत् युक्रेन-देशः शान्तिवार्तायाः दबावस्य सामनां कुर्वन् अस्ति, पश्चिमे च सिद्धं कर्तुम् इच्छति यत् सः अद्यापि प्रमुखसैन्य-कार्यक्रमानाम् आरम्भं कर्तुं समर्थः अस्ति।तस्य प्रतिप्रभावः शान्तिवार्ता अङ्गीकुर्वतां रूसीकट्टरपक्षिणां स्थितिं दृढं कर्तुं भवति।



तस्मिन् दिने युक्रेनदेशस्य राष्ट्रपतिः जेलेन्स्की सर्वोच्चकमाण्डस्य सभां कृतवान्, सशस्त्रसेनायाः मुख्यसेनापतिः सेर्स्की इत्यनेन च वीडियोलिङ्क् मार्गेण सूचना दत्ता ।प्रायः १,००० वर्गकिलोमीटर् यावत् रूसीक्षेत्रं नियन्त्रितम् अस्ति, युद्धस्य स्थितिः च नियन्त्रणे अस्तिज़ेलेन्स्की इत्यनेन आन्तरिककार्याणां मन्त्रालयं अन्यविभागाः च स्थानीयमानवतावादीनां राहतस्य सज्जतां कर्तुं निर्देशः दत्तः ।


ब्रिटिश फाइनेन्शियल टाइम्स् इति पत्रिकायाः ​​अनुसारं .अस्मिन् आक्रमणे युक्रेन-सेनायाः महती हानिः अभवत्रूसस्य रक्षामन्त्रालयेन उक्तं यत् युक्रेन-सेनायाः १६०० तः अधिकाः सैनिकाः हारिताः इति रिपोर्ट्-पत्रेषु एषा संख्या अतिशयोक्तिः इति मन्यते, परन्तु तस्य पुष्टिः अभवत्सुमुई-सीमायां बहवः एम्बुलेन्स-वाहनानि, बख्रिष्टानि चिकित्सावाहनानि च नियोजिताः आसन्



रूसीसङ्घस्य अन्वेषणसमितेः प्रवक्ता अवदत् यत्,कुर्स्क-प्रान्ते युक्रेन-देशेन सक्रियरूपेण प्रयुक्तम्नाटोराज्येन प्रदत्तानि गुरुसामग्रीणि शस्त्राणि च. इटलीदेशस्य विदेशमन्त्री ताजानी इटलीदेशेन प्रदत्तानां शस्त्राणां उपयोगेन रूसीक्षेत्रे आक्रमणं कर्तुं न शक्यते इति बोधयति।


जर्मनी-सर्वकारस्य प्रवक्ता पुष्टिं कृतवान् यत्,युक्रेनदेशः कार्यवाही कर्तुं पूर्वं पाश्चात्त्यसहयोगिनां कृते सूचनां दातुं असफलः अभवत्. जर्मनीदेशस्य रक्षामन्त्रालयेन उक्तं यत् अन्तर्राष्ट्रीयन्यायेन रक्षकपक्षः आक्रमणकर्तुः क्षेत्रे प्रतिरोधं कर्तुं शक्नोति ।


रूसस्य रक्षामन्त्री बेलोसोवः पुनः तत् अवदत्रूस-युक्रेन-युद्धं रूस-पश्चिमयोः सामूहिकसैन्यसङ्घर्षः अस्ति, यत् अमेरिका-देशस्य तस्य मित्रराष्ट्रानां च वर्चस्वं निर्वाहयितुम् इच्छया उद्भूतम् अस्ति

पुटिन् - रूसीक्षेत्रात् युक्रेनदेशस्य सैनिकानाम् बहिः निष्कासनं सर्वोच्चप्राथमिकता अस्ति


रूसस्य राष्ट्रपतिः व्लादिमीर् पुटिन् १२ दिनाङ्के उच्चस्तरीयसमागमस्य आतिथ्यं कृतवान् यत्र कुर्स्क-प्रान्तस्य स्थितिः युद्धस्य स्थितिः च चर्चा कृता । पुटिन् उक्तवान् यत् युक्रेनदेशस्य उत्तेजनं कृत्वा अपि रूसीसैन्यस्य आक्रमणं न्यूनं न जातम् अपितु वर्धितम्, अद्यापि अग्रपङ्क्तौ क्रमेण अग्रे गच्छति इतिअन्यपक्षः अवश्यमेव यत् प्रतिक्रियां अर्हति तत् प्राप्स्यति


पुटिन् उक्तवान् यत् युक्रेनदेशः कुर्स्क-ओब्लास्ट्-नगरे आक्रमणं कृत्वा वार्ता-उत्तोलनं प्राप्तुं प्रयतते, परन्तु...नागरिकानां नागरिकानां आधारभूतसंरचनानां च उपरि अन्धविवेकी आक्रमणानां कृते युक्रेनदेशस्य सैन्यस्य आलोचनां कुर्वन् रूसदेशः तया सह संवादं कर्तुं असमर्थः अस्ति. पुटिन् अपि मन्यते यत् युक्रेनदेशः केवलं पाश्चात्यसैनिकानाम् एकः प्यादा एव अस्ति, अतः सः रूसदेशेन सह शान्तिवार्ता आरब्धुं नकारयति ।

गृहीताः युक्रेनदेशस्य सैनिकाः रूसीक्षेत्रे आक्रमणस्य विवरणं कथयन्ति


अगस्तमासस्य १२ दिनाङ्के रूसस्य कुर्स्क-प्रान्तस्य कार्यवाहकः राज्यपालः स्मिर्नोवः अवदत् यत् युक्रेन-सेना २८ बस्तीनां नियन्त्रणं कृतवती अस्ति, १८०,००० जनाः निष्कासनस्य सामनां कुर्वन्ति


१२ दिनाङ्के युक्रेन-सेनायाः ८० तमे स्वतन्त्र-वायु-आक्रमण-ब्रिगेड्-इत्यस्य गृहीतः सैनिकः बोल्टोरात्स्की-इत्यनेन युक्रेन-सशस्त्रसेनायाः आक्रमणस्य विवरणं कथितम् पोल्टोराक्की इत्यस्य मते ९.अस्मिन् वर्षे जुलै-मासस्य २८ दिनाङ्कात् आरभ्य कुर्स्क-प्रदेशे आक्रमणं सज्जीकृतम् अस्ति. युक्रेनदेशस्य सशस्त्रसेनायाः योजना प्रथमं कुर्स्कनगरं ततः बेल्गोरोड्नगरं प्राप्तुं;मुख्यं लक्ष्यं अधिकभूमिग्रहणं भवति येन शान्तिवार्तालापस्य समये एतेषां प्रदेशानां आदानप्रदानं कर्तुं शक्यते


रूसीविशेषज्ञाः अवदन् यत् विगतत्रिषु वर्षेषुकुर्स्कसीमाक्षेत्रे सामान्यसञ्चारस्य स्थितिः नास्ति, सीमां आच्छादयन्तः सीमारक्षासैनिकाः केवलं व्याघ्रटङ्कद्वयं, इलेक्ट्रॉनिकयुद्धमञ्चवाहनद्वयं इत्यादिभिः सुसज्जिताः सन्ति ।सम्पूर्णा रक्षाव्यवस्था न स्थापिता


स्रोतः : फीनिक्स टीवी सूचना चैनल