समाचारं

ये जनाः दुन्हुआङ्गं सर्वोत्तमरूपेण जानन्ति ते दुन्हुआङ्गस्य विषये वदन्ति

2024-08-13

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

अस्य वृत्तपत्रस्य रिपोर्ट् (रिपोर्टरः लु यांक्सिया) एकं "व्यापकं" दुन्हुआङ्गं जनसामान्यं प्रति कथं कथयितव्यम्? Sanlian Bookstore अद्यैव "The Great Dunhuang" इति Dunhuang विषये सामान्यपाठं पुस्तकेन ​​एतस्याः समस्यायाः समाधानार्थं प्रारब्धवान् ।

अस्मिन् पुस्तके पेकिङ्ग् विश्वविद्यालयः, डन्हुआङ्ग अकादमी, लान्झौ विश्वविद्यालयः डन्हुआङ्ग शोधसंस्था इत्यादीनां प्रमुखानां डनहुआङ्ग-संशोधनकेन्द्राणां १० विद्वांसः एकत्र आनयन्ति, येषु वू हाङ्गः, रोङ्ग-जिन्जियांगः, गु-चुनफाङ्गः, झेङ्गबिङ्गलिन् च सन्ति ते व्यावसायिककला-इतिहास-संशोधकाः वा सन्ति, अथवा हे मध्ययुगीन-इतिहासस्य रेशममार्गस्य च क्षेत्रेषु विशेषज्ञः अस्ति सः स्वयं कलाकारः वा मूर्तिकारः वा अस्ति, अथवा सः प्रायः ३० वर्षाणि यावत् दुन्हुआङ्ग-इतिहासस्य संस्कृतिस्य च अध्ययने संलग्नः अस्ति वक्तुं शक्यते यत् अस्मिन् पुस्तके दुन्हुआङ्गं सर्वोत्तमरूपेण ज्ञातानां जनानां समूहेन दुन्हुआङ्गस्य विषये कथयितुं शक्यते ।

"द ग्रेट डनहुआङ्ग" विशेषतया नव विषयैः सह डिजाइनं कृतम् अस्ति: पुनरागमनं, पश्चात् पश्यन्, अन्वेषणं, समर्थनं, डगमगणं, अवलोकनं, कल्पनां, श्रवणं, तथा च इतिहासः भूगोलः च, भौतिकजीवनं, कला संस्कृतिश्च, सौन्दर्यप्रशंसा, तथा सांस्कृतिक अवशेषसंरक्षणं Dunhuang -नगरस्य सर्वाङ्गं दृष्टिकोणं प्राप्नुवन्तु।

सम्पूर्णं पुस्तकं द्विधा विभक्तम् अस्ति। प्रथमार्धः इतिहासः संस्कृतिः च विषयः अस्ति । रोङ्ग झिन्जियाङ्गस्य रेशममार्गे पुनरागमनं प्रथमं व्याख्यानम् आसीत्, यत्र पूर्वपश्चिमयोः आदानप्रदानयोः डन्हुआङ्गस्य महत्त्वपूर्णस्थानस्य अन्वेषणं कृतम्, मोगाओ-ग्रोटो-निर्माणस्य पृष्ठतः सांस्कृतिकमृत्तिकायाः ​​वर्णनं च कृतम् ततः, झेङ्ग बिङ्गलिन् विस्तृत-ऐतिहासिकसामग्रीणां माध्यमेन "डुनहुआङ्ग" इति नामस्य उत्पत्तिं प्रकाशितवान्, तथा च भौगोलिकदृष्ट्या सहस्राधिकवर्षेभ्यः दुन्हुआङ्ग-नगरं गतवन्तः विविध-जातीय-समूहानां जनानां विषये कथितवान् प्रथमार्धे अन्तिमव्याख्यानस्य समाप्तिः सूत्रगुहाया: आविष्कारेन दुन्हुआङ्ग-अध्ययनस्य च उदयेन भवति, एतत् न केवलं दुन्हुआङ्ग-सांस्कृतिक-अवशेषाणां लज्जाजनक-प्रकीर्णन-प्रक्रियाम् आकर्षयति, अपितु पाठकान् पूर्णतया व्याख्यायते यत् "दुनहुआङ्गः चीनदेशे अस्ति, दुन्हुआङ्ग् च" इति किमर्थम् अध्ययनं जगति अस्ति।" जगति"।

पुस्तकस्य उत्तरार्धे वास्तुकला, चित्रितमूर्तयः, भित्तिचित्रं च त्रिमूर्तिकायाः ​​डन्हुआङ्ग ग्रोटोस् इत्यस्य व्यापककलानां गहनविश्लेषणं भवति एकः मूर्तिकारः इति नाम्ना हे ई इत्यनेन सजीवाः दुन्हुआङ्ग-रङ्गिणः मूर्तिकलाः दर्शिताः, दुन्हुआङ्ग-सङ्गीत-भित्ति-चित्रेषु प्रस्तुतानां "अद्भुत-ध्वनयः" विस्तरेण व्याख्यातवन्तः, तथा च दुन्हुआङ्ग-उड्डयन-अप्सरा-प्रतीकात्मक-अर्थेषु केन्द्रीकृताः murals to जीवनस्य विवरणं अस्मान् दुन्हुआङ्ग-जनानाम् दैनन्दिन-आवश्यकतासु नयति।