2024-08-13
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
अगस्तमासस्य १२ दिनाङ्के सुप्रसिद्धा आँकडासंशोधनकम्पनी Canalys इत्यनेन २०२४ तमस्य वर्षस्य द्वितीयत्रिमासे दक्षिणपूर्व एशियायाः स्मार्टफोनविपण्यप्रतिवेदनं आधिकारिकतया प्रकाशितम् ।
प्रतिवेदने ज्ञायते यत् २०२४ तमस्य वर्षस्य द्वितीयत्रिमासे दक्षिणपूर्व एशियायाः विपण्यां समग्रतया स्मार्टफोनस्य प्रेषणं २३.९ मिलियन यूनिट् यावत् अभवत्, यत् वर्षे वर्षे १४% वृद्धिः अभवत् अस्य विपण्यस्य समग्रं प्रदर्शनं उत्तमम् अस्ति, तस्य अपि पुनर्प्राप्तेः अवस्थायां वर्तते इति भाति ।
अधुना दक्षिणपूर्व एशियायाः विपण्यस्य समग्रं श्रेणीं पश्यामः :
विजेता : सैमसंग, ४४ लक्षं यूनिट्-शिपमेण्ट् कृत्वा १८% मार्केट्-भागः, वर्षे वर्षे ५% वृद्धिः;
उपविजेता : ओप्पो (वनप्लस् विहाय), ४२ लक्षं यूनिट्-शिपमेण्ट्-सहितं १७% मार्केट्-भागं च, वर्षे वर्षे २४% वृद्धिः;
तृतीयः उपविजेता : शाओमी, ४० लक्षं यूनिट्-शिपमेण्ट् कृत्वा १७% मार्केट्-भागः, वर्षे वर्षे ३७% वृद्धिः;
चतुर्थः : विवो, ३४ लक्षं यूनिट् निर्यातितम्, १४% विपण्यभागः, वर्षे वर्षे ३७% वृद्धिः;
पञ्चमम् : संक्रमणं, यत्र ३३ लक्षं यूनिट्-शिपमेण्ट् भवति, १४% मार्केट्-भागः च, वर्षे वर्षे १२% वृद्धिः ।
समग्रदत्तांशतः शीर्षपञ्च ब्राण्ड् सर्वे वर्धन्ते, परन्तु सैमसंगस्य वृद्धिः लघुतमः अस्ति, केवलं ५% एव । शाओमी तथा विवो इत्येतयोः द्वयोः अपि वर्षे वर्षे ३७% वृद्धिः अभवत् । अतः अस्मिन् विपण्यां Samsung इत्यस्य प्रथमक्रमाङ्कस्य स्थानस्य गारण्टी नास्ति, यतः सः केवलं OPPO इत्यस्मात् २,००,००० यूनिट् इत्यनेन, Xiaomi इत्यस्मात् ४,००,००० यूनिट् इत्यनेन च अग्रे अस्ति यदि एतौ ब्राण्ड् द्वौ परिश्रमं कुर्वतः तर्हि ते Samsung इत्यस्य पृष्ठतः त्यक्ष्यन्ति। किं च, घरेलुब्राण्ड्-समूहानां वर्षे वर्षे वृद्धि-दरः सैमसंग-इत्यस्य अपेक्षया दूरम् अतिक्रमति ।
अधुना दक्षिणपूर्व एशियायाः प्रत्येकस्य विपण्यस्य विस्तृतं श्रेणीं पश्यामः :
इन्डोनेशियायाः विपण्यम् : Xiaomi प्रथमस्थाने, OPPO द्वितीयस्थाने, vivo तृतीयस्थाने, Samsung चतुर्थस्थाने, Transsion पञ्चमस्थाने च;
फिलिपिन्स्-विपण्ये शीर्षपञ्च: Transsion, Samsung, vivo, Xiaomi, realme;
थाई-विपण्ये शीर्षपञ्च: ओप्पो, सैमसंग, शाओमी, एप्पल्, विवो;
वियतनामस्य विपण्यां शीर्षपञ्च: ओप्पो, सैमसंग, शाओमी, एप्पल्, विवो;
मलेशिया-विपण्ये शीर्ष-पञ्च: Xiaomi, Samsung, vivo, OPPO, realme इति ।
विपण्यखण्डानां दृष्ट्या घरेलुब्राण्ड्-समूहानां समग्रं प्रदर्शनं खलु सैमसंग-अपेक्षया बहु उत्तमम् अस्ति, एषा प्रवृत्तिः च निरन्तरं वर्तते । अतः भविष्ये अस्मिन् विपण्ये स्वदेशीयब्राण्ड्-समूहानां कृते सैमसंग-इत्यस्य अतिक्रमणं महती कार्या नास्ति ।
इदानीं वयं पश्यामः यत् अस्माकं घरेलुब्राण्ड्-संस्थाः विदेशेषु विपण्येषु अधिकाधिकं लोकप्रियाः भवन्ति इति आशासे ते निरन्तरं परिश्रमं करिष्यन्ति, विदेशेषु विपण्येषु च सैमसंग-एप्पल्-इत्यनेन सह स्पर्धां करिष्यन्ति |.