समाचारं

दलस्य ध्वजः तृणमूलस्तरस्य उच्चैः उड्डीयते丨महलसङ्ग्रहालयस्य सुरक्षाकार्यालयस्य दलशाखा: सुरक्षा, गुणवत्ता, सेवा, उष्णता च

2024-08-13

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

ग्रीष्मकालस्य आगमनेन प्रासादसङ्ग्रहालयस्य दर्शनस्य लोकप्रियता दिने दिने वर्धमाना अस्ति । प्रातः ११ वादने निषिद्धनगरे प्रवेशं कुर्वन्तः जनानां प्रवाहः प्रायः तप्तसूर्यस्य अधः वर्धयितुं आरभते, यद्यपि पर्यटकैः सङ्कीर्णः अस्ति तथापि सुरक्षापरीक्षायै प्रेक्षकाः पङ्क्तिं कुर्वन्ति तथा च टिकटनिरीक्षणं, २० निमेषेषु च प्रवेशं कर्तुं शक्नोति। प्रासादसङ्ग्रहालयस्य सुरक्षाकार्यालयस्य विभिन्नविभागाः मिलित्वा प्रेक्षकाणां कृते उत्तमं भ्रमणस्य अनुभवं निर्मान्ति । यद्यपि वर्षभरि अस्माकं कार्यं अन्यसमयापेक्षया अधिकं व्यस्तं भवति तथापि आगन्तुकानां सुरक्षां अधिकतया सुनिश्चित्य आगन्तुकानां कृते अधिकविचारणीयाः सेवाः प्रदातुं शक्नुमः इति।

महलसङ्ग्रहालयस्य सुरक्षाकार्यालयस्य दलशाखायां ३१ दलसदस्याः सन्ति तथा च केन्द्रीयराज्यसंस्थानां “शीर्षचतुर्णां” दलशाखासु अन्यतमः अस्ति महलसङ्ग्रहालयस्य सुरक्षाप्रबन्धनस्य उत्तरदायी दलानाम् एकः इति नाम्ना, शाखा अन्तिमेषु वर्षेषु दलनिर्माणस्य व्यापारसमायोजनस्य च गभीरं प्रचारं निरन्तरं कुर्वती अस्ति, शाखायाः युद्धदुर्गं तथा दलस्य सदस्यानां अग्रणीं अनुकरणीयं च भूमिकां च पूर्णं क्रीडां ददाति, निरन्तरं सुरक्षाकार्यस्य गुणवत्तायां सुधारं कृत्वा, सेवाकार्यस्य उष्णतां निरन्तरं प्रसारयितुं च।

दलभवनं "सुरक्षितस्य निषिद्धनगरस्य" निर्माणस्य नेतृत्वं करोति ।

२०१९ तमे वर्षे महलसङ्ग्रहालयेन "सुरक्षितनिषिद्धनगरम्", "शैक्षणिकनिषिद्धनगरम्", "डिजिटलनिषिद्धनगरम्" तथा "जीवन्तं निषिद्धनगरम्" इति निर्माणव्यवस्था प्रस्ताविता तेषु "सुरक्षितनिषिद्धनगरम्" इति अत्यन्तं मूलभूतं प्राथमिकं च कार्यम्। प्रासादसङ्ग्रहालयः आशास्ति यत् "सुरक्षितप्रासादस्य" निर्माणद्वारा "प्रथमं रक्षणम्" इति विचारं अधिकतया कार्यान्वितुं शक्नोति तथा च मानवजातेः साझेदारस्य सांस्कृतिकविरासतां निषिद्धनगरस्य यथार्थतया पूर्णतया च रक्षणं कर्तुं शक्नोति।

"सुरक्षितमहलस्य" निर्माणं कार्यान्वितुं सुरक्षाविभागस्य दलशाखा जैविकरूपेण दलनिर्माणकार्यं व्यावसायिककार्येन सह एकीकृतवती, येन व्यापारकार्यस्य सर्वेषु पक्षेषु दलनिर्माणकार्यं कार्यान्वितुं शक्यते "त्रयः सभाः एकः पाठः च", विषयगतपक्षदिनानां, संगठनात्मकजीवनसमागमानाम्, पठनगोष्ठीनां इत्यादीनां रूपाणां च साहाय्येन वयं दलस्य सदस्यानां कार्यकर्तानां च कृते नियमितरूपेण एकाग्रशिक्षणस्य आयोजनं कुर्मः, तथा च कठिनतासु दुर्बलकडिषु च प्रतिबिम्बितानां दलनिर्माणविषयाणां उपयोगं कुर्मः of business work as the starting point of the work, starting from improving party affairs कार्यतन्त्रे ध्यानं दत्त्वा दलशाखायाः कार्यस्य मानकीकरणं निरन्तरं कुर्वन्तु। शाखा नियमितरूपेण एकाग्रपठन-गोष्ठी-क्रियाकलापानाम् अपि आयोजनं करोति, यत्र शाखायाः सर्वेषां सदस्यानां कृते सैद्धान्तिकशिक्षणं सुदृढीकरणं प्रारम्भबिन्दुरूपेण ग्रहीतुं, मूलसिद्धान्तान् ज्ञातुं मौलिककृतीनां पठने आग्रहं कर्तुं, नवीनविकाससंकल्पनानां कार्यान्वयनस्य उपरि बलं दातुं, सक्रियरूपेण च एकीकृत्य... महलसङ्ग्रहालयसंलयनस्य मिशनेन दृष्ट्या च चीनीयशैल्या आधुनिकीकरणस्य व्यावहारिक आवश्यकताः।

अस्मिन् वर्षे शाखायाः दलस्य अनुशासनस्य अध्ययनस्य शिक्षायाश्च विषये महलसङ्ग्रहालयस्य दलसमितेः समग्रनियोजनं सम्यक् कार्यान्वितं, तथा च "अनुशासनात्मकदण्डविनियमाः चीनस्य साम्यवादी दलम्" तथा शाखासचिवेन पाठिताः विशेषदलपाठ्यक्रमाः। अनुशासनम्, अनुशासनम्।

सेवायाः तापमानं सुधारयितुम् दलस्य सदस्याः उदाहरणं स्थापयन्ति

"निषिद्धनगरं न केवलं प्रतिदिनं दशसहस्राणि आगन्तुकानां स्वागतं करोति, अपितु वाहनप्रबन्धनम्, यातायातप्रेषणम् इत्यादीनां जटिलविषयाणां निवारणस्य आवश्यकता वर्तते, येषु सुरक्षाविषयाणि विशेषतया महत्त्वपूर्णानि सन्ति, यिन याण्डोङ्गः, यातायातप्रबन्धनविभागस्य प्रमुखः 40 वर्षाणां कार्यानुभवेन सह सुरक्षाविभागः, सम्यक् जानाति यत् यातायातप्रबन्धनदायित्वं महत्त्वपूर्णम् अस्ति . "अस्मिन् वर्षे एव प्रथमार्धे यातायातप्रबन्धनविभागेन ५२७ यातायातसमर्थनकार्यं यथा विभिन्नप्रदर्शनानां उद्घाटनसमारोहाः, बृहत्परिमाणेन सम्मेलनानि, चिकित्सालये आधिकारिकक्रियाकलापाः च सम्पन्नाः, येन कुलम् १५२१ वाहनानां मार्गदर्शनं कृतम्; तदतिरिक्तं, एतत् सांस्कृतिक अवशेषाणां परिवहनं, प्राचीनभवनानां परिपालनं, चिकित्सालये मार्गस्य अनुरक्षणं च सम्पन्नवान्।”

यातायातप्रबन्धनविभागस्य सम्मुखं यत् कार्यं भवति तत् प्रासादसङ्ग्रहालयस्य विशालस्य जटिलस्य च सुरक्षाकार्यस्य सूक्ष्मरूपम् अस्ति । समग्रसुरक्षास्वागतकार्यस्थितेः व्यापकस्य अध्ययनस्य विश्लेषणस्य च आधारेण सुरक्षाकार्यालयस्य दलशाखा सेवासुधारार्थं महलसङ्ग्रहालयस्य समग्रावश्यकतानां अनुरूपं शाखायाः युद्धदुर्गस्य भूमिकां निरन्तरं निर्वहति स्म

बृहत् यात्रिकप्रवाहस्य लक्षणं दृष्ट्वा ग्रीष्मकाले नाबालिकादर्शकानां वृद्धिं च दृष्ट्वा, दर्शकानां प्रवेशसमयं यथासम्भवं लघुं कर्तुं तथा मेरिडियनद्वारक्षेत्रे यात्रिकप्रवाहस्य दबावं न्यूनीकर्तुं सुरक्षानिरीक्षणविभागेन समायोजनं कृतम् अस्ति अन्त्यद्वारात् मेरिडियनद्वारपर्यन्तं प्रेक्षकाणां प्रवाहः, टिकटनिक्षेपक्षेत्रं टिकटविण्डोः परामर्शविण्डो च सह एकीकृत्य, डुआनमेन्-चतुष्कस्य पश्चिमदिशि स्थिते प्रेक्षकसेवाकेन्द्रे केन्द्रीकृत्य, प्रेक्षकाणां कृते एकविरामस्य सुविधाजनकसेवाः प्रदाति तस्मिन् एव काले प्रवेश आगन्तुकानां प्रकारानुसारं षट् "फास्ट् पास" योजनाः विकसिताः, यत्र दलमार्गः, व्यक्तिगतमार्गः, गैर-पैकेज-मार्गः, शोध-मार्गः, बाधा-रहितः गमनम्, प्रेम-मार्गः च सन्ति, येन समयः बहु लघुः अभवत् पङ्क्तिं कृत्वा चेक-इनं कृत्वा, समग्रप्रवेशदक्षतायां अधिकं सुधारं कृतवान् । तदतिरिक्तं सुरक्षानिरीक्षणविभागेन डुआन्मेन् प्रबन्धनविभागेन, गार्डकोर् इत्यनेन सह अन्यविभागैः सह अपि कार्यं कृत्वा बृहत्यात्रिकप्रवाहस्य निवारणाय त्रिस्तरीययोजना निर्मितवती

आगन्तुकानां अनुभवं प्रभावितं कुर्वन्तः वाणिज्यिकछायाचित्रकाराः इत्यादीनां विविधसमस्यानां प्रतिक्रियारूपेण जनसङ्ग्रहालयेन गतवर्षे प्रवेशनियमानां संशोधनं कृत्वा संग्रहालये व्यावसायिकचित्रकलाक्रियाः निषिद्धाः। एतादृशं व्यवहारं सशक्ततया सुधारयितुम् लोकसुरक्षाप्रबन्धनविभागेन अन्वेषणं निगरानीयं च बहु ऊर्जां निवेशितं, "निरीक्षणं, अन्वेषणं, निरीक्षणं" इति कार्यपद्धतेः सारांशः अपि कृतः

अपूर्णसांख्यिकीयानाम् अनुसारं महलसङ्ग्रहालयस्य मेरिडियनद्वारे बाधारहितमार्गे प्रतिदिनं ८०० तः ९०० यावत् चक्रचालकाः, पादचालकाः च सेवां कुर्वन्ति, विगतवर्षे आगन्तुकानां कृते कुलसामानस्य संख्या प्रायः २४०,००० आसीत् peak summer travel period, The Palace Museum received more than 90,000 visitors in the single day... संख्यानां पृष्ठतः, एतत् पैलेस संग्रहालयस्य सुरक्षाकार्यालयेन कृतं भारी कार्यभारं प्रतिबिम्बयति। दैनन्दिनकार्य्ये महलसङ्ग्रहालयस्य सुरक्षाकार्यालयस्य पार्टीशाखायाः दलस्य सदस्याः अग्रणीः भवन्ति, अग्रपङ्क्तौ आपत्कालान् समये एव सम्पादयन्ति ग्रीष्मकालस्य तापस्य, संसर्गस्य च सम्मुखे दलस्य सदस्याः सर्वे चर्मकृताः आसन् ।

"शाखायाः दलस्य सदस्याः सक्रियरूपेण कष्टात् श्रान्ततायाः वा भयं न भवितुं, अग्रे त्वरितम् अग्रे गत्वा प्रथमं कार्यं कर्तुं च भावनां अग्रे वहन्ति, प्रेक्षकसेवानुभवस्य उन्नयनार्थं व्यावहारिकक्रियाणां उपयोगं कुर्वन्ति, यत् यथार्थतया 'योग्यः भवितुं' इति आत्मविश्वासस्य, दृढनिश्चयस्य च व्याख्यां करोति पार्टी सदस्यः'।" वाङ्ग बो अवदत्।

वैज्ञानिकसंशोधनं कठिनतानां निवारणं करोति, संयुक्तरूपेण च “शैक्षणिकनिषिद्धनगरस्य” निर्माणं करोति ।

२०२५ तमे वर्षे प्रासादसङ्ग्रहालयः स्वस्य शतवर्षस्य माइलस्टोन् आचरति । प्रायः शतवर्षेभ्यः उत्तराधिकारः, सञ्चयः च निषिद्धनगरस्य सुरक्षाप्रबन्धनार्थं समृद्धः अनुभवः सञ्चितः अस्ति । "शाखायां दलनिर्माणस्य दृष्ट्या वयं 'शिक्षणस्य मार्गदर्शनस्य च' अपि उत्तमं कार्यं कृतवन्तः, यत्र वृद्धाः स्वामिनः युवानां नेतृत्वं कुर्वन्ति, पीढीतः पीढीं च उत्तमं अनुभवं प्रसारयन्ति च।

नूतनयुगस्य कृते सुरक्षादलस्य निर्माणार्थं सुरक्षाविभागस्य दलशाखा, उत्तमविरासतस्य आधारेण, शाखादलनिर्माणं "शैक्षणिकमहलस्य" विकासमिशनस्य मध्ये एकीकृतवती, एकस्य व्यापकस्य निर्माणस्य समन्वयं कृतवान् गुणवत्ताप्रबन्धनव्यवस्था, सुरक्षासंरक्षणसंशोधने ठोसकार्यं कृतवान्, तथा च पूर्णतया सुरक्षासंस्कृतेः प्रवर्तनं सुरक्षासंशोधनस्य शैक्षणिकस्तरं च सुधारयितुम्।

निषिद्धनगरस्य सुरक्षाविषये केन्द्रीकृत्य सुरक्षाकार्यालयस्य दलशाखा क्रमेण एकं अद्वितीयं शैक्षणिकस्तरं निर्मितवती अस्ति। विगतवर्षद्वये सुरक्षाविभागस्य पार्टीशाखाना विभागस्य सर्वेभ्यः १३ सहचरानाम् आयोजनं कृत्वा स्वस्य अवकाशसमयस्य उपयोगेन महलसङ्ग्रहालयस्य स्थापनायाः अनन्तरं सुरक्षाविषये ५०० तः अधिकानां ऐतिहासिकसंग्रहालयानाम् लिखितसामग्रीणां च समीक्षा कृता, तथा च अधिकाधिकं साक्षात्कारं कृतम् दश सेवानिवृत्तविशेषज्ञाः, तथा च "शताब्दीसंकलनं कृतवान् महलसङ्ग्रहालयस्य सुरक्षाखण्डः" विगतशताब्द्यां महलसङ्ग्रहालयस्य सुरक्षाकार्यानुभवस्य क्रमणं कृत्वा भविष्ये उत्तमविकासाय ठोसमूलं स्थापयति।

सुरक्षाक्षेत्रे शैक्षणिकसंशोधनं अधिकं सुदृढं कर्तुं सुरक्षाकार्यालयस्य दलशाखा "सत्यं अन्वेष्टुं व्यावहारिकत्वं च" इति स्वस्य आधाररूपेण स्वीकृत्य, संग्रहालयानाम् सुरक्षासुरक्षाकार्यं प्रतिबन्धयन्तः बकायाविषयेषु केन्द्रीकृत्य, संकलनं च कृतवती "सङ्ग्रहालयसुरक्षासुरक्षाप्रबन्धनमानकाः" ( मसौदा)"; दलस्य सदस्यानां प्रमुखव्यापारसदस्यानां आयोजनं "अग्निप्रसारतन्त्रस्य प्रमुखप्रौद्योगिकीनां विषये शोधं तथा सांस्कृतिकावशेषभवनानां मूल्याङ्कनं प्रारम्भिकचेतावनी च" तथा "संशोधनं" इत्यत्र भागं ग्रहीतुं वा उत्तरदायी भवितुमर्हति सुरक्षाजोखिमस्य प्रमुखप्रौद्योगिकीनां विषये बृहत्-परिमाणस्य मिंग-किङ्ग्-प्राचीनभवनानां (समूहानां) प्रारम्भिकचेतावनी" तथा च "तेरहवीं पञ्चवर्षीययोजना" इति द्वयोः राष्ट्रिय-मुख्य-अनुसन्धान-विकास-कार्यक्रमयोः विषये

"एतेषां वैज्ञानिकसंशोधनकार्याणां माध्यमेन वयं न केवलं वैज्ञानिकसंशोधनस्य शैक्षणिकसाधनानां च श्रृङ्खलां निर्मितवन्तः, अपितु शाखायाः कृते 'शिक्षणं, चिन्तनं, प्रयोक्तुं, ज्ञातुं, विश्वासं कर्तुं, कर्तुं च' इति शैक्षणिकस्तरं अपि निर्मितवन्तः, यस्य कृते अग्रे अस्ति दलं प्रशिक्षितवन्तः तथा च समेकितक्षमताः अग्रिमे चरणे वयं दलस्य २० तमे केन्द्रीयसमितेः तृतीयपूर्णसत्रस्य भावनायाः अध्ययनस्य कार्यान्वयनस्य च अवसरं गृह्णीमः, शिक्षणं, सेवाप्रधानं, निर्माणं निरन्तरं करिष्यामः। तथा अभिनवं तृणमूलदलसङ्गठनं, कार्यस्य गुणवत्तायां निरन्तरं सुधारं सुधारं च, 'चतुर्निषिद्धनगरस्य' निर्माणे अधिकं योगदानं च ददति," इति वाङ्ग बो अवदत्।

"चीन संस्कृति समाचार" on August 13, 2024

पृष्ठ 2 पर प्रकाशित विशेष प्रतिवेदन

"महलसङ्ग्रहालयस्य सुरक्षाकार्यालयस्य दलशाखा: सुरक्षा, गुणवत्ता, सेवा, उष्णता च"।

↓ ↓ ↓ ↓ ↓ ↓ ↓ ↓ ↓

प्रतिवेदन/प्रतिक्रिया