2024-08-13
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
जलसंसाधनमन्त्रालयात् १२ दिनाङ्के संवाददाता ज्ञातवान् यत् आगामिसप्ताहे अत्यधिकवृष्ट्या प्रभाविताः हाइहे, पीतनद्याः, याङ्गत्सेनद्याः, पर्ल् नदी, लिआओहे च नदी बेसिनेषु जलप्रलयस्य अनुभवं कर्तुं शक्नुवन्ति The flood control situation गम्भीरः जटिलः च अस्ति ।
जलसंसाधनमन्त्रालयेन तस्मिन् एव दिने साप्ताहिकजलप्रलयनियन्त्रणसभा आयोजिता यत् पीतनदीबेसिने वुसुलीनद्याः बेइलुओनद्याः च बाढनियन्त्रणस्थितेः रोलिंगविश्लेषणं कृतम्, तथा च राष्ट्रियस्य विकासप्रवृत्तेः विश्लेषणं न्यायं च कृतम् जलप्रलयस्य स्थितिः । पूर्वानुमानानाम् अनुसारं आगामिसप्ताहे, अत्यधिकवृष्ट्या प्रभाविताः, हैहे नदीबेसिने लुआन्हे तथा चाओबाई नदीषु, पीतनदीबेसिने वेइहे नदीयां, याङ्गत्से नदीबेसिने मिन्जियाङ्गनद्यौ मुख्यतया च... पर्ल् नदी बेसिने क्षिजियाङ्ग नदी, लिआओहे नदी बेसिन् मध्ये यालु नदी च सहायिकाः अधिकवृष्टिक्षेत्रे लघुमध्यम आकारस्य क्षेत्राणि नदीजलप्रलयस्य स्थानीयजलप्रलयस्य च जोखिमः अधिकः भवति . तस्मिन् एव काले उस्सुरीनद्याः मुख्यधारायां जलप्रलयः १२ दिनाङ्के ५:०० वादने चेतावनीस्तरं अतिक्रान्तवान् इति अपेक्षा अस्ति यत् सम्पूर्णा रेखा १४ तमे दिनाङ्के गारण्टीकृतजलस्तरं अतिक्रमयिष्यति, जलप्रलयप्रक्रिया च निरन्तरं भविष्यति अगस्तमासस्य अन्ते यावत् बेइलुओ-नद्याः उच्च-वालुका-युक्तः जलप्रलयः अधः विकसितः अस्ति, डुबति वेइहे-नद्याः प्रविश्य पीत-नद्याः प्रवेशस्य अनन्तरं सैनमेन्क्सिया-जियाओलाङ्गडी-इत्यादीनां जलाशयानाम् उच्च-तलछट-सामग्री-युक्तानां जलप्रलयस्य परीक्षणस्य सामनां भवति
राष्ट्रीयरक्षाप्रशासनस्य उपसेनापतिः जलसंसाधनमन्त्री च ली गुओयिङ्ग् इत्यनेन उक्तं यत् वर्तमानजलप्रलयनियन्त्रणस्य स्थितिः अद्यापि तीव्रा जटिला च अस्ति, जलसंरक्षणव्यवस्था च गम्भीरकाले कार्यतन्त्रं कार्यस्थितिं च निरन्तरं निर्वाहयति जलप्रलयनियन्त्रणस्य अवधिः तथा विविधाः रक्षात्मकाः उपायाः कार्यान्विताः। अस्मिन् वर्षे बहुवारं जलप्लावितासु नद्यः अधिकं ध्यानं ददातु, प्रत्येकस्मिन् स्थाने आकस्मिकजलप्रलयस्य जोखिमे च अधिकं ध्यानं ददातु ।
वर्तमान समये जलसंरक्षणविभागः महत्त्वपूर्णकालस्य बाढनियन्त्रणकार्यस्य प्रासंगिकतां, सटीकतायां, समयसापेक्षतायां च अधिकं सुधारं कर्तुं निम्नलिखितमुख्यबिन्दुषु केन्द्रितः अस्ति: उस्सुरीनद्याः जलप्रलयनिवारणस्य दृष्ट्या, तस्य विकासस्य निकटतया दृष्टिः स्थापयन्तु, तस्य भविष्यवाणीं कुर्वन्तु च बाढं, पूर्वमेव जोखिमानां आकलनं, रक्षात्मकं उपायं च सुनिश्चितं करोति बेइलुओ नदीयां बाढनिवारणस्य दृष्ट्या अधिकं प्रदर्शनं, बाढनिरीक्षणं सुदृढं, अधः गस्तीं रक्षां च सुदृढं कर्तुं, संयुक्तरूपेण सैनमेन्सिया, ज़ियाओलाङ्गडी जलाशयं प्रेषयितुं; तथा यिलुओ नदी, किन् नदी तथा पीतनद्याः अन्ये मुख्याः सहायकाः च जलाशयाः, तथा च वैज्ञानिकरूपेण जलस्य तलछटस्य च नियमनं कार्यान्विताः भवन्ति do not breach.
आकस्मिकजलप्रलय-आपदा-निवारणस्य दृष्ट्या जल-संरक्षण-विभागेन आकस्मिक-जलप्रलय-आपद-निवारण-व्यवस्थायाः भूमिकायाः पूर्ण-अभिनयः दत्तः, निरीक्षणं पूर्वानुमानं च सुदृढं कृतम्, आपदा-पूर्व-चेतावनी-"आह्वान-प्रतिक्रिया"-तन्त्रं च सख्यं कार्यान्वितम्, तथा च "कः कस्य आयोजनं करोति, स्थानान्तरयति, कदा स्थानान्तरणं कर्तव्यं, कुत्र स्थानान्तरणं कर्तव्यं, अनुमतिं विना न प्रत्यागच्छति" मुख्यलिङ्कानां उत्तरदायित्वं उपायश्च। तदतिरिक्तं जलसंरक्षणविभागः तदनन्तरस्य आन्ध्रप्रदेशस्य आन्ध्रप्रदेशस्य निर्माणस्य, विकासस्य, गतिमार्गस्य च विषये निकटतया ध्यानं ददाति, पूर्वमेव निवारक-प्रतिक्रिया-उपायान् च करोति पाठ/सिन्हुआ समाचार एजेन्सी