2024-08-13
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
रूसस्य राष्ट्रपतिः पुटिन्। दृश्य चीन डेटा मानचित्र
सिन्हुआ न्यूज एजेन्सी, मास्को, अगस्तमासस्य १२ दिनाङ्के रूसस्य राष्ट्रपतिः व्लादिमीर् पुटिन् १२ दिनाङ्के रूसस्य दक्षिणसीमायां स्थितिविषये एकां समागमं कृत्वा उक्तवान् यत् सीमाक्षेत्रेषु युक्रेनदेशस्य उत्तेजनानां श्रृङ्खलानां कृते रूसः दृढतया प्रतिक्रियां दास्यति।
पुटिन् इत्यनेन सत्रे रूसः रूस-युक्रेन-सीमाक्षेत्रेषु स्थितिः आकलनं करिष्यति इति बोधयति तथा च उज्बेकिस्तानदेशं रूसीक्षेत्रात् बहिः निष्कासनं सीमाक्षेत्राणां प्रभावीरूपेण रक्षणं च वर्तमानस्य सर्वोच्चप्राथमिकता अस्ति इति।
कुर्स्क-प्रदेशस्य कार्यवाहकः राज्यपालः स्मिर्नोवः सभायां अवदत् यत् युक्रेन-सेनायाः राज्ये आक्रमणे १२ जनाः मृताः, १० बालकाः सहितं १२१ जनाः घातिताः च। युक्रेन-सेना सम्प्रति राज्यस्य २८ आवासीयक्षेत्राणि नियन्त्रयति, एतेषु आवासीयक्षेत्रेषु निवसतां प्रायः २००० जनानां स्थितिः अज्ञाता अस्ति राज्ये सम्प्रति प्रायः १२१,००० जनाः निष्कासिताः सन्ति ।
रूसस्य रक्षामन्त्रालयेन १२ तमे दिनाङ्के ज्ञापितं यत् गतदिनारात्रौ रूसीसेना युक्रेनसेनायाः सप्तपरिक्रमाणाम् आक्रमणानि कुर्स्क्-दिशि प्रतिहत्य शत्रुस्य चलसमूहस्य रूसीक्षेत्रे भित्त्वा प्रविष्टुं प्रयत्नः विफलः अभवत् युक्रेन-सेनायाः कुर्स्क-दिशि २६० जनाः, ३१ बखरी-वाहनानि च हारितानि ।
१२ दिनाङ्के TASS इति समाचारसंस्थायाः रूसी आपत्कालीनस्थितिमन्त्रालयस्य उद्धृत्य उक्तं यत् कुर्स्क-प्रदेशे १८० टन-अधिकं मानवीय-राहत-सामग्री आगता अस्ति रूसीसङ्घस्य ५४ क्षेत्रेषु ३७० तः अधिकाः अस्थायीनिवासस्थानानि कुर्स्क-ओब्लास्ट्-सीमाक्षेत्रेषु निवासिनः प्राप्तुं सज्जाः सन्ति । १२ दिनाङ्के प्रातः यावत् ७ प्रदेशेषु १०० अस्थायी पुनर्वासस्थानेषु २००० तः अधिकाः बालकाः सह ७,००० जनाः निवसन्ति स्म