समाचारं

यूरोपीयसङ्घः विदेशीयनिवेशं प्रतिबन्धयितुं योजनां कुर्वन् अस्ति, ततः ३०० यूरोपीयचिप्कम्पनयः चेतावनीम् अयच्छन् ।

2024-08-13

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

[यूरोपीय-अर्धचालक-उद्योग-सङ्घः यूरोपीयसङ्घं प्रति चेतावनीम् अयच्छत् इति प्रथमवारं न। अस्मिन् वर्षे मार्चमासे वर्षस्य आरम्भे यूरोपीयसङ्घेन प्रवर्तितस्य "आर्थिकसुरक्षापैकेजस्य" प्रतिक्रियारूपेण संघेन स्वस्थानं उक्तं यत् विदेशीयनिवेशविषये अतिरिक्तनिर्यातनियन्त्रणनीतिः कार्यान्वितुं पूर्वं यूरोपीयसङ्घः अधिकं सावधानः भवेत् इति। ] .

यूरोपीय-अर्धचालक-उद्योग-सङ्घः (SEMI Europe) अद्यैव विदेशीय-अर्धचालक-कृत्रिम-बुद्धि-जैव-प्रौद्योगिकी-कम्पनीषु यूरोपीय-पूञ्जी-निवेशस्य समीक्षां कर्तुं यूरोपीय-सङ्घस्य ब्रेविंग्-योजनायाः प्रतिक्रियारूपेण चेतावनीम् अयच्छत्

यूरोपीय अर्धचालकउद्योगसङ्घः एकस्मिन् वक्तव्ये उक्तवान् यत् यूरोपीय अर्धचालककम्पनीभिः निवेशनिर्णयाः यथासम्भवं स्वतन्त्रतया करणीयाः, अन्यथा तेषां लचीलतां प्रासंगिकतां च हातुं जोखिमः भवति।

यूरोपीय-अर्धचालक-उद्योग-सङ्घः यूरोपीयसङ्घं प्रति चेतावनीम् अयच्छत् इति प्रथमवारं न । अस्मिन् वर्षे मार्चमासे वर्षस्य आरम्भे यूरोपीयसङ्घेन प्रवर्तितस्य "आर्थिकसुरक्षापैकेजस्य" प्रतिक्रियारूपेण संघेन स्वस्थानं उक्तं यत् विदेशीयनिवेशविषये अतिरिक्तनिर्यातनियन्त्रणनीतिः कार्यान्वितुं पूर्वं यूरोपीयसङ्घः अधिकं सावधानः भवेत् इति।

उपर्युक्ते संकुलस्य यूरोपीयसङ्घस्य कम्पनीनां विदेशीयनिवेशानां समीक्षां कर्तुं यूरोपीयसङ्घः विचारयति इति कथ्यते, एतेषु प्रस्तावितेषु नियमेषु २०२५ तमे वर्षे एव निर्णयः करणीयः इति अपेक्षा अस्ति

अन्तर्राष्ट्रीयव्यापार-अर्थशास्त्रविश्वविद्यालये नेशनल् इन्स्टिट्यूट् फ़ॉर् ओपनिंग अप इत्यस्य शोधकः पेरिसनगरस्य सोरबोन् विश्वविद्यालये डॉक्टरेट्-पर्यवेक्षकः च प्रोफेसरः झाओ योङ्गशेङ्गः पश्चिम-यूरोपे सर्वेक्षणात् अधुना एव प्रत्यागतवान् सः चीन-व्यापार-न्यूज-सञ्चारमाध्यमेन अवदत् यूरोपीयसङ्घस्य प्रमुखनिर्णयसंस्थाः सम्प्रति विभिन्नानां नियामकविनियमानाम् स्थापनायां व्यस्ताः सन्ति उपर्युक्तानां नूतनानां आर्थिकक्षेत्राणां नामधेयेन निवेशस्य व्यापारस्य च बाधाः स्थापयितुं मूलकारणं यत् यूरोपीयसङ्घः प्रथमे स्तरे नास्ति . चीनीय-अमेरिकन-कम्पनयः” इति ।