नीतिशास्त्रे स्नातकछात्राणां कृते २०२४ तमे वर्षे राष्ट्रियग्रीष्मकालीनविद्यालयः चाङ्गशानगरे आयोजितः
2024-08-13
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
नैतिकशास्त्रे स्नातकछात्राणां कृते २०२४ तमे वर्षे राष्ट्रियग्रीष्मकालीनविद्यालये भागं ग्रहीतुं ३८ घरेलुविश्वविद्यालयानाम् ६२ छात्राः चाङ्गशानगरे एकत्रिताः आसन्।
रेड नेट मोमेंट न्यूज 12 अगस्त(रिपोर्टरः रेन ये, झाङ्ग ज़िंग्शा, प्रशिक्षुः राव जिओहान) अगस्तमासस्य ३ दिनाङ्कात् अगस्तमासस्य ११ दिनाङ्कपर्यन्तं हुनानप्रान्तीयशिक्षाविभागेन आयोजितः २०२४ तमस्य वर्षस्य राष्ट्रियनीतिशास्त्रस्नातकग्रीष्मकालीनविद्यालयः हुनानस्य चाङ्गशानगरे आयोजितः ३८ घरेलुविश्वविद्यालयानाम् ६२ छात्राः अध्ययनं कृतवन्तः, दशाधिकविश्वविद्यालयानाम् प्रसिद्धाः विशेषज्ञाः विद्वांसः च ग्रीष्मकालीनविद्यालये अध्यापयन्ति स्म ।
अस्य ग्रीष्मकालीनविद्यालयस्य विषयः "चीनीनैतिकसभ्यता चीनीयनैतिकप्रवचनं च" इति । विशेषज्ञाः विद्वांसः च मार्क्सवादीनीतिशास्त्रे, चीनीयनीतिशास्त्रे, पाश्चात्यनीतिशास्त्रे इत्यादिषु बहुआयामीव्याख्यानानि दत्तवन्तः, विभिन्नपक्षेषु दशाधिकानि प्रतिवेदनानि च छात्राणां नीतिशास्त्रं गभीरतरं ज्ञातुं शक्नुवन्ति स्म
नीतिशास्त्रे स्नातकछात्राणां कृते २०२४ तमे वर्षे राष्ट्रियग्रीष्मकालीनविद्यालयः चीनीयनीतिसभ्यतासंशोधनकेन्द्रेण संयुक्तरूपेण आयोजितः १०तमः राष्ट्रियग्रीष्मकालीनविद्यालयः अस्ति, यः शिक्षामन्त्रालयस्य मानविकीसामाजिकविज्ञानस्य च प्रमुखः शोधस्य आधारः अस्ति अस्माकं देशे नैतिकतायां उत्कृष्टस्नातकछात्राणां संवर्धनार्थं योगदानं ददाति तथा च उद्योगे व्यापकतया स्वीकृतः अस्ति।