समाचारं

"गोताखोरीजगति सर्वोत्तमः बुनकरः" डाली स्वस्य निवृत्तेः घोषणां करोति

2024-08-13

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

अगस्तमासस्य १२ दिनाङ्के Xinmin Weekly इति पत्रिकायाः ​​अनुसारं ३० वर्षीयः ब्रिटिश-गोताखोरः टॉम डेले पेरिस् ओलम्पिकस्य अनन्तरं निवृत्तः भवितुम् अनिर्णयत् सः स्वनिर्णयस्य विषये VOGUE पत्रिकायाः ​​सूचनां दत्तवान् ।

सद्यः समाप्ते पेरिस् ओलम्पिकक्रीडायां डेले तस्य नूतनसहभागिनः नोआ विलियम्सः च पुरुषाणां समन्वयित-१० मीटर्-मञ्चस्य रजतपदकं प्राप्तवान् । ततः सः क्रीडां पश्यन् स्वेटरं बुनितुं आरब्धवान्, येन नेटिजन्स् मध्ये उष्णविमर्शाः उत्पन्नाः ।

कतिपयदिनानन्तरं डेले स्वस्य अन्तिमकार्यं स्वस्य व्यक्तिगतसामाजिकलेखे - रक्तनीलशुक्लवर्णीयं स्वेटरं स्थापितवान् : "'पेरिस् २४' अग्रे, फ्रेंच-ब्रिटिश-ध्वजाः अधः, पृष्ठभागे च 'डेली' इति '."

डेले स्वेन बुनितं स्वेटरं दर्शयति। चित्रस्य स्रोतः : Orange Persimmon Interactive

टोक्यो ओलम्पिकस्य पूर्वमेव गोताखोरीविजेता सफलतया "वृत्तात् बहिः" यतः सः स्टैण्ड्-मध्ये स्वेटर-बुनाने एकाग्रः आसीत् ।

अन्तर्राष्ट्रीय-ओलम्पिक-समितिः अपि एकं विनोदं न स्थापयितुं शक्नोति स्म यत् "प्रवाहितः प्रेक्षकाः, लोह-बुनाई-यन्त्रम्। डेले-महोदयस्य स्वेटर-बुनाई गोताखोरी-दृश्यस्य स्थायि-भागः अभवत्

चित्रस्य स्रोतः : @Olympic Games

सः ८ वर्षे गोताखोरी-अभ्यासं आरब्धवान्, डेले इत्यस्य नाम "डाइविंग् प्रोडिजी" इति अभवत् । २००८ तमे वर्षे बीजिंग-ओलम्पिक-क्रीडायां १४ वर्षीयः डेले प्रथमवारं स्पर्धां कृतवान्, एकल-दशमीटर्-मञ्चे सप्तमस्थानं, समन्वयित-१० मीटर्-मञ्चे अष्टमस्थानं च प्राप्तवान्

२०१२ तमे वर्षे लण्डन्-ओलम्पिक-क्रीडायां डेले एकल-दशमीटर्-मञ्चे कांस्यपदकं प्राप्तवान्, समन्वयित-१० मीटर्-मञ्चे च चतुर्थस्थानं प्राप्तवान् । तस्मिन् समये डेले "गृहे" स्पर्धां कुर्वन् आसीत् स्पर्धायाः समये डेले इत्यनेन फ़्लैश इत्यनेन प्रभावितः इति आधारेण पुनः कूर्दनार्थं आवेदनं कृतम् यद्यपि अनुप्रयोगः सफलः अभवत् तथापि सः कांस्यपदकं प्राप्तवान् "७ कूदानां राजकुमारः" इति ।

२०१६ तमे वर्षे रियो-ओलम्पिक-क्रीडायां डेले इत्यनेन उक्तं यत् सः "एकमात्रः खिलाडी अस्ति यः चीनीयदलस्य स्वर्णपदकं प्राप्तुं निवारयितुं शक्नोति" अन्ते च एकल-दशमीटर्-मञ्चे १८ स्थानं, समन्वयित-१०-मीटर्-मञ्चे च कांस्यपदकं च प्राप्तवान् तमङ्गः। यद्यपि सः युग्मस्पर्धायां कांस्यपदकं प्राप्तवान् तथापि सः "स्वस्य करियरस्य निम्नतमबिन्दौ" अस्ति इति स्पष्टतया अवदत् ।

२०२१ तमे वर्षे टोक्यो-ओलम्पिक-क्रीडायां डेले मार्टी-ली-सहितं साझेदारीम् अकरोत् ।

२०२४ तमे वर्षे पेरिस् ओलम्पिकक्रीडा पूर्वमेव पञ्चमः ओलम्पिकक्रीडा अस्ति यस्मिन् डेले भागं गृहीतवान् अस्ति ।तदतिरिक्तं सः उद्घाटनसमारोहे ब्रिटिश ओलम्पिकदलस्य ध्वजवाहकरूपेण अपि कार्यं कृतवान्

पञ्चसु ओलम्पिकक्रीडासु भागं गृहीत्वा डेले कुलम् ५ ओलम्पिकपदकानि प्राप्तवान् । यद्यपि अस्मिन् वर्षे सः स्वस्य उपाधिं सफलतया रक्षितुं असफलः अभवत् तथापि डेले इत्यनेन उक्तं यत् गतवर्षं गोताखोरी आरब्धस्य अनन्तरं सः सर्वाधिकं आनन्ददायकः कालः आसीत्

डेले अवदत् यत् - "पेरिस् ओलम्पिकस्य भावः अतीव अवास्तविकः आसीत् । अहं बहु घबरामि यतोहि मम अन्तिमः ओलम्पिकः आसीत् । तस्मिन् समये मम बहु दबावः अपेक्षा च आसीत् । यदा अहम् अन्ते मञ्चे स्थितवान् तदा अहं बहु उत्साहितः अभवम् यतः अहं "गोताखोरीयां स्पर्धां कर्तुं मम अन्तिमः समयः इति ज्ञात्वा कस्मिन्चित् समये निर्णयः करणीयः अस्ति अधुना एव समीचीनः समयः अस्ति।"

अद्य सः, यः नेटिजनैः "गोताखोरीजगति सर्वोत्तमः बुनकरः" इति प्रसिद्धः, सः स्वस्य निवृत्तिम् अघोषितवान् यत् "समयः एतावत् शीघ्रं उड्डीयते" इति, "भविष्यत् सर्वं सम्यक् भविष्यति इति आशास्ति" इति । केचन नेटिजनाः विनोदं कृतवन्तः यत्, "अधुना डाली स्वेटर-बुनाने एकाग्रतां प्राप्तुं शक्नोति "सः यत् स्वेटरं बुनति तत् अतीव सुन्दरम् अस्ति "भविष्यत्काले क्रीडायाः स्टैण्ड्-मध्ये स्वेटर-बुनाने अहं तं न त्यक्ष्यामि" इति ।

स्रोतः : जिउपाई न्यूज व्यापक ज़िन्मिन साप्ताहिक, चेंगशी इंटरएक्टिव, लाइव बार, चीन न्यूज नेटवर्क, नेटिजन टिप्पणियाँ, आदि।

प्रतिवेदन/प्रतिक्रिया