2024-08-13
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
मानवसंसाधनसामाजिकसुरक्षामन्त्रालयेन अद्यैव समाजाय अनेकाः नवीनाः व्यवसायाः नूतनाः प्रकाराः च कार्याणि प्रकाशितानि तेषु वृद्धानां परिचर्याकर्मचारिणां व्यवसाये द्वौ नूतनौ प्रकारौ कार्यौ योजितौ: सामुदायिकसहायकाः, वृद्धस्नानसहायकाः च।
वृद्धावस्थायाः कृते किमपि आश्रित्य भवितुं आरभ्य वृद्धावस्थायां किमपि आनन्दं प्राप्तुं आनन्दं च प्राप्तुं यावत्, अन्तिमेषु वर्षेषु वृद्धानां परिचर्या-उद्योगे नूतनाः आग्रहाः परिवर्तनाः च दर्शिताः सन्ति
वृद्धानां परिचर्यासेवानां विभाजनेन विशेषीकरणेन च वृद्धानां परिचर्याक्षेत्रे अधिकानि रोजगारवृद्धिबिन्दवः सन्ति ।
उद्योगस्य विशेषज्ञाः सूचयन्ति यत् प्रतिभानां संवर्धनार्थं, व्यावसायिककौशलमानकानां मानकीकरणाय, अभ्यासकानां समग्रगुणवत्तासुधारार्थं च बहुविधाः उपायाः करणीयाः इति प्रयत्नाः करणीयाः
वृद्धानां परिचर्यायाः समस्यायाः समाधानार्थं नूतनाः करियराः निरन्तरं उद्भवन्ति
सिचुआन्-प्रान्तस्य मेइशान्-नगरस्य होङ्ग्या-मण्डलस्य जिउरुचेङ्ग-एल्डर्ली-केयर-सेवा-कम्पनी-लिमिटेड्-संस्थायाः परिचर्याकर्ता झाङ्ग-बो, अद्यैव होङ्ग्या-मण्डले निवसतः पितामहस्य लियू-इत्यस्य गृहं गत्वा स्नानसेवाः प्रदातुं आगतः
७६ वर्षीयः पितामहः लियू मस्तिष्कस्य रक्तस्रावस्य अनन्तरं आंशिकरूपेण अर्धपक्षाघातेन पीडितः आसीत्, केचन मूलभूताः वृद्धरोगाः च अभवन् । "स्नाने सहायतां कर्तुं पूर्वं प्रथमं वृद्धस्य जीवनचिह्नानि स्थिराः सन्ति वा इति मापनीयम्। अस्मिन् काले वयं सर्वदा वृद्धस्य स्थितिं प्रति अपि ध्यानं दातव्यम्।
होङ्ग्या काउण्टी इत्यस्मिन् जिउरुचेङ्ग एल्डर्ली केयर सर्विस कम्पनी लिमिटेड् इत्यस्य नर्सिंग् निदेशकः वाङ्ग डोङ्गमेई इत्यनेन उक्तं यत् ये परिचर्याकर्तारः द्वारे द्वारे सेवां प्रदास्यन्ति तेषां न्यूनातिन्यूनं ३ तः ६ मासानां प्रशिक्षणं भवितुमर्हति तथा च व्यावसायिकं परिचर्याकर्ता प्रमाणपत्रं प्राप्तव्यम् अपि च गौणक्षतिं परिहरितुं स्नानप्रक्रियायां वृद्धानां परिवर्तनार्थं मानकीकृताः तकनीकाः। गतवर्षस्य जूनमासे कम्पनी गृहसेवाविभागं स्थापितवती, यत् सम्प्रति प्रतिदिनं ६० तः ७० यावत् आदेशान् सम्पादयति, यत्र पौष्टिकभोजनवितरणं, कार्यात्मकं अनुरक्षणप्रशिक्षणं, स्नानसहायता इत्यादयः सेवाः सन्ति