समाचारं

News Eye丨युक्रेन-देशः रूसस्य १,००० वर्गकिलोमीटर्-अधिकं क्षेत्रं नियन्त्रयति इति दावान् करोति

2024-08-13

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

पुटिन्, जेलेन्स्की च अगस्तमासस्य १२ दिनाङ्के पृथक् पृथक् समागमं कृतवन्तौ ।

सीसीटीवी न्यूज इत्यस्य अनुसारं १२ तमे स्थानीयसमये रूसस्य राष्ट्रपतिः पुटिन् कुर्स्क् ओब्लास्ट् इत्यस्मिन् सुरक्षास्थितेः विषये एकां समागमं कृतवान्। कुर्स्कक्षेत्रस्य प्रमुखः स्मिर्नोवः पुटिन् इत्यस्मै अवदत् यत् अधुना एव २८ आवासीयक्षेत्राणि युक्रेन-सेनायाः नियन्त्रणे आसन् युक्रेन-सेना १२ किलोमीटर्-पर्यन्तं क्षेत्रे प्रविश्य ४० किलोमीटर्-पर्यन्तं युद्धं कृतवती ...

सीसीटीवी न्यूज इत्यस्य अनुसारं अगस्तमासस्य १२ दिनाङ्के स्थानीयसमये युक्रेनदेशस्य राष्ट्रपतिः जेलेन्स्की सामाजिकमाध्यमेन उक्तवान् यत् सः तस्मिन् दिने सर्वोच्चकमाण्डस्य सभां कृतवान्। सभायां युक्रेन-सेनायाः मुख्यसेनापतिः सेर्स्की इत्यनेन ज्ञापितं यत् - रूसस्य प्रायः १,००० वर्गकिलोमीटर्-क्षेत्रं अधुना युक्रेन-सेनायाः नियन्त्रणे अस्ति...

स्थितिः गम्भीरा अस्ति, युद्धं च तीव्रम् अस्ति।

अगस्त १३ दिनाङ्के ०७:३४ वादने अद्यतनम्

युक्रेन-सेना कथयति यत् रूस-देशस्य प्रायः १,००० वर्गकिलोमीटर्-भूमिं नियन्त्रयति

सीसीटीवी-वार्तानुसारं १२ अगस्त-दिनाङ्के स्थानीयसमये युक्रेन-राष्ट्रपतिः जेलेन्स्की-इत्यनेन सर्वोच्च-कमाण्डस्य सभायां युक्रेन-सशस्त्रसेनायाः मुख्यसेनापति-सेर्स्की-इत्यस्य अग्रपङ्क्ति-रक्षा-कार्यक्रमस्य, कुर्स्क-कार्यक्रमस्य च स्थितिविषये प्रतिवेदनं श्रुतम् . सेल्स्की इत्यनेन सभायां उक्तं यत् युक्रेनदेशस्य सशस्त्रसेनाः सम्प्रति रूसस्य प्रायः १,००० वर्गकिलोमीटर् क्षेत्रं नियन्त्रयन्ति।

अगस्त १२ दिनाङ्के २३:४४ वादने अद्यतनम्

रूसदेशेन कुर्स्क-प्रान्ते युक्रेन-सैनिकानाम् उपरि आक्रमणस्य भिडियो प्रकाशितः

अगस्त १२ दिनाङ्के २०:५३ वादने अद्यतनम्

पुटिन् कथयति यत् युक्रेनदेशस्य सैनिकानाम् रूसीक्षेत्रात् बहिः निष्कासनं सर्वोच्चप्राथमिकता अस्ति

अगस्तमासस्य १२ दिनाङ्के रूसस्य राष्ट्रपतिः व्लादिमीर् पुटिन् रूसस्य कुर्स्क्-प्रान्तस्य स्थितिविषये सभां कृतवान् । पुटिन् इत्यनेन दर्शितं यत् "पश्चिमः अस्माकं (रूसस्य) विरुद्धं युद्धं कर्तुं युक्रेनियनानाम् उपयोगं करोति" इति सः बोधितवान् यत् "अस्मिन् क्षणे सर्वाधिकं तात्कालिकं महत्त्वपूर्णं च कार्यं युक्रेन-सेनायाः रूसी-क्षेत्रात् तत्क्षणमेव बहिः निष्कासनम्" इति पुटिन् अवदत् यत्, "युक्रेनदेशः कुर्स्कक्षेत्रस्य विरुद्धं आक्रमणं कृत्वा वार्तायां अधिकं उत्तोलनं प्राप्तुं प्रयतते" इति ।

अगस्त १२ दिनाङ्के २०:३८ वादने अद्यतनम्

कुर्स्क्-प्रदेशे २८ बस्तयः युक्रेन-सेनायाः नियन्त्रणे सन्ति

अगस्तमासस्य १२ दिनाङ्के स्थानीयसमये रूसस्य कुर्स्कक्षेत्रस्य कार्यवाहकराज्यपालः रूसीराष्ट्रपतिं व्लादिमीर् पुटिन् इत्यस्मै निवेदितवान् यत् कुर्स्कक्षेत्रे कुलम् २८ बस्तयः, प्रायः २००० जनाः च युक्रेन-सेनायाः नियन्त्रणे सन्ति सम्प्रति कुर्स्क-प्रान्तस्य सीमाक्षेत्रात् कुलम् १,२१,००० जनाः निष्कासिताः सन्ति युक्रेन-सेनायाः आक्रमणेन राज्ये १२ नागरिकाः मृताः, १२१ जनाः च घातिताः

अगस्त १२ दिनाङ्के १८:२५ वादने अद्यतनम्

ज़ेलेन्स्की रूसदेशे आक्रमणस्य उद्देश्यं प्रकाशयति

ज़ेलेन्स्की इत्यनेन १० दिनाङ्के सायंकाले प्रदत्तस्य भिडियोभाषणे प्रथमवारं कुर्स्क्-नगरे युक्रेन-सैन्यस्य सैन्यकार्यक्रमस्य उल्लेखः कृतः । सः अवदत् यत् तस्मिन् दिने युक्रेनदेशस्य सशस्त्रसेनायाः मुख्यसेनापतिः अलेक्जेण्डर् सेर्स्की इत्यस्मात् अग्रपङ्क्तियुद्धस्य, युक्रेनस्य च मोर्चाम् अग्रे सारयितुं कृतानां कार्याणां विषये च अनेकानि प्रतिवेदनानि प्राप्तवन्तः। ... (रूसदेशे) आवश्यकं दबावं प्रयोजयन्तु” इति ।

अगस्त १२ दिनाङ्के १७:४५ वादने अद्यतनम्

रूसीक्षेत्रे युक्रेनदेशस्य सैनिकानाम् आगमनस्य प्रतिक्रियायां चीनदेशः प्रतिक्रियाम् अददात्

अधुना एव युक्रेनदेशस्य सैनिकाः रूसस्य मुख्यभूमिस्थे कुर्स्क्-प्रान्ते आक्रमणं कृतवन्तः । तस्य प्रतिक्रियारूपेण विदेशमन्त्रालयेन सर्वेभ्यः पक्षेभ्यः स्थितिं शीतलं कर्तुं "त्रयसिद्धान्तानां" पालनम् आहूय संकटस्य समाधानार्थं ते रचनात्मकभूमिकां निर्वहन्ति इति च अवदत्।

अगस्त १२ दिनाङ्के १७:३७ वादने अद्यतनम्

रूसस्य कुर्स्क-प्रान्तः बेलोव्स्की-मण्डलात् निवासिनः निष्कासयितुं निर्णयं करोति

रूसस्य कुर्स्क-प्रान्तस्य कार्यवाहकराज्यपालः १२ तमे स्थानीयसमये अवदत् यत् कुर्स्क-राज्यस्य युद्धकमाण्डेन बेलोव्स्की-मण्डलात् निवासिनः निष्कासयितुं निर्णयः कृतः

अगस्त १२ दिनाङ्के १३:१२ वादने अद्यतनम्

रूसः - कुर्स्क-प्रदेशे युक्रेन-सेनायाः काफिलस्य विनाशः कृतः

सन्दर्भसमाचारसंजालेन अगस्तमासस्य १२ दिनाङ्के ज्ञापितं यत् ११ अगस्तदिनाङ्के रूसी उपग्रहसमाचारसंस्थायाः प्रतिवेदनानुसारं रूसीगणराज्यस्य चेचन्यादेशस्य मुख्यकार्यकारी रमजान् कदिरोवः ११ दिनाङ्के उक्तवान् यत् युक्रेनदेशस्य सशस्त्रस्य काफिले सैनिकाः सैन्यकर्मचारिणश्च कुर्स्क ओब्लास्ट् उपकरणे सैनिकाः नष्टाः भवन्ति । समाचारानुसारं कदिरोवः अवदत् यत् युक्रेन-सेनायाः अवशेषाः अग्निविनिमयस्थानस्य समीपे एव फसन्ति।

अगस्त ११ दिनाङ्के ०६:३९ वादने अद्यतनम्

युक्रेनदेशस्य राजधानी कीवनगरे विस्फोटाः

सीसीटीवी न्यूज इत्यनेन एजेन्स फ्रान्स-प्रेस् तथा रायटर्स् इत्येतयोः समाचाराः संयुक्ताः कृताः यत् १० दिनाङ्के रात्रौ आरभ्य ११ दिनाङ्के प्रातःकाले यावत् यूक्रेनस्य राजधानी कीव् इत्यत्र विस्फोटाः श्रूयन्ते स्म।

अद्यतनं १८:०८, अगस्त १०

रूसस्य रक्षामन्त्रालयः : कुर्स्क-राज्ये युक्रेन-सैनिकानाम् उपरि आक्रमणं कर्तुं थर्मोबैरिक-बम्बस्य उपयोगः कृतः

सन्दर्भसमाचारसंजालेन अगस्तमासस्य १० दिनाङ्के वृत्तान्तः प्रकाशितः ।रूसी उपग्रहसमाचारसंस्थायाः १० अगस्तदिनाङ्के प्रकाशितस्य प्रतिवेदनस्य अनुसारं रूसस्य रक्षामन्त्रालयेन उक्तं यत् रूसीसु-३४ युद्धविमानेन ओडीएबी-५०० बम्बस्य उपयोगेन कुर्स्क् ओब्लास्ट् सीमाक्षेत्रे प्रहारः कृतः १० दिनाङ्के प्रातःकाले युक्रेन-सेनायाः जनशक्तिः, उपकरणानि च सन्ति ।

Elephant News CCTV news, China News Network, Global Network, reference news इत्यादीन् एकीकृत्य स्थापयति।