समाचारं

यथाशक्ति प्रयतमानो गोङ्ग लिजियाओ इत्यस्य २१ मीटर् गोलः अपरिवर्तितः एव अस्ति

2024-08-13

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

"पञ्च ओलम्पिकक्रीडाः, १, २, ३, ४, ५... किञ्चित् सन्तोषजनकाः, परन्तु किञ्चित् खेदजनकाः अपि सन्ति।"

पेरिस् ओलम्पिकः पञ्चमः ओलम्पिकक्रीडा अस्ति यस्मिन् चीनदेशस्य महिलाशॉटपुटक्रीडकः गोङ्ग लिजियाओ भागं गृहीतवती।पञ्चमस्थाने स्पर्धां समाप्तं कृत्वा गोङ्ग लिजियाओ मिश्रितखननक्षेत्रं प्रति गत्वा एतत् अवदत्।

पेरिस्-ओलम्पिक-क्रीडायाः गमनात् पूर्वं जनाः गोङ्ग-लिजियाओ-महोदयस्य “पञ्चवंशस्य दिग्गजः” इति संघर्षस्य कथां वदन्ति स्म । २००८ तमे वर्षे बीजिंग-ओलम्पिक-क्रीडायाः अनन्तरं सा पञ्चसु ओलम्पिक-क्रीडासु भागं गृहीत्वा बीजिंग-ओलम्पिक-क्रीडायां कांस्यपदकं, लण्डन्-ओलम्पिक-क्रीडायां रजत-पदकं, रियो-ओलम्पिक-क्रीडायां चतुर्थं स्थानं, टोक्यो-ओलम्पिक-क्रीडायां च स्वर्णपदकं च प्राप्तवती पेरिस्-ओलम्पिक-क्रीडायां सा पञ्चमस्थानं प्राप्तवती ।

"१, २, ३, ४, ५..." संख्याः शीताः सन्ति, परन्तु तेषां पृष्ठतः सघनाः परिश्रमस्य युद्धभावनायाः च कथाः उग्राः सन्ति गोङ्ग लिजियाओ इत्यनेन तस्याः प्रियस्य परियोजनायाः कृते अतिशयेन समर्पणं कृतम् अस्ति, तदर्थम् अपि संघर्षं कृतवती अस्ति दीर्घम्‌।

"(चैम्पियनशिपस्य परिणामः) वस्तुतः अतीव न्यूनः अस्ति, परन्तु अहम् एतत् अवसरं न गृहीतवान्। एतत् दुःखदम् अस्ति।" शब्दानां मध्ये तस्य मुखस्य उपरि खेदः लिखितः आसीत् । तस्याः पञ्चसु ओलम्पिकयात्रासु अस्य एकस्याः चॅम्पियनशिप-परिणामाः न्यूनतमाः आसन्, प्रमुखौ प्रतियोगिनौ अपि एकस्य पश्चात् अन्यस्य "आउट्" आस्ताम्, परन्तु खेदः अस्ति यत् गोङ्ग् लिजियाओ पृष्ठस्य चोटकारणात् स्वस्य उपाधिं रक्षितुं असमर्था आसीत्

प्रारम्भिकक्रीडासु गोङ्ग लिजियाओ औसतस्थितौ आसीत्, क्वालिफाइंग् त्रयेषु तस्याः स्कोरः १९ मीटर् अधिकः नासीत् तस्मिन् समये गोङ्ग लिजियाओ इत्यनेन उक्तं यत् सा बहुकालपूर्वं पृष्ठे गम्भीरा चोटं प्राप्नोत्, अतः अवरोधक-इञ्जेक्शन्-इत्येतत् ग्रहीतव्यम् इति तस्याः स्पर्धां कर्तुं न शक्नोति स्म । प्रारम्भिकक्रीडासु अपि प्रमुखः दुःखः अभवत्, अमेरिकनतारकः जैक्सन् प्रथमेषु शॉट्-मध्ये परिणामं प्राप्तुं असफलः सन् तृतीय-शॉट्-क्रीडायां केवलं १७.६० मीटर्-पर्यन्तं क्षिप्तवान्, अन्ते च अन्तिम-क्रीडां त्यक्तवान्

अगस्तमासस्य ९ दिनाङ्के स्थानीयसमये अन्तिमपक्षः वर्षायां आयोजितः, अन्यः प्रियः कनाडादेशस्य तारा मिटनः अपि त्रुटिं कृतवान् । प्रमुखौ प्रतियोगिनौ क्रमेण समाप्तौ अभवताम्, येन गोङ्ग लिजियाओ इत्यस्य स्थितिः अनुकूला अभवत्, परन्तु सा स्वकौशलं प्रदर्शयितुं असमर्था अभवत् । ६ राउण्ड्-परीक्षण-प्रक्षेपेषु सर्वोत्तमः परिणामः १९.२७ मीटर् आसीत्, यत् टोक्यो-ओलम्पिक-क्रीडायां तया विजयितस्य २०.५८ मीटर्-पर्यन्तं दूरम् आसीत् ।

क्षेत्रे स्थित्वा गोङ्ग लिजियाओ इत्यस्य नेत्राणि रक्तानि आसन् "अस्मिन् वर्षे मम स्थितिः वास्तवमेव उत्तमः अस्ति। भवेत् तत् बृहत् कन्दुकप्रशिक्षणं वा बलप्रशिक्षणसूचकाः वा, ते सर्वे इतिहासे सर्वोत्तमाः सन्ति, टोक्यो गोङ्ग लिजियाओ इत्यस्मात् अपि उत्तमाः सन्ति paused and said यदा कठिनतमस्य भागस्य विषयः आगच्छति तदा "कदाचित् अहं वृद्धः इति कारणतः, पूर्वकाले अहं बहु अभ्यासं कृतवान्, भारः च अतिभारः आसीत्, अतः मम कटिः चोटं न सहितुं शक्नोति स्म।

अवरोधक-इञ्जेक्शन्-इत्यस्य सेवनानन्तरं गोङ्ग-लिजियाओ-महोदया निवृत्ता न भविष्यति इति सुनिश्चितं कर्तुं समर्था अभवत्, अन्ते च क्षेत्रे स्थास्यति इति । सा यथाशक्ति प्रयत्नम् अकरोत् यद्यपि सा इष्टं परिणामं न प्राप्नोत् तथापि गोङ्ग लिजियाओ अपि स्वयमेव अनुनयितुं प्रयतमाना आसीत् । "एतत् जीवनम्। पश्चात्तापः भविष्यति। भवतः केवलं लाभः न भवितुम् अर्हति...गतवर्षे अहं ग्राण्डस्लैम्-क्रीडायां विजयं प्राप्तवान्। अस्मिन् वर्षे मम किञ्चित् खेदः अस्ति, एतत् वदन् गोङ्ग् लिजियाओ तस्याः "छन्दः" इति दृष्ट्वा हसति स्म।" यथा पूर्वं प्रियः प्रसन्नः च बृहद् बालिका।

"अग्रे किं सोपानम्? किं भवन्तः षष्ठं ओलम्पिकक्रीडापर्यन्तं स्थास्यन्ति?" नित्यं अनुसरणम् । "षड्वंशस्य दिग्गजः वक्तुं न साहसं करोति, परन्तु सर्वं सम्भवम्। भवतः स्थितिः निर्भरं भवति। यदि चोटाः न सन्ति तर्हि तत् कुशलं भविष्यति इति मन्ये।"

गोङ्ग लिजियाओ इत्यस्याः पञ्च ओलम्पिकक्रीडायाः समाप्तिः न अभवत्, तस्याः अद्भुतकथा च अद्यापि वर्तते ।

(अगस्त ११ दिनाङ्के "China Sports News" इत्यस्य पृष्ठतः ०२ तः पुनः मुद्रितम्)

प्रतिवेदन/प्रतिक्रिया