सुझोउ-नद्याः समीपे शताब्दपुराणं डाकभवनं भवतः प्रतीक्षां करोति! २०२४ शङ्घाई डाकपुस्तकमेला आयोजिता अस्ति
2024-08-13
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
Xu Yuzhou इत्यस्य चित्रम् (अधः समानम्)
अध्ययनेन ग्रीष्मकालः दीर्घः भविष्यति, भवन्तः प्रसन्नाः भविष्यन्ति, तापं च विस्मरिष्यन्ति। शङ्घाई डाकशाखा विशेषतया शङ्घाई शताब्दी प्रकाशनसमूहेन सह सहकार्यं कृत्वा सुझौ नदीयाः तटे स्थिते शताब्दपुराणे डाकभवने "आनन्ददायकाः डाकपुस्तकानि, पठनं जीवनं उत्तमं करोति" इति पुस्तकप्रदर्शनस्य आयोजनं कृतवती, येन पाठकानां कृते एकः अद्वितीयः पठन-अनुभवः आगतवान् .
अयं पुस्तकमेला पूर्वस्य शङ्घाई-सामान्यडाकघरस्य द्वितीयतलस्य व्यापारभवने आयोजितः, यः "सुदूरपूर्वस्य प्रथमः हॉलः" इति नाम्ना प्रसिद्धः, यस्य प्रदर्शनक्षेत्रं १३० वर्गमीटर् अधिकम् आसीत् शंघाई सदी प्रकाशन समूह के शंघाई जन प्रकाशन घर, शंघाई अनुवाद प्रकाशन घर, शंघाई बाल प्रकाशन घर, शंघाई साहित्य और कला प्रकाशन घर, सुदूर पूर्व प्रकाशन घर, बीजिंग शताब्दी वेनजिंग संस्कृति संचार कं, लिमिटेड, शंघाई कहानी क्लब संस्कृति मीडिया कं, लिमिटेड, आदि सुप्रसिद्ध प्रकाशन संस्थाओं ने प्रदर्शनी में भाग लेते हुए।
अस्मिन् पुस्तकमेलायां चत्वारि प्रदर्शनानि विक्रयक्षेत्राणि च सन्ति । विषयप्रदर्शनक्षेत्रं विषयगतपुस्तकेषु केन्द्रितम् अस्ति यथा महासचिवस्य शी जिनपिङ्गस्य कार्यश्रृङ्खला, पुस्तकानां श्रृङ्खला "शी जिनपिङ्ग: चीनस्य शासनम्", चीनस्य साम्यवादीदलस्य २० तमे राष्ट्रियकाङ्ग्रेसस्य दस्तावेजानां श्रृङ्खला तथा च चीनस्य साम्यवादीदलस्य २० तमे केन्द्रीयसमितेः तृतीयपूर्णसत्रं, प्रमुखपुस्तकानि च। शङ्घाई पुस्तकप्रदर्शने विक्रयक्षेत्रे च शङ्घाई शताब्द्याः प्रकाशनसमूहस्य अनेकाः सुप्रसिद्धाः प्रकाशनगृहाः विषयप्रकाशनं, साहित्यं, कला, बालवर्गाः इत्यादिषु अनेकानि "शताब्द्याः उत्तमपुस्तकानि" उत्तमकृतयः च प्रदर्शयिष्यन्ति
ज्ञातव्यं यत् उत्तमपुस्तकानां कृतिनां च बहूनां संख्यायाः अतिरिक्तं सांस्कृतिक-रचनात्मक-उत्पाद-प्रदर्शनक्षेत्रे विविधाः रूपाणि रङ्गिणः सांस्कृतिकाः रचनात्मकाः च उत्पादाः अपि विशेषतया आकर्षकाः सन्ति: ५६ जातीयसमूहानां लक्षणयुक्ताः पुतलीः सन्ति तथा च अत्यन्तं अनुकरणीयमेलबॉक्साः सन्ति अनेके डाकविशिष्टाः सांस्कृतिकाः रचनात्मकाः च उत्पादाः सन्ति यथा भवनखण्डाः, एकः सुपर व्यावहारिकः डाकपेटी वर्गमाउसपैडसेट्, एकः प्रियः डाकपालः शिशुः अन्धपेटी च। तदतिरिक्तं स्थले पोस्टबॉक्स सांस्कृतिकं रचनात्मकं च आइसक्रीमम् अपि भविष्यति, येन पाठकाः पुस्तकजगति तरन्तः पूर्णभोजनस्य आनन्दं लब्धुं शक्नुवन्ति। पुस्तकमेलास्थले सुविधासेवाक्षेत्रे विश्रामस्थानं पठनक्षेत्रं च अस्ति, तथा च डाकव्यापारपरामर्शः व्यावसायिकप्रक्रिया च यथा पुस्तकमेलास्मारकमुद्रणं, डाकवित्तं, वितरणं च प्रदाति
अवगम्यते यत् २०२४ तमस्य वर्षस्य शङ्घाई-डाकपुस्तकमेला अधुना २१ अगस्तपर्यन्तं प्रचलति, पाठकान् च समृद्धगन्धेन समृद्धेन लाभेन च उच्चगुणवत्तायुक्तस्य पुस्तकपठनस्य भोजं निरन्तरं प्रदास्यति।
संवाददाता जू युझौ Xinmin शाम समाचार संवाददाता जिन Zhigang
संलग्नकम् : "आनन्दपूर्णाः पुस्तकानि, पठनेन जीवनं सुदृढं भवति" इति पुस्तकमेला सम्बद्धा सूचना।
पुस्तकमेलासमयः अगस्त १२-२१, ९:००-१७:००
पुस्तकमेला स्थल: व्यापारभवन, द्वितीयतल, शंघाई डाक भवन, सं 250 उत्तर सूझोउ रोड, हांगकोउ जिला