2024-08-13
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
ली जिंग् कः अस्ति ? उपन्यासं पठितुं रोचन्ते ये जनाः ते वदिष्यन्ति यत् राजा टोटा ली! आम्, "पश्चिमयात्रा" "देवानाम् रोमान्स" इत्यादिषु उपन्यासेषु सः विशालाः अलौकिकशक्तयः असीमजादूशक्तियुक्तः टोटा राजा अस्ति, ये जनाः वदन्ति यत्: सः युद्धस्य देवः अस्ति सुई तथा ताङ्ग राजवंश! सः ताङ्गवंशस्य सम्राट् ताइजोङ्ग् इत्यनेन लिङ्ग्यान् मण्डपे चित्रितः, तस्य मृत्योः अनन्तरं तस्य सह झाओलिंग्-नगरे दफनः अभवत् संयुआन् नगरस्य ईश्वरमन्दिरे सः एव न पूज्यते वा ?
ली जिंग् इत्यस्य आधिकारिकघोषणा निम्नलिखितरूपेण अस्ति ।
ली जिंग् (५७१-जुलाई २, ६४९), सौजन्यनाम फार्मासिस्ट्, सनयुआन्, योङ्गझौ (अधुना संयुआन् काउण्टी, शान्क्सी प्रान्ते) इत्यस्य मूलनिवासी आसीत्, तस्य पैतृकगृहं च डिडाओ, लोङ्ग्क्सी (अधुना लिण्टाओ काउण्टी, गन्सु प्रान्ते) आसीत् सुई-वंशस्य उत्तरार्धात् आरभ्य ताङ्ग-वंशस्य आरम्भपर्यन्तं उत्कृष्टः सैन्य-रणनीतिज्ञः । सः जीवनपर्यन्तं दशकैः युद्धं कृत्वा ताङ्गवंशस्य स्थापनायां विकासे च महतीः उपलब्धयः अयच्छत् । इतिहासकाराः प्रशंसन्ति स्म यत् "आधुनिककाले ये प्रसिद्धाः सेनापतयः इति प्रसिद्धाः सन्ति ते यिंग गोङ्गः वेई गोङ्गः च सन्ति, चेङ्ग्यान् मण्डपः सर्वोत्तमः इति कथ्यते यत् सः ताङ्गवंशस्य सम्राट् ताइजोङ्ग इत्यनेन सह "ताङ्ग ताइजोङ्ग ली वेई गोङ्ग प्रश्नाः" इति ग्रन्थे सैन्यविषयेषु चर्चां कृतवान् तथा उत्तराणि", यस्य सम्यक् विश्लेषणं भवति, विशेषतः सन वु इत्यस्य युद्धकला।विचारविश्लेषणस्य परवर्तीपुस्तकेषु महत् प्रभावः भवति। (एषः अनुच्छेदः बैडुतः गृहीतः)