2024-08-13
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
यथा यथा मध्यपूर्वस्य स्थितिः तनावपूर्णा वर्तते, विशेषतः यदा इरान् इजरायल्-देशस्य विरुद्धं सैन्य-आक्रमणानां धमकी ददाति, तथैव अमेरिका-देशः मध्यपूर्व-देशं प्रति अधिकानि सैनिकाः, शस्त्राणि च प्रेषयति |.
अगस्तमासस्य ८ दिनाङ्के अमेरिकी रक्षासचिवः लॉयड् ऑस्टिन् तृतीयः इजरायलस्य रक्षामन्त्री योआव गैलान्ट् इत्यनेन सह दूरभाषेण उक्तवान् यत् इराणस्य अप्रोत्साहितानाम् आक्रमणानां निवारणाय अमेरिका अधिकानि बैलिस्टिक-क्षेपणास्त्र-रक्षा-सम्पत्तयः, अमेरिकी-एफ-२२ रैप्टर्-युद्धविमानानि च प्रयोक्ष्यति इति
अस्मिन् समये जनाः चिन्तयितुं न शक्नुवन्ति यत् सम्प्रति अस्मिन् क्षेत्रे कति अमेरिकीसैनिकाः, अमेरिकीसैन्यकेन्द्राणि च वितरितानि सन्ति।
अवश्यं सिद्धान्ततः एषः गोपनीयः विषयः अस्ति यत् कस्मिन् अपि देशे सैनिकानाम्, सैन्यस्थानानां च वितरणं निजीरूपेण चर्चा कर्तुं शक्यते इति विषयः नास्ति ।
परन्तु सार्वजनिकदत्तांशस्य, मीडिया-अनुसन्धानस्य च आधारेण अमेरिका-देशः अस्मिन् क्षेत्रे न्यूनातिन्यूनं ६४ आधाराणि नियन्त्रयति, यद्यपि ते सर्वे सक्रियः सन्ति वा इति पुष्टिः कठिना
६४ सैन्यकेन्द्राणि बहु इव भासन्ते, परन्तु विश्वे अमेरिकादेशस्य ८०० तः अधिकाः सैन्यकेन्द्राः सन्ति, तेषां तुलने एतत् बहु नास्ति ।