समाचारं

सह-ब्राण्ड्-कृतानि क्रेडिट्-कार्ड्-पत्राणि किमर्थं “अल्पीकरणं” कुर्वन्ति ?

2024-08-13

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

अधुना अनेके वाणिज्यिकबैङ्काः केषुचित् उत्पादेषु समायोजनस्य घोषणां कृतवन्तः——

सह-ब्राण्ड्-कृतानि क्रेडिट्-कार्ड्-पत्राणि किमर्थं “अल्पीकरणं” कुर्वन्ति ?

शॉपिंग कैशबैक, यात्राबीमा, उड्डयनबिन्दुः, आवासस्य उन्नयनम्... अनेकेषां जनानां कृते वाणिज्यिकबैङ्कैः निर्गताः सह-ब्राण्डेड्-क्रेडिट्-कार्ड्-पत्राणि सर्वदा तेषां बटुके "अवश्यम्" भवन्ति, तथा च तेषां अनेकेषां अद्वितीयलाभानां आनन्दं प्राप्तुं साहाय्यं कर्तुं शक्नुवन्ति परन्तु अद्यैव अनेके वाणिज्यिकबैङ्काः यथा बैंक आफ् कम्युनिकेशन्स्, चाइना सिटिकबैङ्क्, चाङ्गशाबैङ्कः च घोषितवन्तः यत् ते केचन सह-ब्राण्ड्-क्रेडिट्-कार्ड्-निर्गमनं त्यक्त्वा सम्बद्धव्यापाराणां समायोजनं अनुकूलनं च करिष्यन्ति, येन उपभोक्तृचिन्ता उत्पन्ना अस्ति

अतः सह-ब्राण्ड्-कृतेषु क्रेडिट्-कार्ड्-मध्ये उपभोक्तारः केषां लाभानाम् मूल्यं ददति? किमर्थं बङ्काः सह-ब्राण्ड्-कृत-क्रेडिट्-कार्ड्-आकारं "डाउनसाइज" कर्तुम् इच्छन्ति ? सह-ब्राण्डेड् क्रेडिट् कार्ड् नूतनानां उपभोगस्य आवश्यकतानां कथं उत्तमरीत्या सेवां कर्तुं शक्नोति?

उपयोक्तारः “अनन्यसेवानां” “सांस्कृतिक-IP” च मूल्यं ददति ।

"अहं प्रायः कोस्ट्को इत्यत्र शॉपिङ्ग् कर्तुं गच्छामि। अहं मूलतः बैंकेन कोस्ट्को इत्यनेन च निर्गतं सह-ब्राण्ड्-कृतं क्रेडिट् कार्ड् सर्वदा स्वेन सह वहति। कालान्तरे अन्येषु अवसरेषु अपि अहं अवचेतनतया अध्ययनं कुर्वन् प्रथमं एतत् कार्डं बहिः करिष्यामि टोरोन्टो, कनाडातः जिन् शा गृहं प्रत्यागत्य अवदत्।

संयुक्तक्रेडिट् कार्ड् किम् ? साधारणक्रेडिट्कार्डस्य तुलने कानि लक्षणानि सन्ति ? मर्चेंट्स् यूनियन फाइनेन्शियलस्य मुख्यशोधकस्य डोङ्ग ज़िमियाओ इत्यस्य मते सह-ब्राण्डेड् क्रेडिट् कार्ड्स् तृतीयपक्षसंस्थाभिः सह सहकार्यं कृत्वा वाणिज्यिकबैङ्कैः निर्गताः क्रेडिट् कार्ड् सन्ति तथा च भागीदारेन सह सम्बद्धाः विशिष्टाः लाभाः अथवा पुरस्काराः (यथा बिन्दुपुरस्कारः, माइलेजसञ्चयः) भोक्तुं शक्नुवन्ति , शॉपिंग डिस्काउंट इत्यादयः)। साधारणक्रेडिट्कार्डस्य तुलने सह-ब्राण्डेड्-क्रेडिट्-कार्ड्-पत्राणि प्रायः अद्वितीय-उपभोग-परिदृश्यानि सांस्कृतिक-चिह्नानि च सह आगच्छन्ति, ये उपभोक्तृणां व्यक्तिगत-आवश्यकतानां अधिकतया पूर्तये भवितुम् अर्हन्ति