समाचारं

इरान् अमेरिकीसैन्यं चेतयति

2024-08-13

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

CCTV News, Iran News TV इत्यस्य 12th, 2019 दिनाङ्के प्रकाशितस्य प्रतिवेदनस्य अनुसारम्।इरानिक-इस्लामिक-क्रान्ति-रक्षक-दलस्य नौसेनायाः बेडानां सेनापतिः तस्मिन् दिने अमेरिका-देशं चेतवति स्म यत् ईरानी-जहाजानां अमेरिकी-नौसेनायाः समीपस्थं स्थानं प्राप्तुं क्षमता वर्तते इति

ईरानी इस्लामिकक्रांतिकारीरक्षकदलस्य नौसेनाबेडस्य सेनापतिः हाजी कासेम सोलेमानी १२ दिनाङ्के अवदत् यत् ईरानी इस्लामिकक्रान्तिकारीरक्षकदलस्य नौसेनाबेडा न केवलं तटीयबलम् अस्ति, अपितु विविधानि भारीसाधनं रडारसाधनं च वहितुं क्षमता अपि अस्ति, येन एतत् निर्माति अन्तर्राष्ट्रीयजलक्षेत्रेषु परिचालनक्षमतां निर्वाहयन्तु। ईरानी-जहाजं पूर्वं विषुववृत्तं लङ्घ्य अमेरिकी-नौसेनायाः सप्तम-बेडायाः मिशन-क्षेत्रे प्रविष्टम्, ३९ दिवसीयं यात्रां सम्पन्नं कृत्वा सफलतया प्रत्यागतम्

हाजी कासिम सोलेमानी इत्यनेन अमेरिकी-नौसेनायाः चेतावनी दत्ता यत् ईरानी-इस्लामिक-क्रांतिकारी-रक्षक-दलस्य नौसेना-बेडानां अन्तर्राष्ट्रीय-जलक्षेत्रेषु अमेरिकी-नौसेनायाः इव समीपं गन्तुं क्षमता अस्ति इति। हाजी कासेम सोलेमानी इत्यनेन अपि उक्तं यत् इराणदेशः किमपि तनावं वर्धयितुं न प्रयतते, परन्तु अमेरिकादेशः मध्यपूर्वे स्वस्य सैन्यनियोजनं निरन्तरं वर्धयति।

अमेरिकी रक्षाविभागेन ११ दिनाङ्के एकं वक्तव्यं प्रकाशितं यत् तस्मिन् दिने अमेरिकी रक्षासचिवस्य ऑस्टिन् इत्यस्य इजरायलस्य रक्षामन्त्री गलान्टे इत्यनेन सह दूरभाषः कृतः।

ऑस्टिन् अवदत्, .इजरायलस्य रक्षणाय, मध्यपूर्वे सैन्यनियोजनं च सुदृढं कर्तुं अमेरिकादेशः यथाशक्ति प्रयतते।ऑस्टिन् इत्यनेन एफ-३५सी युद्धविमानैः सुसज्जितस्य यूएसएस लिङ्कन् विमानवाहकप्रहारसमूहस्य आदेशः दत्तः यत् सः मध्यपूर्वं प्रति गमनस्य त्वरिततां कृत्वा यूएसएस थिओडोर रूजवेल्ट् विमानवाहकपोतप्रहारसमूहं सुदृढं करोतु। वचनेन अपि उक्तं यत्, .ऑस्टिन् मध्यपूर्वे क्रूज्-क्षेपणास्त्रपरमाणु-पनडुब्बी-नियोजनस्य आदेशं दत्तवान् ।

पूर्वं अमेरिकी रक्षाविभागेन द्वितीयदिने घोषितं यत् मध्यपूर्वं प्रति अधिकानि युद्धविमानानि युद्धपोतानि च प्रेषयिष्यति, मध्यपूर्वे अधिकानि स्थलाधाराणि नियोक्तुं योजना अपि कृतवतीबैलिस्टिक मिसाइलरक्षाव्यवस्था।