समाचारं

अमेरिकादेशः “ग्रे जोन्”-कार्यक्रमेषु विशेषज्ञः अस्ति

2024-08-13

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

टाइंडल

"ग्रे जोन" रणनीतिः दक्षिणचीनसागरे चीनस्य नीतयः कार्याणि च लेपयितुं आक्रमणं च कर्तुं केचन अमेरिकी-अधिकारिणः शिक्षाविदः च सामान्यपदं प्रयुक्तवन्तः ते चीनस्य गैर-सैन्यसाधनानाम् उपयोगस्य निन्दां कर्तुं एतस्य उपयोगं कुर्वन्ति "यथास्थितिं परिवर्तयितुं" अथवा "घबराहटं सृजति" इति पारम्परिकाः पद्धतयः । अस्य दक्षिणचीनसागरकथायाः सन्दर्भे चीनदेशः एव "धूसरक्षेत्रम्" इति रणनीत्याः उपयोगं करोति, अमेरिकादेशः तस्य मित्रराष्ट्रं च फिलिपिन्स्देशः एव प्रतिकारं कर्तुं प्रवृत्तः अस्ति एषः तादृशः स्पष्टः उचित-अधर्मयोः विपर्ययः । दक्षिणचीनसागरे स्वस्य प्रादेशिकसार्वभौमत्वस्य समुद्रीयाधिकारस्य च रक्षणस्य चीनस्य सामान्यव्यवहारं दुर्भावनापूर्वकं अमेरिकादेशेन "ग्रे जोन" इति रणनीतिरूपेण वर्णिता अस्ति तथा च दक्षिणचीनसागरे समुद्रीयघर्षणानां नियन्त्रणार्थं चीनस्य प्रयत्नाः च फिलिपिन्स्-देशं कृतवन्तः विकृतः व्याख्या च कृतः यत् विवादस्य अन्यपक्षेभ्यः स्वीकारं कर्तुं बाध्यं कृत्वा चीनेन तथाकथितं "दक्षिणचीनसागरे यथास्थितिः" परिवर्तिता, यत् किञ्चित्पर्यन्तं दक्षिणचीनसागरस्य विषयं जनयति, यस्य विषये मूलतः विवादः अस्ति प्रादेशिकसंप्रभुतां समुद्रीयक्षेत्रं च, अन्तर्राष्ट्रीयजनमतक्षेत्रे अधिकाधिकं सशक्तं भूराजनीतिकवर्णं दातुं, तथा च सर्वाधिकसुरक्षाप्रवृत्तिः अधिकाधिकं स्पष्टा अभवत्।

वस्तुतः दक्षिणचीनसागरस्य विषये चीनदेशे विविधानि संज्ञानात्मकलेबलानि संलग्नं करणं स्वयं अमेरिकादेशस्य "ग्रे जोन्" रणनीत्याः उपयोगस्य प्रकटीकरणम् अस्ति तथा च अमेरिकादेशः एव एतस्य रणनीत्याः यथार्थतया सहजतया उपयोगं कृतवान्। १९५० तमे दशके एव तत्कालीनस्य अमेरिका-सोवियत-सङ्घयोः स्पर्धायाः प्रतिक्रियारूपेण अमेरिकी-रणनीतिकक्षेत्रे जनाः सूचितवन्तः यत् "ग्रे जोन्"-रणनीत्याः उपयोगेन अमेरिका-देशस्य क्रमेण शक्तिसन्तुलनं परिवर्तयितुं साहाय्यं कर्तुं शक्यते न्यूनतमजोखिमं कृत्वा तस्य प्रतियोगिनां प्रयोजनं अतिशयेन उत्तेजितं विना।