2024-08-13
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
८ अगस्तदिनाङ्के "लघुनासिकापरिवारस्य" "रणरनपरिवारस्य" च वन्यगजाः युन्नानप्रान्तस्य क्षिशुआङ्गबन्नाप्रान्तस्य जिंगहोङ्गनगरस्य दादुगाङ्ग-नगरे भोजनार्थं चारान् अन्विषन् (ड्रोन-चित्रम्)
युन्नान्-नगरस्य ज़िशुआङ्गबन्ना-नगरस्य नवीनतमा वार्ता : "लघुनासिकापरिवारः" इति तारा-वन्य-गजः यः एकदा उत्तर-दक्षिणयोः यात्रां कृतवान् वैश्विकं ध्यानं आकर्षयति स्म, सः स्वगृहनगरं प्रत्यागत्य वर्षत्रये चत्वारः नवजाताः गजाः योजिताः सन्ति .जनसंख्या स्वस्था बहुगुणिता च अस्ति, तेषां जीवनं च विरलं आरामदायकं च अस्ति।
२०२१ तमे वर्षे "ह्रस्वनासिकापरिवारः" विश्वप्रसिद्धः भवति
२०२१ तमे वर्षे "लघुनासिकापरिवारस्य" वन्यगजाः उत्तरदक्षिणयोः दुर्लभयात्रायाः माध्यमेन विश्वस्य ध्यानं आकर्षितवन्तः, वन्यगजजगति "सर्वतोऽपि सुन्दराः बालकाः" इति उच्यन्ते स्म
क्षिशुआङ्गबन्नाप्रान्तस्य एशियाई गजसंरक्षणप्रबन्धनकेन्द्रस्य निदेशकः वाङ्ग बिन् इत्यनेन उक्तं यत् "लघुनासिकापरिवारः" स्वगृहनगरं प्रत्यागत्य स्वस्थः अस्ति, तेषां जनसंख्यायाः विस्तारः निरन्तरं भवति यथा यथा गजशिशुः वर्धते तथा तथा ते स्वपरिवारस्य सदस्येभ्यः भोजनं, वालुकास्नानम् इत्यादीनि कौशल्यं शिक्षन्ति ।
सम्प्रति यूथः द्विधा विभक्तः अस्ति
सम्प्रति "लघुनासिका परिवारः" द्विधा विभक्तः अस्ति, यत्र क्षिशुआङ्गबन्ना राष्ट्रियप्रकृतिसंरक्षणक्षेत्रस्य प्रजननक्षेत्रे १३ गजाः कार्यं कुर्वन्ति, ७ गजाः च ददुगङ्ग-नगरे "रणरनपरिवारस्य" २८ वन्यगजैः सह मिलित्वा निवसन्ति, जिंगहोङ्ग सिटी। उत्तरमार्गे यूथात् विमुखः सन् पुरुषगजः स्वगृहं प्रति प्रेषितः ततः परं अन्यैः गजैः सह बहुधा संवादं कृत्वा उष्णकटिबंधीयवर्षावने गभीरं गतः