2024-08-13
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
दक्षिणकोरियादेशे नूतना कोरोना महामारी भयंकररूपेण समीपं गच्छति।
१३ दिनाङ्के सिक्योरिटीज टाइम्स् इति पत्रिकायाः प्रतिवेदनानुसारं कोरियारोगनियन्त्रणनिवारणसंस्थायाः (KDCA) नवीनतमदत्तांशस्य अनुसारंअगस्तमासस्य प्रथमसप्ताहे दक्षिणकोरियादेशे २२० चिकित्सालयेषु प्रवेशितानां कोविड्-१९ रोगिणां संख्या ८६१ अभवत्, यत् गतमासस्य द्वितीयसप्ताहे ५.८ गुणा अभवत्, अस्मिन् वर्षे फेब्रुवरीमासे आरम्भात् सर्वोच्चस्तरः। जुलैमासस्य द्वितीयसप्ताहे १४८ जनानां, तृतीयसप्ताहे २२६ जनानां, चतुर्थसप्ताहे ४७५ जनानां च अपेक्षया एषा संख्या महती वृद्धिः अस्ति
तथ्याङ्कानि दर्शयन्ति यत् अगस्तमासे दक्षिणकोरियादेशे ६५.२% आस्पतेषु निहिताः रोगिणः ६५ वर्षाधिकाः, १८.१% ५० तः ६४ वर्षाणां मध्ये च आसन् ।कोरियारोगनियन्त्रणनिवारणकेन्द्रेण घोषितं यत् उच्चजोखिमयुक्तेषु रोगिषु मौखिकचिकित्सानां उपयोगः जूनमासस्य चतुर्थे सप्ताहे १,२७२ आसीत्, जुलाईमासस्य अन्तिमसप्ताहे ४२,००० यावत् ३३ गुणा वर्धितः।
एतेन दक्षिणकोरियादेशस्य चिकित्साव्यवस्थायां महत् दबावः उत्पन्नः, तत्सम्बद्धानां औषधानां अभावः अपि उत्पन्नः । तस्मिन् एव काले नूतनसत्रस्य आरम्भेण मध्यशरदमहोत्सवस्य अवकाशेन च दक्षिणकोरियादेशे वर्तमानमहामारी अस्मिन् वर्षे अगस्त-सप्टेम्बर-मासेषु चरमसीमा भविष्यति इति विशेषज्ञाः भविष्यवाणीं कुर्वन्ति
दक्षिणकोरिया-सर्वकारः सम्प्रति महामारी-प्रतिक्रियायै उपायानां श्रृङ्खलां गृह्णाति, यत्र निगरानीयस्य सुदृढीकरणं, चिकित्सासंसाधनानाम् आपूर्तिः सुनिश्चिता, अक्टोबर्-मासे टीकाकरण-क्रियाकलापानाम् पुनः आरम्भस्य योजना च अस्ति एतस्याः महामारी-तरङ्गस्य सम्मुखे जनाः आवश्यकानि निवारक-उपायानि अपि कुर्वन्तु, यथा मुखौट-धारणं, बहुधा हस्त-प्रक्षालनं, सामाजिक-दूरता च स्थापयितुं, येन वायरस-संक्रमणस्य जोखिमः न्यूनीकर्तुं शक्यते
१२ अगस्तदिनाङ्के कोरियारोगनियन्त्रणनिवारणसंस्थायाः संक्रामकरोगसंकटप्रबन्धनब्यूरोनिदेशकः सोन् यंग-राए इत्यनेन पत्रकारसम्मेलने उक्तं यत् नूतना कोरोनामहामारी पुनः प्रसरति, पुष्टिकृतानां संख्या अपि निरन्तरं प्रसरति इति संभावना वर्तते भविष्ये वृद्धिः भवति, परन्तु मृत्युदरः ०.१% तः न्यूनः भवति जोखिमः महत्त्वपूर्णतया न्यूनीकृतः अस्ति ।
परन्तु सन यिंग्लै इत्यनेन अपि उक्तं यत् वर्तमानप्रतिक्रियातन्त्रं गम्भीरं नास्ति, अतः प्रतिक्रियास्तरस्य समायोजनस्य आवश्यकता नास्ति । अस्मिन् वर्षे मे-मासात् आरभ्य दक्षिणकोरियादेशेन कोविड्-१९-महामारी-प्रति प्रतिक्रिया-स्तरः "चिन्तायाः" न्यूनतम-स्तरं यावत् न्यूनीकृतः ।
तदतिरिक्तं कोरियारोगनियन्त्रणनिवारणसंस्था नूतनानां कोरोनारोगचिकित्साऔषधानां आपूर्तिविस्तारस्य योजनां कृतवती अस्ति। अस्मिन् वर्षे जुलैमासे रोगनियन्त्रणनिवारणविभागेन देशस्य नगरेषु नगरेषु च स्वास्थ्यकेन्द्रेषु औषधालयेषु च चिकित्सा औषधानां ७६,०४३ मात्राः प्रदत्ताः, येन मे-जून-मासयोः तुलने क्रमशः प्रायः ४२ गुणा १०३ गुणा च वृद्धिः अभवत् सन यिंग्लै इत्यनेन उक्तं यत् सर्वकारेण अतिरिक्तचिकित्साऔषधानां क्रयणं आरब्धम् अस्ति, अस्मिन् मासे अन्तः तान् विपण्यां स्थापयितुं योजना अस्ति।
दक्षिणकोरियादेशे महामारीनां नवीनतमतरङ्गः द्रुतगत्या प्रसारितस्य ओमाइक्रोन्-रूपस्य केपी.३ उपरूपस्य कारणेन अभवत् । यद्यपि एप्रिलमासे केपी.३ तनावः केवलं ०.३% प्रकरणं कृतवान् तथापि जुलैमासस्य आरम्भपर्यन्तं एषः अनुपातः ३९.८% यावत् उच्छ्रितः आसीत् । जुलैमासपर्यन्तं कुलप्रकरणानाम् ४५.५% भागः अस्य रूपस्य भवति ।
चीनी रोगनियन्त्रणनिवारणकेन्द्रस्य विश्वस्वास्थ्यसङ्गठनस्य च प्रासंगिकदत्तांशतः न्याय्यं चेत् अद्यैव विश्वे पुनः कोरोनावायरससंक्रमणानां संख्या वर्धिता अस्ति।
चीन-सीडीसी-द्वारा ८ दिनाङ्के प्रकाशितस्य राष्ट्रिय-नव-कोरोना-संक्रमण-स्थितेः अनुसारं ३१ प्रान्तेषु (स्वायत्तक्षेत्रेषु, प्रत्यक्षतया केन्द्रसर्वकारस्य अधीनस्थेषु नगरपालिकासु) तथा च सिन्जियाङ्ग-उत्पादन-निर्माण-कोर्-इत्यनेन जुलै-मासे २०३ नवीनाः गम्भीराः प्रकरणाः, २ जनानां मृत्योः च सूचनाः प्राप्ताः इन्फ्लूएन्जा-सदृशेषु प्रकरणेषु नवकोरोना-रोगस्य सकारात्मक-दरः १ जुलैतः ७ जुलैपर्यन्तं ८.९% तः २२ जुलैतः २८ जुलैपर्यन्तं १८.७% यावत् वर्धमानः आसीत् । ग्रीष्मकाले इन्फ्लूएन्जा इत्यादीनां वायरल-संक्रमणानां अनुपातः न्यूनः अभवत्, परन्तु नूतन-कोरोना-संक्रमणानां संख्या वर्धिता, अनुपातः च वर्धितः ।
तदतिरिक्तं २०२४ तमस्य वर्षस्य जून-जुलाई-मासयोः प्रान्तस्य अधिसूचनीयानां संक्रामकरोगाणां नवीनतमावलोकनेन गुआङ्गडोङ्ग-रोगनियन्त्रण-निवारण-ब्यूरो-द्वारा प्रकाशितेन ज्ञायते यत् गुआङ्गडोङ्ग-प्रान्ते नव-कोरोना-संक्रमणानां संख्या जून-मासे ८,२४६, जुलै-मासे १८,३८४ च अभवत्, यत्... १०,००० तः अधिकाः प्रकरणाः .
गौणविपणात् कोविड-१९-सम्बद्धाः औषध-परीक्षण-टीका-भण्डाराः अचानकं निधिभिः अन्विताः भूत्वा सर्वत्र उच्छ्रिताः अभवन् ।
१२ अगस्तदिनाङ्के ए-शेयरस्य समापनपर्यन्तं कोविड्-१९ विशिष्ट औषधसूचकाङ्कः (८८४१५६०.SW) ४.७३%, शुतैशेन् १६.५%, तथा च झोङ्गशेङ्ग फार्मास्युटिकल् टीकाकम्पनी कैनसिनो प्रायः ६% उच्छ्रितः; वाटसन बायोटेक् इत्यस्य वृद्धिः प्रायः ६% अधिका अभवत्;
सम्प्रति चीनदेशे ६ मौखिककोविड्-१९ औषधानि सन्ति येषां विपणनाय अनुमोदनं कृतम् अस्ति, यत्र आयातितौ कोविड्-१९ मौखिकौषधौ (फाइजर इत्यनेन उत्पादितः पैक्सलोविड्, मर्क एण्ड् कम्पनीतः मोनोराविर्), रियलबायो इत्यस्मात् एजिवुडिन्, सिमसेर् फार्मास्युटिकल्स् इत्यस्मात् क्षेनोस्टैट् च सन्ति। रिटोनाविर गोलियाँ/रिटोनाविर गोलियाँ संयोजनपैकेजिंग (व्यापारनाम: Xenoxin®), Junshi Bio-U इत्यस्य deuterated remidevir hydrobromide tablets (व्यापारनाम: Mindevi), Zhongsheng Biotech इत्यस्य Lyridate Wei Pian (व्यापारनाम: Leruiling)।
तेषु सिम्सेर् फार्मास्युटिकल्स इत्यनेन उक्तं यत् कम्पनीयाः कोविड्-१९-विरोधी औषधस्य “जेनोक्सिन्” इत्यस्य प्रेषणं गतमासात् आरभ्य वर्धयितुं आरब्धम् अस्मिन् मासे च वर्धमानम् अस्ति। गतमासे मुख्यतया दक्षिणनगरेभ्यः प्रेषणम् आसीत्, यथा झेजियांग, युन्नान् इत्यादिभ्यः बीजिंग-शङ्घाई-नगरेभ्यः अपि अस्मिन् मासे मुख्यतया उत्तरनगरेभ्यः मालवाहनानि वर्धयितुं आरब्धानि।
परन्तु केचन विश्लेषकाः स्मरणं कृतवन्तः यत् यथा यथा समाजे अर्थव्यवस्थायां च नूतनमुकुटस्य प्रभावः न्यूनः भवति तथा तथा सम्बन्धित-अवधारणा-सञ्चयस्य प्रवृत्तौ हस्तक्षेपः तुल्यकालिकरूपेण सीमितः भवितुम् अर्हति, पूंजी-अनुमानस्य जोखिमेषु ध्यानं दातव्यम्
दैनिक आर्थिक समाचार, व्यापक प्रतिभूति समय, बाजार डेटा
अस्वीकरणम् : अस्मिन् लेखे विद्यमानाः सामग्रीः आँकडाश्च केवलं सन्दर्भार्थं सन्ति तथा च निवेशसल्लाहं न भवन्ति कृपया उपयोगात् पूर्वं सत्यापयन्तु। तदनुसारं स्वस्य जोखिमेन कार्यं कुर्वन्तु।
दैनिक आर्थिकवार्ता