2024-08-13
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
वित्तीय समाचार एजेन्सी, 13 अगस्त (सम्पादक बियान चुन)त्रयाणां प्रमुखानां अन्तर्राष्ट्रीयऋणरेटिंग् एजेन्सीषु अन्यतमः फिच् रेटिङ्ग्स् इत्यनेन सोमवासरे इजरायलस्य सार्वभौमऋणस्य रेटिंग् एकेन पाख्येन न्यूनीकृत्य स्वस्य रेटिंग् दृष्टिकोणं "नकारात्मकम्" इति स्थापितं यतः प्रचलति सैन्यसङ्घर्षः इजरायलस्य सार्वजनिकवित्तस्य उपरि दबावं जनयति
एकस्य वक्तव्यस्य अनुसारं .फिच् इजरायल्-देशं ए+-तः ए-पर्यन्तं अवनयति, "चलन्तं युद्धम्" भूराजनीतिकजोखिमान् च चालकरूपेण उद्धृत्य。
सेड्रिक् जूलियन बेरी, जोस मण्टेरो च सहिताः फिच् विश्लेषकाः लिखितवन्तः,अवनतिः "गाजादेशे प्रचलति युद्धस्य प्रभावं, भूराजनैतिकजोखिमानां वर्धनं, बहुमोर्चेषु सैन्यकार्यक्रमेषु च प्रतिबिम्बयति" ।
गाजादेशे २०२५ तमवर्षपर्यन्तं द्वन्द्वः निरन्तरं भवितुं शक्नोति इति वयं मन्यामहे, अन्येषु मोर्चेषु अपि प्रसारस्य जोखिमः अस्ति इति विश्लेषकाः अवदन्।
फिच् इत्यनेन उक्तं यत्,क्षतिः, महत्त्वपूर्णः अतिरिक्तः सैन्यव्ययः, आधारभूतसंरचनानां क्षतिः, आर्थिकक्रियाकलापस्य निवेशस्य च निरन्तरं क्षतिः च इजरायलस्य ऋणसूचकानाम् अवनतिं जनयितुं शक्नोति. एजेन्सी इत्यनेन अपि उक्तं यत् मध्यपूर्वे तनावाः "उच्चाः एव सन्ति" इति ।
फिच् इत्यस्य भविष्यवाणी अस्ति यत् इजरायलस्य बजटघातः अस्मिन् वर्षे सकलघरेलूत्पादस्य (जीडीपी) ७.८% यावत् वर्धयितुं शक्नोति, यत् २०२३ तमे वर्षे ४.१% आसीत्, तथा च मध्यमकालीनरूपेण ऋणस्य सकलघरेलूउत्पादस्य (जीडीपी) अनुपातः ७०% तः उपरि एव तिष्ठति इति अपेक्षा अस्ति
इजरायलस्य वित्तमन्त्री बेजालेल् स्मोट्रिच् पश्चात् विज्ञप्तौ अवदत् यत् युद्धस्य भूराजनैतिकजोखिमानां च अवनतिः भवितुं स्वाभाविकम्। "वयं एकं उत्तरदायी बजटं पारयिष्यामः यत् युद्धप्रयासस्य सर्वान् (वित्तपोषण) आवश्यकतान् निरन्तरं समर्थयति तथा च राजकोषीयरूपरेखां निर्वाहयन् विकासस्य इञ्जिनं च वर्धयति।"
इजरायलस्य वित्तमन्त्रालयस्य मुख्यलेखाधिकारी याली रोथेन्बर्ग् इत्यनेन अवनयनस्य प्रतिक्रियारूपेण उक्तं यत्, "ऋण-जीडीपी-अनुपातं क्रमेण न्यूनीकृत्य राजकोषीय-भण्डारस्य पुनर्निर्माणस्य आधारेण २०२५ तमस्य वर्षस्य उत्तरदायी-राष्ट्रीय-बजटस्य विकासाय शीघ्रं कार्यं कर्तुं आवश्यकम् अस्ति
इजरायल्-देशेन गतसप्ताहे ज्ञातं यत् जून-मासस्य अन्ते ७.७% आसीत् इति जुलैमासे सकलराष्ट्रीयउत्पादस्य ८.१% यावत् तस्य घातः विस्तारितः ।
अस्मिन् वर्षे फरवरीमासे मूडीज रेटिंग्स् इत्यनेन प्रथमवारं इजरायलस्य सार्वभौमऋणमूल्याङ्कनं न्यूनीकृतम्, तस्य ऋणमूल्याङ्कनं एकस्तरं न्यूनीकृत्य "नकारात्मक" दृष्टिकोणेन सह ए२ इति कृतम्
गाजा-पट्ट्यां प्यालेस्टिनी-स्वास्थ्यविभागेन १२ दिनाङ्के एकं वक्तव्यं प्रकाशितं यत् गतवर्षस्य अक्टोबर्-मासे प्यालेस्टिनी-इजरायल-सङ्घर्षस्य नूतन-चक्रस्य प्रारम्भात् गाजा-पट्ट्यां इजरायल-सैन्य-कार्यक्रमेषु ३९,८९७ प्यालेस्टिनी-जनाः मृताः, ९२,१५२ जनाः च घातिताः इति।
हमास-नेता इस्माइल-हनीयेह-लेबनान-हिजबुल-सङ्घस्य शीर्ष-सैन्य-सेनापतिः फौआद्-शुक्र-योः हत्यायाः अनन्तरं गाजा-देशस्य संघर्षः व्यापक-मध्यपूर्व-युद्धे परिणतुं शक्नोति इति चिन्ता वर्तते