2024-08-12
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
जिमु न्यूज इत्यस्य अनुसारं अगस्तमासस्य ११ दिनाङ्के शाङ्घाई-नगरस्य एकः पुरुषः प्लास्टिकस्य मुद्राभिः सह द्वौ "ब्राण्ड् न्यू फोल्डिंग् बेड्" क्रीतवान् इति दावान् अकरोत्, परन्तु शय्यासु "आपदा राहतसामग्री" इति शब्दाः चिह्निताः इति ज्ञातवान् १२ दिनाङ्के शङ्घाई पुडोङ्ग न्यू एरिया इमरजन्सी मैनेजमेंट ब्यूरो इत्यनेन जिमु न्यूज इत्यस्य संवाददातृभ्यः पुष्टिः कृता यत् शय्या पुनः नसबंदीं कृत्वा प्लास्टिकेन सील कृत्वा विनाशार्थं इस्पातसंस्थाने प्रेषणीयम् आसीत् निजीरूपेण विक्रीतवान्, सम्प्रति तस्य कठोर अन्वेषणं क्रियते।
१२ दिनाङ्के प्रातःकाले शङ्घाईनगरस्य नागरिकः दाईमहोदयः जिमु न्यूज इत्यस्मै अवदत् यत् ११ दिनाङ्के गृहे अस्थायी आगन्तुकस्य कारणेन सः द्वौ शय्याः क्रेतुं विपण्यं गतः। अन्ते सः प्लास्टिकेन वेष्टितौ तन्तुशय्याद्वयं पुडोङ्ग न्यू एरिया इत्यस्मिन् हॅङ्गक्सिङ्ग् रोड् इत्यत्र स्थितात् एकस्मात् दुकानात् १६० युआन् मूल्येन क्रीतवन् यत्र सेकेण्ड हैण्ड् वस्तूनि विक्रयन्ति ते नूतनाः दृश्यन्ते स्म गृहम् आगत्य सः अपश्यत् यत् शय्यायां आपदा-राहत-सामग्री-सम्बद्धाः शब्दाः मुद्रिताः सन्ति, तस्य पार्श्वे "समग्र-प्रक्रियायाः अनुसन्धानं कर्तुं QR-सङ्केतं स्कैन कुर्वन्तु" इति लिखितम् आसीत् दाईमहोदयः दुकानस्वामिनं पृष्टवान्, यः अवदत् यत् सः कानूनीमार्गेभ्यः प्राप्तवान्, परन्तु सः अद्यापि चिन्तितः आसीत् यत् शय्यायाः उपयोगः कर्तुं शक्यते वा इति।
दाईमहोदयेन प्रदत्तं भिडियो दर्शयति यत् नीलवर्णीयैकशयने "चीनगणराज्यस्य आपत्कालीनप्रबन्धनमन्त्रालयेन निर्मितम्" इति शब्दाः मुद्रिताः सन्ति, शय्यायां च अनुसन्धानसङ्केतः अस्ति
दाई महोदयेन तस्य भिडियोस्य स्क्रीनशॉट् प्रकाशितम् (स्रोतः साक्षात्कारकर्ता)
अगस्तमासस्य १२ दिनाङ्के जिमु न्यूजस्य संवाददाता तस्य दुकानस्य स्वामिना सह सम्पर्कं कृतवान् यः शय्यां दाईमहोदयाय विक्रीतवान् सः अवदत् यत् जूनमासस्य १२ दिनाङ्के सः पुडोङ्ग न्यू-नगरस्य हङ्गरुई-मार्गे एकस्य वायडक्ट्-अन्तर्गतस्य एकस्मिन् शालायां प्लास्टिक-सील्-युक्तानि दर्जनशः नूतनानि तन्तु-युक्तानि एकल-पत्राणि क्रीतवन्तः जिला बेड। पूर्वं क्रमेण केचन विक्रीताः, केचन अद्यापि गोदामे संगृहीताः सन्ति ।