समाचारं

हुआइरो विज्ञाननगरस्य केन्द्रीयक्षेत्रं परितः च पर्यावरणसुधारपरियोजना सम्पन्ना अस्ति

2024-08-13

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

बीजिंग न्यूज (रिपोर्टर झाओ लिक्सिन्) हुआइरो-जिल्ला-नगरीय-प्रबन्धन-समित्याः अनुसारं हुआइरो-विज्ञान-नगरस्य केन्द्रीयक्षेत्रं परितः च पर्यावरण-सुधार-परियोजना सम्पन्नम् अस्ति, येन हुआइरो-विज्ञान-नगरस्य समीपस्थनिवासिनां वैज्ञानिक-शोधकानां च कृते उच्च-गुणवत्तायुक्तं पारिस्थितिक-स्थानं प्रदत्तम् अस्ति
हुआइरो विज्ञाननगरस्य मध्यक्षेत्रे नवनिर्मिताः मार्गाः तथा च परितः पर्यावरणसुधारपरियोजना। फोटो Huairou जिला शहरी प्रबंधन समिति के सौजन्य से
परियोजनायां कुलम् ३ नवीनाः उद्यानाः, ७७ नवीनाः स्ट्रीट् लाइट्स्, १ नूतनः सेतुः च सन्ति, यथा, हुआइरो विज्ञाननगरस्य समीपे बेइफाङ्ग वेस्ट् सेतुना ध्वस्तं कृत्वा अवैधरूपेण रिक्तं कृतं निष्क्रियभूमिं हरितीकरणं, सौन्दर्यीकरणं च बेइफाङ्ग वेस्ट् सेतुस्य पूर्वपश्चिमदिशि याङ्ग्यान् रोड् इत्यस्य समीपे तथा बेइफाङ्ग वेस्ट् सेतुस्य उत्तरदक्षिणपक्षेषु ४ रैम्पेषु अतिरिक्तप्रकाशसुविधाः स्थापिताः आसन् विज्ञाननगरस्य मध्यक्षेत्रं गम्भीररूपेण क्षतिग्रस्तम् अभवत् तथा च मार्गेषु वर्षाजलस्य जालीं, मैनहोल-कवरं च प्रतिस्थापयितुं, १०१ मध्यविद्यालयस्य दक्षिण-पश्चिम-पार्श्वयोः उजागरित-भूखण्डान् हरित-रूपेण सुन्दरं कर्तुं, तथा च भूखण्डानां परितः पदयात्रीमार्गाः हुआइरो विज्ञाननगरस्य बहुविधबहुविधमध्यक्षेत्रस्य नवीनीकरणं राज्यस्य पूर्वदिशि रिक्तभूमिः दक्षिणप्रवेशद्वारे पार-नहरसेतुः निर्मितः भविष्यति हुआइरो विज्ञाननगरस्य मध्यक्षेत्रे उच्च-ऊर्जा-सिन्क्रोट्रॉन्-विकिरण-प्रकाश-स्रोतस्य तथा च याङ्ग्यान्-मार्गस्य उभयतः बेइफाङ्ग-पश्चिम-सेतुतः योङ्गले-वीथिपर्यन्तं बाडस्य आधारः आंशिकरूपेण मरम्मतं भविष्यति
हुआइरोउ-जिल्ला-नगर-प्रबन्धन-समितेः प्रभारी-सम्बद्धस्य व्यक्तिस्य मते उच्च-ऊर्जा-सिन्क्रोट्रॉन्-विकिरण-प्रकाश-स्रोतस्य दक्षिण-प्रवेशद्वारे एकः नूतनः पार-नहर-सेतुः निर्मितः, नगरपालिका-मार्गैः सह सम्बद्धः च, येन परितः यातायात-वाहनक्षमतायां सुधारः अभवत् विशालं यन्त्रं कृत्वा वैज्ञानिकसंशोधनप्रतिभानां कृते सुलभं कार्यवातावरणं निर्मितवान्। परियोजनायाः कुलम् ५०,००० वर्गमीटर् अधिकं हरितभूमिः आयोजिता अस्ति, तथा च १९१ सदाहरिद्रवृक्षाः, १०८२ पर्णपातवृक्षाः, २५२ गुल्माः च रोपिताः, यस्य उद्देश्यं जीवनशक्तिः, जीवनं, गुणवत्ता च सह समग्रं वातावरणं निर्मातुं वर्तते
परियोजनायाः त्रयः नवीनाः उद्यानाः अपि निर्मिताः, ये बेइफाङ्ग वेस्ट् सेतुः याङ्ग्यान् रोड् च चतुष्पथस्थाने, १०१ मध्यविद्यालयस्य दक्षिणपरिसरस्य बहिः, बहुविध-पार-परिमाणस्य जैव-चिकित्सा-प्रतिबिम्ब-सुविधायाः बहिः च स्थिताः समाचारानुसारं नवनिर्मितं उद्यानस्य हरितस्थानं समीपे निवसतां नागरिकानां, स्वसन्ततिं उद्धृत्य त्यजन्तीनां मातापितृणां, हुआइरो विज्ञाननगरे कार्यं कुर्वतां वैज्ञानिकसंशोधकानां च सेवां कर्तुं शक्नोति।
इदं ज्ञातं यत् हुआइरो विज्ञाननगरस्य राष्ट्रियरणनीतिकवैज्ञानिकप्रौद्योगिकीबलं संचितं जातम् अस्ति तथा च विश्वस्य प्रमुखवैज्ञानिकप्रौद्योगिकीसंरचनानां सर्वाधिकसान्द्रतायुक्तेषु क्षेत्रेषु अन्यतमं जातम्। हुआइरो विज्ञाननगरे निवसितुं अधिकान् वैज्ञानिकसंशोधकान् आकर्षयितुं वैज्ञानिकसंशोधकान् उत्तमनगरसहायकसेवाः प्रदातुं च हुआइरो विज्ञाननगरं अन्तर्राष्ट्रीयमानकाधारितं वैज्ञानिकानां कृते "आजीवननगरं" निर्माति
सम्पादक झांग शुजिंग
लियू युए द्वारा प्रूफरीड
प्रतिवेदन/प्रतिक्रिया