समाचारं

केन्द्रीयदस्तावेजे स्पष्टीकरोति यत् परमाणुशक्त्या हाइड्रोजनक्षमतानां निर्माणं त्वरितं कर्तव्यं तथा च "उत्पादनं, भण्डारणं, परिवहनं, उपयोगं च" मानकव्यवस्थां प्रवर्धनीया

2024-08-13

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

ऊर्जासंरचनायाः परिवर्तनेन हरितविकासस्य वर्धमानमागधाना च चीनदेशः परमाणुशक्तिः, हाइड्रोजनऊर्जापरियोजनानां निर्माणं त्वरयति

अद्यैव "चीनस्य साम्यवादीदलस्य केन्द्रीयसमितेः आर्थिकसामाजिकविकासस्य व्यापकहरितपरिवर्तनस्य त्वरणविषये राज्यपरिषदः च रायाः" (अतः परं "मताः" इति उच्यन्ते) प्रस्ताविताः यत् २०३० तमे वर्षे सकारात्मकप्रगतिः भविष्यति प्रमुखक्षेत्रेषु हरितरूपान्तरणं कृतम्। २०३५ तमे वर्षे मूलतः हरितवर्णीयः, न्यूनकार्बनयुक्तः, वृत्ताकारविकासस्य आर्थिकव्यवस्था स्थापिता भविष्यति ।

चीनस्य परमाणुशक्तिः त्वरितनिर्माणस्य कालखण्डे प्रविष्टा अस्ति ।

प्रचलतः अयं बेडाः फ्रान्सदेशं अतिक्रम्य अमेरिकादेशं गृह्णीयात् इति अपेक्षा अस्ति

व्यापकहरितरूपान्तरणस्य प्रक्रियायां अजीवाश्म ऊर्जायाः विकासः महत्त्वपूर्णं स्थानं धारयति । "अजीवाश्म ऊर्जायाः प्रबलतया विकासस्य" दृष्ट्या "मताः" वायव्यपवनशक्तिः प्रकाशविद्युत्, दक्षिणपश्चिमजलविद्युत्, अपतटीयपवनशक्तिः, तटीयपरमाणुशक्तिः इत्यादीनां स्वच्छ ऊर्जामूलानां निर्माणं त्वरितुं प्रस्तावन्ति २०३० तमे वर्षे अजीवाश्म ऊर्जायाः उपभोगस्य अनुपातः प्रायः २५% यावत् वर्धते ।

२०११ तमे वर्षे जापानदेशे फुकुशिमा-परमाणुशक्तिदुर्घटनायाः अनन्तरं चीनदेशः प्रथमवारं परमाणुशक्तिपरियोजनायाः निर्माणस्य गतिं वर्णयितुं आधिकारिकदस्तावेजेषु "त्वरणम्" इति शब्दस्य स्पष्टतया प्रयोगं कृतवान् पूर्वं आधिकारिकदस्तावेजेषु परमाणुशक्तिविकासस्य वर्णनं कुर्वन् "सक्रिय", "क्रमबद्धः" "कुशलः" इत्यादीनां शब्दानां प्रयोगः भवति स्म उदाहरणार्थं यदा २०२१ तमे वर्षे सर्वकारीयकार्यप्रतिवेदने परमाणुशक्तेः उल्लेखः कृतः तदा "अन्तर्गतस्य" इति शब्दानां प्रयोगः कृतः सुरक्षा सुनिश्चित्य". "परमाणुशक्तेः सक्रियः व्यवस्थितः च विकासः"।

परमाणुशक्ति-उद्योगे बहवः जनाः चीन-व्यापार-न्यूज-सञ्चारमाध्यमेन अवदन् यत् आगामिषु कतिपयेषु वर्षेषु चीन-देशे परमाणु-शक्ति-विकासाय "सुवर्णकालः" भविष्यति, तस्य स्वच्छ-स्थिर-ऊर्जा-लक्षणाः च व्यापक-हरित-परिवर्तनस्य प्रवर्धने अपूरणीयाः भूमिकां निर्वहन्ति | अर्थव्यवस्थायाः समाजस्य च।