समाचारं

सूडानस्य द्रुतसहायकबलाः जिनेवानगरे युद्धविरामवार्तायां भागं गृह्णन्ति इति पुष्टिं कुर्वन्ति

2024-08-13

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

१२ अगस्तदिनाङ्के स्थानीयसमये सूडान द्रुतसमर्थनसेनायाः नेता दगालो इत्यनेन उक्तं यत्,द्रुतसमर्थनबलं स्विट्ज़र्ल्याण्ड्देशस्य जेनेवानगरे सूडानदेशस्य सशस्त्रसङ्घर्षस्य विषये युद्धविरामवार्तायां भागं गृह्णीयात् इति पुष्टिं करोति, अस्य उपक्रमस्य प्रतिक्रियां दातुं सूडानदेशस्य सशस्त्रसेनाभ्यः अपि आह्वानं कृतवान् ।

दगालो इत्यनेन इदमपि उक्तं यत् द्रुतसमर्थनबलं नागरिकानां रक्षणं सुदृढं कर्तुं, विस्थापितानां जनानां गृहं प्रत्यागन्तुं सहायतां प्रदातुं, मानवीयराहतकार्यकर्तृणां सुरक्षां सुनिश्चित्य मानवीयराहतसंस्थाभिः सह समन्वयं कर्तुं, मानवीयराहतकार्यक्रमेषु सुविधां दातुं च उद्दिश्य विशेषबलस्य निर्माणं करिष्यति .

२०२३ तमस्य वर्षस्य एप्रिल-मासस्य १५ दिनाङ्के राजधानी-खारतूम-नगरे सूडान-सशस्त्रसेनायाः द्रुत-सहायक-सेनायाः च मध्ये सशस्त्र-सङ्घर्षः अभवत्, तदनन्तरं अन्येषु क्षेत्रेषु अपि प्रसृतः अद्यपर्यन्तं च अस्ति अस्मिन् वर्षे जुलैमासस्य अन्ते अमेरिकादेशः सूडानसङ्घर्षस्य पक्षद्वयं स्विट्ज़र्ल्याण्ड्देशस्य जेनेवानगरे अगस्तमासस्य १४ दिनाङ्कात् आरभ्य युद्धविरामवार्तालापं कर्तुं आमन्त्रितवान्सूडानसर्वकारेण अगस्तमासस्य ११ दिनाङ्के उक्तं यत् जेनेवानगरे युद्धविरामवार्तालापविषये सूडान-अमेरिका-देशयोः मध्ये कृता वार्ता परिणामं विना समाप्तम्।मूल्याङ्कनानन्तरं वार्तायां भागं गृह्णीयात् वा इति विषये सूडानस्य नेतृत्वं अन्तिमनिर्णयं करिष्यति। (मुख्यालयस्य संवाददाता झाओ युआनफाङ्गः)