समाचारं

वेइ परितः कृत्वा झाओ इत्यस्य उद्धारः? युक्रेनदेशस्य राष्ट्रपतिः प्रथमवारं स्वीकुर्वति यत् सः रूसदेशे आक्रमणं कृतवान्

2024-08-12

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

संवाददाता |

सम्पादक|लिउ हैचुआन

संवाददाता |

सम्पादक|लिउ हैचुआन

२०२४ तमस्य वर्षस्य अगस्तमासस्य ६ दिनाङ्कात् आरभ्य रूस-युक्रेन-देशयोः सीमाक्षेत्रे कुर्स्क्-प्रदेशस्य युक्रेन-देशेन आक्रमणं कृतम् अस्ति । युद्धस्य प्रायः एकसप्ताहस्य अनन्तरं युक्रेनदेशस्य राष्ट्रपतिः वोलोडिमिर् जेलेन्स्की प्रथमवारं स्वीकृतवान् यत् युक्रेनदेशस्य सैनिकाः रूसीसीमाक्षेत्रे आक्रमणं कृतवन्तः

रूस-युक्रेन-सङ्घर्षस्य आरम्भानन्तरं युक्रेनदेशेन रूसीसीमाक्षेत्रेषु बहुविधवायुप्रहाराः कृताः, युक्रेनसमर्थकसशस्त्रसेनाः अपि सीमापारं आक्रमणं कृतवन्तः परन्तु कुर्स्क-ओब्लास्ट्-नगरे कृतं कार्यं द्वन्द्वात् परं प्रथमवारं यत् युक्रेन-देशस्य नियमितसैनिकाः रूस-क्षेत्रे बृहत्-परिमाणेन युद्धाय प्रविष्टाः सन्ति

युक्रेनदेशेन सैनिकानाम् अभावः वर्तते । पूर्वीयुक्रेनदेशस्य डोन्बास्-नगरस्य सामरिकदृष्ट्या महत्त्वपूर्णं नगरे पोक्रोव्स्क्-नगरे रूस-देशेन घोर-आक्रमणं कृतम् अस्ति, तस्य रक्षणार्थं युक्रेन-सेना च संघर्षं कुर्वती अस्ति

रूसः इच्छया कुर्स्क्-नगरे युक्रेन-सेनायाः आक्रमणस्य गम्भीरताम् अवनयति स्म, केवलं कुर्स्क्-नगरे अन्यत्रिषु च राज्येषु "आतङ्कवाद-विरोधी-सैन्य-कार्यक्रमस्य" आरम्भस्य घोषणां कृतवान्