समाचारं

२०२८ तमे वर्षे लॉस एन्जल्स-नगरे कार-रहित-ओलम्पिक-क्रीडायाः आयोजनं भविष्यति

2024-08-13

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

१० तमे स्थानीयसमये लॉस एन्जल्सनगरस्य मेयर करेन् बास् इत्यनेन २०२४ तमे वर्षे पेरिस् ओलम्पिकस्य समापनसमारोहस्य पूर्वसंध्यायां आयोजिते पत्रकारसम्मेलने २०२८ तमे वर्षे "कार-रहितस्य" ओलम्पिकस्य योजना पुनः उक्तवती यत् प्रेक्षकाः सार्वजनिकयानस्य उपयोगं करिष्यन्ति इति विभिन्नस्थलेषु यात्रा।

बास् इत्यनेन उक्तं यत् दूरस्थकार्यं "कार-रहितस्य" ओलम्पिकस्य आतिथ्यं कर्तुं साहाय्यं करिष्यति, तथा च लॉस एन्जल्स-नगरस्य योजना अस्ति यत् २०२८ तमस्य वर्षस्य लॉस एन्जल्स-ओलम्पिक-क्रीडायाः समये यातायात-अराजकतायाः निवारणाय दूरस्थ-कार्यं, अमानक-कार्य-समयं (कार्यं) च प्रोत्साहयितुं शक्नोति ३,००० बसयानानि।" बसयानानि" इति बास् अवदत्, लॉस एन्जल्सनगरं सम्पूर्णे अमेरिकादेशस्य नगरेभ्यः बसयानानि ऋणं गृह्णीयात् इति च अवदत् ।

सीसीटीवी न्यूज इत्यस्य अनुसारं २०२८ तमस्य वर्षस्य लॉस एन्जल्स ग्रीष्मकालीन ओलम्पिकस्य आयोजनसमित्या वैश्विकमाध्यमेभ्यः आश्वासनं दत्तं यत् ते प्रतियोगितायाः सुरक्षां निष्पक्षतां च सुनिश्चित्य सर्वाणि आवश्यकानि उपायानि करिष्यन्ति इति।

“कार-रहित” ओलम्पिक-क्रीडा भविष्यति

१९८४ तमे वर्षे यदा लॉस एन्जल्स-नगरे द्वितीयवारं ओलम्पिक-क्रीडायाः आयोजनं कृतम् तदा तत्कालीनः लॉस-एन्जल्स-नगरस्य मेयरः ब्रैडले-इत्यनेन यातायातस्य जामस्य न्यूनीकरणाय स्थानीयव्यापारघण्टाः स्तब्धः कृतः । अस्मिन् समये बास् इत्यनेन उक्तं यत् लॉस एन्जल्स पुनः कर्तुं शक्नोति।

“यथा कर्तव्यं तत् लॉस एन्जल्सनगरस्य प्रमुखनियोक्तृभिः सह मिलित्वा कार्यसमयस्य विषये चर्चा करणीयम्” इति बास् इत्यनेन उक्तं यत् चतुर्दशकपूर्वं कृताः प्रयत्नाः तदा साकाराः अभवन् यदा प्रौद्योगिकी वर्तमानस्तरात् दूरं पृष्ठतः आसीत् we केचन नियोक्तारः पृष्टाः भवेयुः यत्, 'किं भवान् दूरस्थरूपेण १७ दिवसान् यावत् कार्यं कर्तुं शक्नोति '" सा अपि अवदत् यत् तथाकथितानां आवश्यककार्यकर्तृणां मुक्तिः भविष्यति, यथा महामारीयाः समये अभवन्