समाचारं

जापानदेशः इतिहासे प्रथमं "प्रमुखभूकम्पचेतावनी" जारीयति चीनीयछात्राणां कृते: केचन सुविधाभण्डाराः कैसेट्-चूल्हान् विक्रीतवन्तः, तथा च केषुचित् क्षेत्रेषु शुद्धजलक्रयणं प्रतिबन्धितम् अस्ति।

2024-08-12

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

जिमु न्यूज रिपोर्टर ली लिली

प्रशिक्षु यु टिंग फू बिन

८ दिनाङ्के जापानदेशस्य मियाजाकी-प्रान्तस्य समुद्रतटे ७.१ तीव्रतायां भूकम्पस्य अनन्तरं जापानस्य मौसमविज्ञानसंस्थायाः चेतावनीसन्देशः जारीकृतः यत् पूर्वीयजापानस्य प्रशान्तमहासागरस्य नानकाई-गर्ते प्रमुखभूकम्पस्य सम्भावना वर्धिता इति चेतावनी दत्ता, तथा च आह्वानं कृतम् जनः अग्रिमसप्ताहे वा अधिकं सजगः सज्जः च भवेत्। जापानमौसमविज्ञानसंस्थायाः कृते एषा प्रथमा "प्रमुखभूकम्पचेतावनी" अस्ति । जापानदेशस्य प्रधानमन्त्री फुमियो किशिडा इत्यनेन ९ दिनाङ्के विदेशयात्रायाः योजनानां आपत्कालीनरद्दीकरणस्य घोषणा कृता ।

बृहत् भूकम्पस्य सम्भावनायाः चिन्तायां जापानीजनाः १० दिनाङ्के प्रथमचिकित्सासामग्रीणां दैनन्दिनावश्यकवस्तूनि च क्रेतुं त्वरितम् अगच्छन् । जिमु न्यूजस्य संवाददातारः जापानदेशे टोक्यो, फुकुओका, ओसाका इति त्रयेषु स्थानेषु अन्तर्राष्ट्रीयछात्रैः सह सम्पर्कं कृतवन्तः ।

अन्तर्राष्ट्रीयछात्रः जिओ याङ्गः महाविद्यालये कनिष्ठः अस्ति, टोक्योनगरे जापानीभाषायाः अध्ययनं कुर्वन् अस्ति । भूकम्पस्य चेतावनी जारीकृतस्य अनन्तरं सः ज्ञातवान् यत् जापानीजनाः अपि गम्भीरतापूर्वकं सज्जतां कुर्वन्ति अतः सः अपि केचन सामानं सञ्चितवान् । तस्य मते शिङ्कान्सेन् इत्यस्य वेगः सम्प्रति सीमितः अस्ति ।

जापानदेशस्य फुकुओकाप्रान्ते विदेशे अध्ययनं कुर्वन् क्षियाओकाङ्गः बसयाने एव आसीत् यदा ८ दिनाङ्के मियाजाकीप्रान्ते भूकम्पः आगतवान् । क्षियाओकाङ्गः स्मरणं करोति यत् "यदा भूकम्पः अभवत् तदा मम मोबाईलफोनेन सहसा भूकम्पस्य अलार्मः ध्वनितवान् । कारमध्ये किञ्चित् भ्रमः आसीत्, परन्तु चालकः तुल्यकालिकरूपेण शान्तः आसीत्, वेगः च मन्दः न अभवत् । भवतु सः अभ्यस्तः आसीत्