2024-08-13
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
[ग्लोबल टाइम्स् व्यापकप्रतिवेदनम्] योन्हाप् न्यूज एजेन्सी इत्यस्य अनुसारं दक्षिणकोरियाराष्ट्रपतिसचिवालयस्य निदेशकः जेओङ्ग जिन्-सुक् इत्यनेन १२ दिनाङ्के पत्रकारसम्मेलनं कृत्वा उक्तं यत् राष्ट्रपतिः यिन ज़ियुए इत्यनेन रक्षामन्त्रिणः राष्ट्रियसुरक्षायाः च कार्मिकनियुक्तिः, निष्कासनं च कृतम् तस्मिन् दिने कर्मचारी। झेङ्ग झेन्शुओ इत्यनेन उक्तं यत् युन ज़ियुए इत्यनेन राष्ट्रपतिसुरक्षाकार्यालयस्य निदेशकं किम योङ्ग-ह्युन् इत्यनेन राष्ट्रियसुरक्षाकार्यालयस्य निदेशकत्वेन नियुक्तिः कृता; कूटनीतिकसुरक्षायाः विशेषसहायकस्य पदं कृत्वा राष्ट्रियसुरक्षाकार्यालयस्य निदेशकः नियुक्तः झाङ्ग हुझेन् प्रथमः विशेषसहायकः अस्ति। "कोरिया हेराल्ड्" इत्यनेन उक्तं यत् दक्षिणकोरियादेशस्य विदेश-रक्षा-नीति-दलेषु एषः "अप्रत्याशितः प्रमुखः परिवर्तनः" अस्ति ।
कोरिया हेराल्ड्-पत्रिकायाः अनुसारं झेङ्ग् जेन्शुओ इत्यनेन परिचयः कृतः यत् किम योङ्ग-ह्युन् दक्षिणकोरिया-सैन्यस्य अनेकेषु महत्त्वपूर्णेषु पदेषु सेवां कृतवान् अस्ति तथा च सः "राष्ट्रीयरक्षा-राष्ट्रीयसुरक्षाक्षेत्रेषु वरिष्ठविशेषज्ञः" अस्ति सः यूं सेओक्-युए प्रशासनस्य अधीनं राष्ट्रपतिसुरक्षाकार्यालयस्य प्रथमनिदेशकरूपेण कार्यं कृतवान् सः "प्रमुखसेनापतिस्य विचारान् अन्येभ्यः अपेक्षया अधिकतया अवगच्छति" तथा च रक्षामन्त्रीणां सर्वोत्तमः उम्मीदवारः अस्ति शेन् युआन्शी "राष्ट्रीयरक्षासुरक्षायां च समृद्धः व्यावहारिकः अनुभवः व्यावसायिकज्ञानं च अस्ति" अतः राष्ट्रियसुरक्षादायित्वं ग्रहीतुं उपयुक्तः उम्मीदवारः इति मन्यते समाचारानुसारं शिन् युआन्-सिक् प्रथमः राष्ट्रियसुरक्षासल्लाहकारः अस्ति यस्य सैन्यपृष्ठभूमिः युन् ज़ियुए-सर्वकारेण नियुक्तः अस्ति । जङ्ग हो-जिन् एकः दिग्गजः राजनयिकः अस्ति यः अन्तर्राष्ट्रीयकार्येषु विदेशसुरक्षानीतिषु च राष्ट्रपतिं सल्लाहं निरन्तरं दातुं आदर्शः इति मन्यते।
शेन युआन्शी डेटा मानचित्र स्रोत: दृश्य चीन
दक्षिणकोरियादेशस्य बृहत्तमः विपक्षदलः कोरियादेशस्य डेमोक्रेटिकपार्टी तथा अन्यः विपक्षदलः "फादरलैण्ड् इनोवेशन पार्टी" इत्यनेन १२ दिनाङ्के यून् सेओक्-युए इत्यस्य किम योङ्ग-ह्युन्, शिन् वोन्-सिक् इत्येतयोः नियुक्तेः आलोचना कृता "कोरिया हेराल्ड्" इति प्रतिवेदनानुसारं पूर्वन्यायमन्त्री चो गुक् इत्यस्य नेतृत्वे "फादरलैण्ड् इनोवेशन पार्टी" इत्यस्य मतं यत् दक्षिणकोरियायाः रक्षागुप्तचरविभागस्य गुप्त एजेण्टसूचीनां अन्यघटनानां च लीकेजस्य कृते शिन् युआन्-सिक् उत्तरदायी अस्ति। कोरियादेशस्य डेमोक्रेटिकपार्टी इत्यनेन विज्ञप्तौ उक्तं यत् किम योङ्ग-ह्युन् इत्यनेन सैन्यनिरीक्षणसंस्थायाः उपरि आरोपः कृतः यत् सः समुद्रीसैनिकस्य मृत्योः अन्वेषणं न्यूनीकर्तुं शक्नोति। कोरियादेशस्य डेमोक्रेटिकपार्टी इत्यस्य मतं यत् एषः मन्त्रिमण्डलस्य पुनर्स्थापनं "घूर्णनद्वारनियुक्तिः" अस्ति तथा च किम योङ्ग-ह्युन् इत्यस्य रक्षामन्त्रीरूपेण नामाङ्कनं अनुमोदयितुं नकारयति। परन्तु "कोरिया हेराल्ड्" इति पत्रिकायां उक्तं यत् रक्षामन्त्रीपदस्य अभ्यर्थिनः काङ्ग्रेसः अनुमोदनं न करोति चेदपि राष्ट्रपतिस्य नामनिर्देशितस्य नियुक्तेः अधिकारः अस्ति (झियाओ टोङ्ग) ९.