सूडानस्य सार्वभौमपरिषदः अध्यक्षः - संकटस्य समाधानं लक्ष्यं कृत्वा सर्वेषां शान्तिपरिकल्पनानां स्वागतं करोति
2024-08-13
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
१२ अगस्तदिनाङ्के स्थानीयसमये सूडानदेशस्य सार्वभौमपरिषदः अध्यक्षः सशस्त्रसेनायाः मुख्यसेनापतिः च बुर्हानः रवाण्डादेशस्य राजधानी किगालीनगरे रवाण्डादेशस्य राष्ट्रपतिना कागामे इत्यनेन सह वार्तालापं कृत्वा अवदत् यत्सूडानदेशे संकटस्य समाधानं कर्तुं उद्दिश्य सर्वेषां शान्तिपरिकल्पनानां स्वागतं करोति, सक्रियरूपेण च सूडानसर्वकारः प्रतिक्रियां ददाति。
बुर्हानः अवदत् यत् सूडानसर्वकारः न्यायपूर्णं स्थायिशान्तिं प्राप्तुं सूडानजनानाम् हितं गौरवं च रक्षितुं प्रतिबद्धः अस्ति। सः सूडानदेशस्य द्वन्द्वस्य पक्षद्वयेन हस्ताक्षरितं "जेद्दाह-वक्तव्यं" पूरयितुं असफलः इति सूडान-देशस्य द्रुत-सहायक-सेनाः अपि आरोपितवान् । परन्तु स्विट्ज़र्ल्याण्ड्देशस्य जेनेवानगरे सूडानस्य सशस्त्रसङ्घर्षस्य विषये आगामिषु युद्धविरामवार्तालेषु सूडानसर्वकारः भागं गृह्णीयात् वा इति बुर्हानः स्पष्टतया न अवदत्।
२०२३ तमस्य वर्षस्य एप्रिल-मासस्य १५ दिनाङ्के राजधानी-खारतूम-नगरे सूडान-सशस्त्रसेनायाः द्रुत-सहायक-सेनायाः च मध्ये सशस्त्र-सङ्घर्षः अभवत्, तदनन्तरं अन्येषु क्षेत्रेषु अपि प्रसृतः अद्यपर्यन्तं च अस्ति अस्मिन् वर्षे जुलैमासस्य अन्ते अमेरिकादेशः सूडानसङ्घर्षस्य पक्षद्वयं स्विट्ज़र्ल्याण्ड्देशस्य जेनेवानगरे अगस्तमासस्य १४ दिनाङ्कात् आरभ्य युद्धविरामवार्तालापं कर्तुं आमन्त्रितवान् सूडानसर्वकारेण अगस्तमासस्य ११ दिनाङ्के उक्तं यत् जेनेवानगरे युद्धविरामवार्तालापविषये सूडान-अमेरिका-देशयोः मध्ये कृता वार्ता परिणामं विना समाप्तम्। मूल्याङ्कनानन्तरं वार्तायां भागं गृह्णीयात् वा इति विषये सूडानस्य नेतृत्वं अन्तिमनिर्णयं करिष्यति। (मुख्यालयस्य संवाददाता झाओ युआनफाङ्गः)