समाचारं

ये तलरेखां विना चित्राणि, भिडियो च चोरन्ति तेषां "वेदना" अवश्यं भवति।

2024-08-13

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

ली यिंगफेङ्ग

"Rule of Law Daily" इति प्रतिवेदनानुसारं लघु-वीडियो-मञ्चेषु सामाजिक-मञ्चेषु च चित्राणां, भिडियानां च "प्रतिलिपिः" चोरी बहुधा भवति । बहवः ब्लोगर्-जनाः अवदन् यत् तेषां व्यक्तिगतसामाजिक-खातेषु स्थापिताः भिडियाः प्रत्यक्षतया स्रोतः विना दुरुपयोगिताः, अन्यैः अपि स्वपरिचयस्य अनुकरणाय, अफवाः प्रसारयितुं च उपयुज्यन्ते स्म अस्मिन् सन्दर्भे प्रायः प्रतिवेदनं सफलं भवति चेदपि अन्यपक्षः केवलं विडियो अपसारयितुं वा विलोपयितुं वा शक्नोति, येन मौलिकरूपेण समस्यायाः समाधानं कर्तुं कठिनं भवति

प्रासंगिकप्रकरणाः दर्शयन्ति यत् अधिकांशं प्रतिलिपिकृतानि चोरितानि चित्राणि, भिडियो च यातायातस्य आकर्षणं अनुयायिनां वर्धनं च, व्यावसायिकप्रचारं, खाताप्रभावं च वर्धयितुं इत्यादिषु उपयोगिताप्रयोजनेषु निर्देशिताः सन्ति, तथा च व्यक्तिगत अध्ययनं, अनुसन्धानं, प्रशंसापत्रं वा टिप्पणीकृतीनां, वार्तानां परिचयं वा परं गतवन्तः प्रतिवेदनानि, कक्षायाः शिक्षणम् इत्यादयः वैज्ञानिकसंशोधनादिप्रयोजनानां सामान्यप्रयोगस्य व्याप्तिः प्रतिलिपिधर्मस्वामिनः लेखकत्वस्य सूचनाजालप्रसारस्य अधिकारस्य च उल्लङ्घनस्य शङ्का भवति, तथा च प्रेक्षकान् भ्रमितुं भ्रामयितुं च सुलभं भवति, अपि च मूलनिर्मातारं प्रति प्रासंगिकक्लेशान् जनयति।

सम्प्रति, मूलनिर्मातृणां कृते स्वअधिकारस्य रक्षणे बहवः कष्टानि सन्ति - उल्लङ्घनानां संख्या महती अस्ति तथा च उल्लङ्घनविषयस्य परिचयः निर्धारयितुं कठिनं भवति तथा च केचन उल्लङ्घनानि "क्षणिकाः" भवन्ति तथा च नूतनसूचनाप्रवाहेषु शीघ्रमेव नष्टाः भवन्ति मूललेखकानां कृते उल्लङ्घनानां आविष्कारः कठिनः भवति low... अनेके मूलनिर्मातारः अधिकारसंरक्षणं क्लान्तं कष्टप्रदं च मन्यन्ते, अधिकाररक्षणार्थं च पर्याप्तविश्वासस्य धैर्यस्य च अभावः भवति, अधिकारसंरक्षणं त्यक्त्वा अपि उल्लङ्घकाः चोरितानां चित्राणां, विडियोनां च उल्लङ्घनस्य हानिस्य च अवहेलनां करिष्यन्ति, उल्लङ्घकाः च अवसरं ग्रहीतुं प्रोत्साहयिष्यन्ति अनुमानं च कुर्वन्ति।