समाचारं

यूरोपस्य बृहत्तमा लिथियमखानस्य गृहं सर्बियादेशः किमर्थं दुविधायां वर्तते ?

2024-08-13

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

[अधुना सर्बियादेशस्य ४० तः अधिकेषु नगरेषु यादर-लिथियमखानस्य विकासस्य विरोधाः अभवन् । ] .

अगस्तमासस्य १० दिनाङ्के स्थानीयसमये सर्बियादेशस्य राजधानी बेल्ग्रेड्-नगरे पश्चिमे सर्बियादेशे लिथियमसम्पदां विकासस्य विरोधार्थं सहस्राणि आन्दोलनकारिणः नगरस्य केन्द्रे प्रवहन्ति स्म ।

२००४ तमे वर्षे पश्चिमे सर्बियादेशस्य जाडार्-नगरे लिथियम-खानः आविष्कृतः, तदनन्तरं सर्वेक्षणस्य अनन्तरं एतत् स्केलम् अतीव विशालम् इति पुष्टिः अभवत्, यूरोप-देशस्य बृहत्तमः लिथियम-खानः इति च मन्यते उपभोक्तृविपण्यसमीपे एतादृशस्य बृहत्स्तरस्य लिथियमखानस्य आविष्कारः अनेकेषां पक्षैः लोभितः अस्ति ।

परन्तु सर्बिया-सर्वकारः जनाः च वर्षाणां यावत् लिथियम-खानस्य विकासः कथं करणीयः इति विषये रस्स-युद्धे प्रवृत्ताः सन्ति । सर्बिया-सर्वकारस्य मतं यत् अस्याः लिथियम-खानस्य विकासः सर्बिया-अर्थव्यवस्थायाः कृते महत्त्वपूर्णः अस्ति, परन्तु अनेके जनाः चिन्तिताः सन्ति यत् एतेन विकासेन पर्यावरण-समस्याः उत्पद्यन्ते इति

कैपिटल नॉर्मल् विश्वविद्यालयस्य सिविलाइज्ड् जोनिङ्ग् रिसर्च सेण्टर् इत्यस्य विशिष्टः शोधकः चेन् हुइझी, यः बाल्कन-विषये दीर्घकालं यावत् अध्ययनं कृतवान्, सः चीन-व्यापार-समाचार-सञ्चारमाध्यमेन अवदत् यत् सर्बिया-सर्वकारस्य दृष्ट्या पाश्चात्य-सरकारैः, कम्पनीभिः च सह लिथियम-खानानां विकासाय सम्झौते हस्ताक्षरं करणं भविष्यति | न केवलं सर्बियादेशस्य नूतन ऊर्जावाहनउद्योगस्य निर्माणे सहायतां करोति श्रृङ्खला आर्थिकविकासः च महत्त्वपूर्णाः प्रवर्धनाः सन्ति, तथा च कोसोवो इत्यादिषु भूराजनीतिकविषयेषु दबावं न्यूनीकर्तुं साहाय्यं करिष्यति।

पर्यावरणसंरक्षणं राजनीतिश्च

आन्दोलनकारिणः १० दिनाङ्के बेल्ग्रेड्-नगरस्य वीथिषु सर्बियादेशस्य ध्वजान् लहरन्ति स्म, "खननम् नास्ति" इत्यादीनि नाराणि च जपन्ति स्म । अधुना सर्बियादेशस्य ४० तः अधिकेषु नगरेषु यादर-लिथियमखानस्य विकासस्य विरोधाः अभवन् ।